Samyutta Nikaya:
III. Khandha Vagga:
25: Okkantika Samutta
Sutta 4
Phassa Suttam
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evam me sutam:|| ||
Ekam samayam Bhagava Savatthiyam viharati Jetavane Anathapindikassa arame.|| ||
|| ||
Tatra kho Bhagava bhikkhu amantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkh Bhagavato paccassosum|| ||
Bhagava etad avoca:|| ||
Cakkhu-samphasso bhikkhave, anicco viparinami annathabhavi,||
sota-samphasso anicco viparinami annathabhavi,||
ghana-samphasso anicco viparinami annathabhavi,||
jivha-samphasso anicco viparinami annathabhavi,||
kaya-samphasso anicco viparinami annathabhavi,||
mano-samphasso anicco viparinami annathabhavi.|| ||
Yo bhikkhave, ime dhamme||
evam saddahati||
adhivuccati,||
ayam vuccati:|| ||
'Saddhanusari okkanto sammattaniyamam sappurisabhumim||
okkanto vitivatto puthujjanabhumim,||
abhabbo tam kammam||
katum yam kammam||
katva Nirayam va||
tiracchanayonim va||
pettivisayam va upapajjeyya.|| ||
Abhabbo va tava kalam katum yava na sotapattiphalam sacchikaro' ti.|| ||
■
Yassa kho bhikkhave, ime dhamme||
evam pannaya mattaso nijjhanam khamanti,||
ayam vuccati:|| ||
'Dhammanusari okkanto sammattaniyamam sappurisabhumim||
okkanto vitivatto puthujjanabhumim,||
abhabbo tam kammam||
katum yam kammam||
katva Nirayam va||
tiracchanayonim va||
pettivisayam va upapajjeyya.
Abhabbo va tava kalam katum yava na sotapattiphalam sacchikaro' ti.|| ||
■
Yo bhikkhave, ime dhamme||
evam janati||
evam passati,||
ayam vuccati:|| ||
Sotapanno||
avinipatadhammo||
niyato||
sambodhiparayano' ti" ti.|| ||