Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ I: Mūla-Paññāsa
1. Anicca Vagga Paṭhama

Sutta 4

Bāhira Anicca Suttaṃ (Aniccam 2; Bāhiram)

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[2]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Rūpaṃ bhikkhave aniccaṃ,||
yad aniccaṃ taṃ dukkhaṃ,||
yaṃ dukkhaṃ tad anattā,||
yad anattā taṃ:|| ||

'N'etaṃ mama,||
[3] n'eso ham asmi,||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ. || ||

4. Saddā aniccaṃ,||
yad aniccaṃ taṃ dukkhaṃ,||
yaṃ dukkhaṃ tad anattā,||
yad anattā taṃ:|| ||

'N'etaṃ mama,||
n'eso ham asmi,||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ. || ||

5. Gandhā aniccaṃ,||
yad aniccaṃ taṃ dukkhaṃ,||
yaṃ dukkhaṃ tad anattā,||
yad anattā taṃ:|| ||

'N'etaṃ mama,||
n'eso ham asmi,||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ. || ||

6. Rasā aniccā,||
yad aniccaṃ taṃ dukkhaṃ,||
yaṃ dukkhaṃ tad anattā,||
yad anattā taṃ:|| ||

'N'etaṃ mama,||
n'eso ham asmi,||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ. || ||

7. Poṭṭhabbā anicco,||
yad aniccaṃ taṃ dukkhaṃ,||
yaṃ dukkhaṃ tad anattā,||
yad anattā taṃ:|| ||

'N'etaṃ mama,||
n'eso ham asmi,||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ. || ||

8. Dhammā anicco,||
yad aniccaṃ taṃ dukkhaṃ,||
yaṃ dukkhaṃ tad anattā,||
yad anattā taṃ:|| ||

'N'etaṃ mama,||
n'eso ham asmi,||
na me'so attā' ti.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ. || ||

 

§

 

9. Evaṃ passaṃ bhikkhave sutavā ariya-sāvako rūpesu pi nibbindati,||
saddesu pi nibbindati,||
gandhesu pi nibbindati,||
rasesu pi nibbindati,||
phoṭṭhabbesu pi nibbindati,||
dhammesu pi nibbindati,||
nibbindaṃ virajjati,||
virāgā vimuccati,||
vimuttasmiṃ 'vimuttami' ti ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā' ti||
pajānātī" ti.|| ||

 


Contact:
E-mail
Copyright Statement