Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
30. Supaṇṇa Saṃyutta

Sutta 1-46

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[246]

Sutta 1

Suddhaka Suttaṃ

[1.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Catasso imā bhikkhave, supaṇṇa-yoniyo.|| ||

Katamā catasso?|| ||

Aṇḍa-jā supaṇṇa||
jalābu-jā supaṇṇa||
saṃseda-jā supaṇṇa||
opapātikā supaṇṇa.|| ||

Imā kho bhikkhave, catasso supaṇṇa-yoniyo" ti.|| ||

 


[247]

Sutta 2

Haranti Suttaṃ

[2.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Catasso imā bhikkhave, supaṇṇa-yoniyo.|| ||

Katamā catasso?|| ||

Aṇḍa-jā supaṇṇa||
jalābu-jā supaṇṇa||
saṃseda-jā supaṇṇa||
opapātikā supaṇṇa.|| ||

Tatra, bhikkhave, aṇḍa-jā supaṇṇā aṇḍa-je nāge haranti.|| ||

Na jalābu-je na saṃseda-je na opapātike.|| ||

Tatra, bhikkhave, aṇḍa-jā supaṇṇā aṇḍa-je ca jalābu-je ca nāge haranti.|| ||

Na saṃseda-je, na opapātike.|| ||

Tatra, bhikkhave, saṃseda-jā supaṇṇā aṇḍa-je ca jalābu-je ca saṃseda-je ca nāge haranti.|| ||

Na opapātike.|| ||

Tatra, bhikkhave, opapātikā supaṇṇā aṇḍa-je ca jalābu-je ca saṃseda-je ca opapātike ca nāge haranti.|| ||

Imā kho bhikkhave, catasso supaṇṇa-yoniyo" ti.|| ||

 


 

Sutta 3

Paṭhama Dvayakāri Suttaṃ

[3.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Aṇḍa-jā supaṇṇā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 4

Dutiya Dvayakāri Suttaṃ

[4.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu [248] Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Jalābu-jā supaṇṇā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 5

Tatiya Dvayakāri Suttaṃ

[5.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṅseda-jānaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Saṅseda-jā supaṇṇā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā saṅseda-jānaṃ supaṇṇānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So kāyassa bhedā param maraṇā saṅseda-jānaṃ supaṇṇānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṅseda-jānaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 6

Catuttha Dvayakāri Suttaṃ

[6.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikānaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Opapātikā supaṇṇā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā opapātikānaṃ supaṇṇānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So kāyassa bhedā param maraṇā opapātikānaṃ supaṇṇānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikānaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Suttas 7-16

Paṭhavma Dān'Upakārā Sutta Dasakaṃ
or
Aṇḍa-jadānūpakāra Sutta Dasakaṃ

 


 

Sutta 7

Annadāyaka Aṇḍa-ja Suttaṃ

[7.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānam saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Aṇḍa-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānam saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So annaṃ deti.|| ||

So kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānam saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānam saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 8

Pānadāyaka Aṇḍa-ja Suttaṃ

[8.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānam saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Aṇḍa-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānam saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So pānaṃ deti.|| ||

So kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānam saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānam saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 9

Vatthadāyaka Aṇḍa-ja Suttaṃ

[9.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānam saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Aṇḍa-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānam saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vatthaṃ deti.|| ||

So kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānam saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānam saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 10

Yānadāyaka Aṇḍa-ja Suttaṃ

[10.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānam saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Aṇḍa-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānam saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So yānaṃ deti.|| ||

So kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānam saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānam saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 11

Mālādāyaka Aṇḍa-ja Suttaṃ

[11.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānam saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Aṇḍa-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānam saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So mālaṃ deti.|| ||

So kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānam saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānam saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 12

Gandhadāyaka Aṇḍa-ja Suttaṃ

[12.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānam saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Aṇḍa-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānam saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So gandhaṃ deti.|| ||

So kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānam saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānam saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 13

Vilepanadāyaka Aṇḍa-ja Suttaṃ

[13.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānam saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Aṇḍa-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānam saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vilepanaṃ deti.|| ||

So kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānam saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānam saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 14

Seyyadāyaka Aṇḍa-ja Suttaṃ

[14.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānam saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Aṇḍa-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānam saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So seyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānam saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānam saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 15

