Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ II: Paññāsaka Dutiya
2. Migajāla Vagga

Sutta 63

Paṭhama Migajālena Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[35]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Migajālo yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Migajālo Bhagavantaṃ etad avoca:|| ||

"'Eka-vihārī eka-vihārī' ti bhante vuccati.|| ||

[36] Kittāvatā nu kho bhante eka-vihārī hoti?|| ||

Kittāvatā ca pana sadutiya vihārī hotī" ti?|| ||

"Santi kho Migajāla cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati nandi,||
nandiyā sati sārāgo hoti.|| ||

Sārāge sati saṃyogo hoti,||
nandi-saṃyojana saṃyutto kho Migajāla bhikkhu||
'sadutiya vihārī' ti vuccati.|| ||

Santi kho Migajāla sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati nandi,||
nandiyā sati sārāgo hoti.|| ||

Sārāge sati saṃyogo hoti,||
nandi-saṃyojana saṃyutto kho Migajāla bhikkhu||
'sadutiya vihārī' ti vuccati.|| ||

Santi kho Migajāla ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati nandi,||
nandiyā sati sārāgo hoti.|| ||

Sārāge sati saṃyogo hoti,||
nandi-saṃyojana saṃyutto kho Migajāla bhikkhu||
'sadutiya vihārī' ti vuccati.|| ||

Santi kho Migajāla jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati nandi,||
nandiyā sati sārāgo hoti.|| ||

Sārāge sati saṃyogo hoti,||
nandi-saṃyojana saṃyutto kho Migajāla bhikkhu||
'sadutiya vihārī' ti vuccati.|| ||

Santi kho Migajāla kāyo-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati nandi,||
nandiyā sati sārāgo hoti.|| ||

Sārāge sati saṃyogo hoti,||
nandi-saṃyojana saṃyutto kho Migajāla bhikkhu||
'sadutiya vihārī' ti vuccati.|| ||

Santi kho Migajāla mano-viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
uppajjati nandi,||
nandiyā sati sārāgo hoti.|| ||

Sārāge sati saṃyogo hoti,||
nandi-saṃyojana saṃyutto kho Migajāla bhikkhu||
'sadutiya vihārī' ti vuccati.|| ||

Evaṃ vihārī ca Migajāla bhikkhu||
kiñcā pi araññe||
vana-pa-t-thāni||
pantāni||
sen'āsanāni||
paṭisevati||
appa-saddāni||
appa-nigghosāni||
vijanavātāni||
manussarāhaseyyakāni||
paṭisallānasāruppāni,||
atha kho 'sadutiya vihārī' ti vuccati.|| ||

Taṃ kissa hetu?|| ||

Taṇhā hi'ssa dutiyā,||
sāḷssa a-p-pahīnā,||
tasmā 'sadutiya vihārī' ti vuccati.|| ||

 

§

 

Santi ca kho Migajāla cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
na ajjhosāya tiṭṭhati,||
tassa taṃ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato nandi nirujjhati,||
nandiyā asati sārāgo na hoti.|| ||

Sārāge asati [37] saṃyogo na hoti,||
nandi-saṃyojana visaṃyutto kho Migajāla bhikkhu||
'eka-vihārī' tī vuccati.|| ||

Santi ca kho Migajāla sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
na ajjhosāya tiṭṭhati,||
tassa taṃ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato nandi nirujjhati,||
nandiyā asati sārāgo na hoti.|| ||

Sārāge asati saṃyogo na hoti,||
nandi-saṃyojana visaṃyutto kho Migajāla bhikkhu||
'eka-vihārī' tī vuccati.|| ||

Santi ca kho Migajāla ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
na ajjhosāya tiṭṭhati,||
tassa taṃ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato nandi nirujjhati,||
nandiyā asati sārāgo na hoti.|| ||

Sārāge asati saṃyogo na hoti,||
nandi-saṃyojana visaṃyutto kho Migajāla bhikkhu||
'eka-vihārī' tī vuccati.|| ||

Santi ca kho Migajāla jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
na ajjhosāya tiṭṭhati,||
tassa taṃ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato nandi nirujjhati,||
nandiyā asati sārāgo na hoti.|| ||

Sārāge asati saṃyogo na hoti,||
nandi-saṃyojana visaṃyutto kho Migajāla bhikkhu||
'eka-vihārī' tī vuccati.|| ||

Santi ca kho Migajāla kāyo-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
na ajjhosāya tiṭṭhati,||
tassa taṃ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato nandi nirujjhati,||
nandiyā asati sārāgo na hoti.|| ||

Sārāge asati saṃyogo na hoti,||
nandi-saṃyojana visaṃyutto kho Migajāla bhikkhu||
'eka-vihārī' tī vuccati.|| ||

Santi ca kho Migajāla mano-viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Tañ ce bhikkhu n'ābhinandati||
n'ābhivadati||
na ajjhosāya tiṭṭhati,||
tassa taṃ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato nandi nirujjhati,||
nandiyā asati sārāgo na hoti.|| ||

Sārāge asati saṃyogo na hoti,||
nandi-saṃyojana visaṃyutto kho Migajāla bhikkhu||
'eka-vihārī' tī vuccati.|| ||

Evaṃ vihārī ca Migajāla bhikkhu kiñcā pi gāmante viharati ākiṇṇo||
bhikkhūhi bhikkhuṇīhi||
upāsakehi upāsikāhi||
rājūhi rāja-mahā-mattehi||
titthiyehi titthiyasāvakehi,||
atha so 'eka-vihārī' ti vuccati.|| ||

Taṃ kissa hetu?|| ||

Taṇhā hi'ssa dutiyā,||
sāḷssa pahīnā,||
tasmā 'eka-vihārī' ti vuccatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement