Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ II: Paññāsaka Dutiya
2. Migajāla Vagga

Sutta 73

Tatiya Cha-Phass'Āyatana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[44]

[1][pts][bodh] "Yo hi koci bhikkhave bhikkhu channaṃ phass'āya- [45] tanānaṃ||
samudayañ ca||
attha-gamaña ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ na-p-pajānāti;||
avusitaṃ tena Brahma-cariyaṃ,||
ārakā so imamhā Dhamma-Vinayā" ti.|| ||

Evaṃ vutte aññataro bhikkhu Bhagavantaṃ etad avoca:|| ||

"Etth-ā-haṃ bhante, anassāsiṃ,||
ahañhi bhante channaṃ āyatanānaṃ||
samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ na-p-pajānāmī" ti.|| ||

"Taṃ kim maññatha bhikkhu?|| ||

Cakkhuṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

"Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Rūpā niccā vā aniccā vā" ti?|| ||

"Aniccaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Cakkhu-viññāṇaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Cakkhu-samphasso nicco vā anicco vā" ti?|| ||

"Aniccaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā,||
tam pi niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

 

§

 

"Sotaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Saddā niccā vā aniccā vā" ti?|| ||

"Aniccaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Sota-viññāṇaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Sota-samphasso nicco vā anicco vā" ti?|| ||

"Aniccaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā,||
tam pi niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

 

§

 

"Ghānaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Gandhā niccā vā aniccā vā" ti?|| ||

"Aniccaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Ghāna-viññāṇaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Ghāna-samphasso nicco vā anicco vā" ti?|| ||

"Aniccaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā,||
tam pi niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

 

§

 

"Jivhā niccā vā aniccā vā" ti?|| ||

"Aniccaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Rasā niccā vā aniccā vā" ti?|| ||

"Aniccaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Jivhā-viññāṇaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Jivhā-samphasso nicco vā anicco vā" ti?|| ||

"Aniccaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā,||
tam pi niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

 

§

 

"Kāyo nicco vā anicco vā" ti?|| ||

"Aniccaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Phoṭṭhabbā niccā vā aniccā vā" ti?|| ||

"Aniccaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Kāya-viññāṇaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Kāya-samphasso nicco vā anicco vā" ti?|| ||

"Aniccaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā,||
tam pi niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

 

§

 

"Mano nicco vā anicco vā" ti?|| ||

"Aniccaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Dhammā niccā vā aniccā vā" ti?|| ||

"Aniccaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Mano-viññāṇaṃ niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Mano-samphasso nicco vā anicco vā" ti?|| ||

"Aniccaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā,||
tam pi niccaṃ vā aniccaṃ vā" ti?|| ||

"Aniccaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vā taṃ sukhaṃ vā" ti?|| ||

"Dukkhaṃ bhante."|| ||

Yaṃ pan-ā-niccaṃ dukkhaṃ vipariṇāma-dhammaṃ kallaṃ nu taṃ samanupassituṃ:|| ||

'Etaṃ mama||
eso ham asmī||
eso me attā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

 

§

 

"Evam passaṃ bhikkhu sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhu sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhu sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhu sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhu sutavā ariya-sāvako kāyasmim phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhu sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Nibbindaṃ virajjati virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī" ti.|| ||

 


Contact:
E-mail
Copyright Statement