Āvasathadāyaka Aṇḍa-ja Suttaṃ

[15.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānam saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Aṇḍa-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānam saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So avasatham deti.|| ||

So kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānam saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānam saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 16

Padīpeyyadāyaka Aṇḍa-ja Suttaṃ

[16.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānam saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Aṇḍa-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānam saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So padīpeyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānam saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā aṇḍa-jānaṃ supaṇṇānam saha-vyataṃ upapajjatī" ti.|| ||

 


 

Suttas 17-26

Dutiya Dān'Upakārā Sutta Dasakaṃ
or
Jalābujadānūpakāra Sutta Dasakaṃ

 


 

Sutta 17

Annadāyaka Jalābuja Suttaṃ

[17.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so [249] bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Jalābu-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So annaṃ deti.|| ||

So kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 18

Pānadāyaka Jalābuja Suttaṃ

[18.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Jalābu-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So pānaṃ deti.|| ||

So kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 19

Vatthadāyaka Jalābuja Suttaṃ

[19.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Jalābu-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vatthaṃ deti.|| ||

So kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 20

Yānadāyaka Jalābuja Suttaṃ

[20.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Jalābu-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So yānaṃ deti.|| ||

So kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 21

Mālādāyaka Jalābuja Suttaṃ

[21.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Jalābu-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So mālaṃ deti.|| ||

So kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 22

Gandhadāyaka Jalābuja Suttaṃ

[22.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Jalābu-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So gandhaṃ deti.|| ||

So kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 23

Vilepanadāyaka Jalābuja Suttaṃ

[23.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Jalābu-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vilepanaṃ deti.|| ||

So kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 24

Seyyadāyaka Jalābuja Suttaṃ

[24.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Jalābu-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So seyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 25

Āvasathadāyaka Jalābuja Suttaṃ

[25.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Jalābu-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So avasatham deti.|| ||

So kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 26

Padīpeyyadāyaka Jalābuja Suttaṃ

[26.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Jalābu-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So padīpeyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā jalābu-jānaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Suttas 27-36

Tatiya Dān'Upakārā Sutta Dasakaṃ
or
Saṅsedajadānūpakāra Sutta Dasakaṃ

 


 

Sutta 27

Annadāyaka Saṅsedaja Suttaṃ

[27.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṃseda-janaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Saṅseda-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā saṃseda-janaṃ supaṇṇānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So annaṃ deti.|| ||

So kāyassa bhedā param maraṇā saṃseda-janaṃ supaṇṇānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṃseda-janaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 28

Pānadāyaka Saṅsedaja Suttaṃ

[28.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṃseda-janaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Saṅseda-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā saṃseda-janaṃ supaṇṇānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So pānaṃ deti.|| ||

So kāyassa bhedā param maraṇā saṃseda-janaṃ supaṇṇānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṃseda-janaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 29

Vatthadāyaka Saṅsedaja Suttaṃ

[29.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṃseda-janaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Saṅseda-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā saṃseda-janaṃ supaṇṇānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vatthaṃ deti.|| ||

So kāyassa bhedā param maraṇā saṃseda-janaṃ supaṇṇānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṃseda-janaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 30

Yānadāyaka Saṅsedaja Suttaṃ

[30.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṃseda-janaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Saṅseda-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā saṃseda-janaṃ supaṇṇānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So yānaṃ deti.|| ||

So kāyassa bhedā param maraṇā saṃseda-janaṃ supaṇṇānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṃseda-janaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 31

Mālādāyaka Saṅsedaja Suttaṃ

[31.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṃseda-janaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Saṅseda-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā saṃseda-janaṃ supaṇṇānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So mālaṃ deti.|| ||

So kāyassa bhedā param maraṇā saṃseda-janaṃ supaṇṇānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṃseda-janaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 32

Gandhadāyaka Saṅsedaja Suttaṃ

[32.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṃseda-janaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Saṅseda-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā saṃseda-janaṃ supaṇṇānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So gandhaṃ deti.|| ||

So kāyassa bhedā param maraṇā saṃseda-janaṃ supaṇṇānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṃseda-janaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 33

Vilepanadāyaka Saṅsedaja Suttaṃ

[33.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṃseda-janaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Saṅseda-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā saṃseda-janaṃ supaṇṇānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vilepanaṃ deti.|| ||

So kāyassa bhedā param maraṇā saṃseda-janaṃ supaṇṇānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṃseda-janaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 34

