Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ II: Paññāsaka Dutiya
2. Migajāla Vagga

Sutta 71

Paṭhama Cha-Phass'Āyatana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[43]

[1][pts][bodh] "Yo hi koci bhikkhave bhikkhu channaṃ phass'āyatanānaṃ||
samudayañ ca||
attha-gamaña ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ na-p-pajānāti;||
avusitaṃ tena Brahma-cariyaṃ,||
ārakā so imamhā Dhamma-Vinayā" ti.|| ||

Evaṃ vutte aññataro bhikkhu Bhagavantaṃ etad avoca:|| ||

"Etth-ā-haṃ bhante, anassāsiṃ,||
ahañhi bhante channaṃ āyatanānaṃ||
samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ na-p-pajānāmī" ti.|| ||

"Taṃ kim maññasi bhikkhu?

Cakkhuṃ:||
'Etaṃ mama||
eso ham asmi||
eso me attā' ti||
samanupassasī" ti?|| ||

"No h'etaṃ bhante."|| ||

"Sādhu bhikkhu!|| ||

Ettha ca te bhikkhu cakkhuṃ:||
'N'etaṃ mama||
n'eso ham asmi||
na me so attā' ti||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya su-diṭṭhaṃ bhavissati,||
esevanto dukkhassa.|| ||

Sotaṃ:||
'Etaṃ mama||
eso ham asmi||
eso me attā' ti||
samanupassasī" ti?|| ||

"No h'etaṃ bhante."|| ||

"Sādhu bhikkhu!|| ||

Ettha ca te bhikkhu sotaṃ:||
'N'etaṃ mama||
n'eso ham asmi||
na me so attā' ti||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya su-diṭṭhaṃ bhavissati,||
esevanto dukkhassa.|| ||

Ghānaṃ:||
'Etaṃ mama||
eso ham asmi||
eso me attā' ti||
samanupassasī" ti?|| ||

"No h'etaṃ bhante."|| ||

"Sādhu bhikkhu!|| ||

Ettha ca te bhikkhu ghānaṃ:||
'N'etaṃ mama||
n'eso ham asmi||
na me so attā' ti||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya su-diṭṭhaṃ bhavissati,||
esevanto dukkhassa.|| ||

Jivhaṃ:||
'Etaṃ mama||
eso ham asmi||
eso me attā' ti||
samanupassasī" ti?|| ||

"No h'etaṃ bhante."|| ||

"Sādhu bhikkhu!|| ||

Ettha ca te bhikkhu jivhā:||
'N'etaṃ mama||
n'eso ham asmi||
na me so attā' ti||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya su-diṭṭhaṃ bhavissati,||
esevanto dukkhassa.|| ||

Kāyaṃ:||
'Etaṃ mama||
eso ham asmi||
eso me attā' ti||
samanupassasī" ti?|| ||

"No h'etaṃ bhante."|| ||

"Sādhu bhikkhu!|| ||

Ettha ca te bhikkhu kāyaṃ:||
'N'etaṃ mama||
n'eso ham asmi||
na me so attā' ti||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya su-diṭṭhaṃ bhavissati,||
esevanto dukkhassa.|| ||

Manaṃ:||
'Etaṃ mama||
eso ham asmi||
eso me attā' ti||
samanupassasī" ti?|| ||

"No h'etaṃ bhante."|| ||

"Sādhu bhikkhu!|| ||

Ettha ca te bhikkhu mano:||
'N'etaṃ mama||
n'eso ham asmi||
na me so attā' ti||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya su-diṭṭhaṃ bhavissati,||
esevanto dukkhassa" ti.|| ||

 


Contact:
E-mail
Copyright Statement