Seyyadāyaka Saṅsedaja Suttaṃ

[34.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṃseda-janaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Saṅseda-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā saṃseda-janaṃ supaṇṇānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So seyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā saṃseda-janaṃ supaṇṇānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṃseda-janaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 35

Āvasathadāyaka Saṅsedaja Suttaṃ

[35.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṃseda-janaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Saṅseda-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā saṃseda-janaṃ supaṇṇānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So avasatham deti.|| ||

So kāyassa bhedā param maraṇā saṃseda-janaṃ supaṇṇānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṃseda-janaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 36

Padīpeyyadāyaka Saṅsedaja Suttaṃ

[36.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṃseda-janaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Saṅseda-jā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā saṃseda-janaṃ supaṇṇānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So padīpeyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā saṃseda-janaṃ supaṇṇānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā saṃseda-janaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Suttas 37-46

Catuttha Dān'Upakārā Sutta Dasakaṃ
or
Opapātikadānūpakāra Sutta Dasakaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

Sutta 37

Annadāyaka Opapātika Suttaṃ

[37.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikanaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Opapātikā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā opapātikanaṃ supaṇṇānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So annaṃ deti.|| ||

So kāyassa bhedā param maraṇā opapātikanaṃ supaṇṇānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikanaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 38

Pānadāyaka Opapātika Suttaṃ

[38.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikanaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Opapātikā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā opapātikanaṃ supaṇṇānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So pānaṃ deti.|| ||

So kāyassa bhedā param maraṇā opapātikanaṃ supaṇṇānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikanaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 39

Vatthadāyaka Opapātika Suttaṃ

[39.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikanaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Opapātikā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā opapātikanaṃ supaṇṇānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vatthaṃ deti.|| ||

So kāyassa bhedā param maraṇā opapātikanaṃ supaṇṇānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikanaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 40

Yānadāyaka Opapātika Suttaṃ

[40.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikanaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Opapātikā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā opapātikanaṃ supaṇṇānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So yānaṃ deti.|| ||

So kāyassa bhedā param maraṇā opapātikanaṃ supaṇṇānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikanaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 41

Mālādāyaka Opapātika Suttaṃ

[41.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikanaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Opapātikā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā opapātikanaṃ supaṇṇānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So mālaṃ deti.|| ||

So kāyassa bhedā param maraṇā opapātikanaṃ supaṇṇānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikanaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 42

Gandhadāyaka Opapātika Suttaṃ

[42.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikanaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Opapātikā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā opapātikanaṃ supaṇṇānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So gandhaṃ deti.|| ||

So kāyassa bhedā param maraṇā opapātikanaṃ supaṇṇānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikanaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 43

Vilepanadāyaka Opapātika Suttaṃ

[43.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikanaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Opapātikā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā opapātikanaṃ supaṇṇānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So vilepanaṃ deti.|| ||

So kāyassa bhedā param maraṇā opapātikanaṃ supaṇṇānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikanaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 44

Seyyadāyaka Opapātika Suttaṃ

[44.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikanaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Opapātikā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā opapātikanaṃ supaṇṇānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So seyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā opapātikanaṃ supaṇṇānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikanaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 45

Āvasathadāyaka Opapātika Suttaṃ

[45.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikanaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Opapātikā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā opapātikanaṃ supaṇṇānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So avasatham deti.|| ||

So kāyassa bhedā param maraṇā opapātikanaṃ supaṇṇānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikanaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


 

Sutta 46

Padīpeyyadāyaka Opapātika Suttaṃ

[46.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante, hetu,||
ko paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikanaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti?|| ||

"Idha bhikkhu ekacco kāyena dvaya-kārī hoti||
vācāya dvaya-kāri||
manasā dvaya-kāri,||
tassa sutaṃ hoti:|| ||

'Opapātikā supaṇṇā dīghā-yukā vaṇṇa-vanto sukha-bahulā.' ti.|| ||

Tassa evaṃ hoti:|| ||

'Aho vatāhaṃ kāyassa bhedā param maraṇā opapātikanaṃ supaṇṇānaṃ saha-vyataṃ upapa-j-jeyyan' ti.|| ||

So padīpeyyaṃ deti.|| ||

So kāyassa bhedā param maraṇā opapātikanaṃ supaṇṇānaṃ saha-vyataṃ uppajjati.|| ||

Ayaṃ kho bhikkhu hetu||
ayaṃ paccayo||
yena-m-idh'ekacco kāyassa bhedā param maraṇā opapātikanaṃ supaṇṇānaṃ saha-vyataṃ upapajjatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement