Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ II: Paññāsaka Dutiya
4. Channa Vagga

Sutta 87

Channa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[55]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandaka nivāpe.|| ||

Tena kho pana samayen'āyasmā ca Sāriputto āyasmā ca Mahā Cundo āyasmā ca Channo||
Gijjhakūṭe pabbate viharanti.|| ||

Tena kho pana samayen'āyasmā Channo||
ābādhiko hoti dukkhito bāḷha-gilāno.

Atha kho āyasmā Sāriputto sāyanha-samayaṃ paṭi- [56] sallānā vuṭṭhito||
yen āyasmā Mahā Cundo ten'upasaṅkami.|| ||

Upasan-kamitvā āyasmantaṃ mahācundaṃ etad avoca:|| ||

"Āyām āvuso Cunda,||
yen āyasmā Channo ten'upasaṅkamissāma Gilāna-pucchakā" ti.|| ||

"Evam āvuso" ti kho āyasmā Mahā Cundo||
āyasmato Sāriputtassa paccassosi.|| ||

Atha kho āyasmā ca Sāriputto||
āyasmā ca Mahā Cundo||
yen āyasmā Channo ten'upasaṅkamiṃsu.|| ||

Upasan-kamitvā paññatte āsane nisīdiṃsu.|| ||

Nisajja kho āyasmā Sāriputto āyasmantaṃ Channaṃ etad avoca:|| ||

"Kacci te āvuso khamanīyaṃ,||
kacci yāpanīyaṃ,||
kacci dukkhā vedanā||
paṭi-k-kamanti no abhi-k-kamanti,||
paṭikkamosānaṃ paññāyati||
no abhi-k-kamo" ti?|| ||

"Na me āvuso Sāriputta khamanīyaṃ,||
na yāpanīyaṃ,||
bāḷhā me dukkhā vedanā||
abhi-k-kamanti||
no paṭi-k-kamanti,||
abhi-k-kam'osānaṃ paññāyati||
no paṭikkamo||
seyyathā pi āvuso balavā puriso tiṇhena sikharena muddhānaṃ abhimantheyya||
evam eva kho āvuso adhimattā vātā muddhānaṃ upahananti.|| ||

Na me āvuso Sāriputta khamanīyaṃ,||
na yāpanīyaṃ,||
bāḷhā me dukkhā vedanā||
abhi-k-kamanti||
no paṭi-k-kamanti,||
abhi-k-kam'osānaṃ paññāyati||
no paṭikkamo||
seyyathā pi āvuso balavā puriso daḷhena varattakhaṇḍena sīse sīsaveṭhaṃ dadeyya,||
evam eva kho āvuso adhimattā me sīse vedanā.|| ||

Na me āvuso khamanīyaṃ,||
na yāpanīyaṃ,||
bāḷhā me dukkhā vedanā||
abhi-k-kamanti||
no paṭi-k-kamanti,||
abhi-k-kam'osānaṃ paññāyati||
no paṭikkamo||
seyyathā pi āvuso dakkho go-ghātako vā||
go-ghātakantevāsī vā||
tiṇhena govikantanena kucchiṃ parikanenteyya,||
evam eva kho āvuso adhimattā vātā kucchiṃ parikantanti.|| ||

Na me āvuso khamanīyaṃ,||
na yāpanīyaṃ,||
bāḷhā me dukkhā vedanā||
abhi-k-kamanti||
no paṭi-k-kamanti,||
abhi-k-kam'osānaṃ paññāyati||
no paṭikkamo||
seyyathā pi āvuso dve balavanto purisā dubbalataraṃ purisaṃ nānā-bāhāsu gahetvā aṅg'ārakāsuyā santāpeyyuṃ,||
[57] samparitāpeyyuṃ,||
evam eva kho āvuso adhimanto kāyasmiṃ ḍāho.|| ||

Na me āvuso khamanīyaṃ,||
na yāpanīyaṃ,||
bāḷhā me dukkhā vedanā,||
abhi-k-kamanti||
no paṭi-k-kamanti,||
abhi-k-kam'osānaṃ paññāyati||
no paṭikkamo||
satthaṃ āvuso Sāriputta āharissāmi nāvakaṅkhāmi jīvitan" ti.|| ||

"Mā āyasmā Channo satthaṃ āharesi.|| ||

Yāpet āyasmā Channo,||
yāpentaṃ mayaṃ āyasmantaṃ Channaṃ icchāma,||
sace āyasmato Channassa n'atthi sappāyāni bhojanāni,||
ahaṃ āyasmato Channassa sappāyāni bhojanāni pariyesissāmi,||
sace āyasmato Channassa n'atthi sappāyāni bhesajjāni,||
ahaṃ āyasmato Channassa sappāyāni bhesajjāni pariyesissāmi,||
sace āyasmato Channassa n'atthi patirūpā upaṭṭhākā,||
ahaṃ āyasmantaṃ Channaṃ upaṭṭhahissāmi,||
māyasmā Channo satthaṃ āharesi,||
yāpet āyasmā Channo,||
yāpentaṃ mayaṃ āyasmantaṃ Channaṃ icchāmā" ti.|| ||

"Na me āvuso Sāriputta n'atthi sappāyāni bhojanāni,||
atthi me sappāyāni bhojanāni,||
na pi me n'atthi sappāyāni bhesajjāni,||
atthi me sappāyāni bhesajjāni,||
na pi me n'atthi patirūpā upaṭṭhākā,||
atthi me patirūpā upaṭṭhākā.|| ||

Api ca me āvuso Satthā pariciṇṇo dīgha-rattaṃ manāpen'eva no amanāpena,||
etaṃ hi āvuso sāvakassa patirūpaṃ yaṃ Satthāraṃ paricareyya manāpen'eva no amanāpena;|| ||

'Taṃ anupavajjaṃ Channo bhikkhu satthaṃ āharissatī' ti|| ||

evam etaṃ āvuso Sāriputta dhārehī" ti.|| ||

"Puccheyyāma mayaṃ āyasmantaṃ Channaṃ||
kañcīd eva desaṃ,||
sace āyasmā Channo okāsaṃ karoti pañhassa veyyākaraṇāyā" ti.|| ||

[58]"Pucch'āvuso Sāriputta sutvā vedissāmā" ti.|| ||

"Cakkhuṃ āvuso Channa,||
cakkhu-viññāṇaṃ||
cakkhu-viññāṇa-viññātabbe dhamme,|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti samanupassasi?|| ||

Sotaṃ āvuso Channa,||
sota-viññāṇaṃ||
sota-viññāṇa-viññātabbe dhamme,|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti samanupassasi?|| ||

Ghānaṃ āvuso Channa,||
ghāna-viññāṇaṃ||
ghāna-viññāṇa-viññātabbe dhamme,|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti samanupassasi?|| ||

Jivhaṃ āvuso Channa,||
jivhā-viññāṇaṃ||
jivhā-viññāṇa-viññātabbe dhamme,|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti samanupassasi?|| ||

Kāyaṃ āvuso Channa,||
kāya-viññāṇaṃ||
kāya-viññāṇa-viññātabbe dhamme,|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti samanupassasi?|| ||

Manaṃ āvuso Channa,||
mano-viññāṇaṃ||
mano-viññāṇa-viññātabbe dhamme,|| ||

'Etaṃ mama,||
eso ham asmi,||
eso me attā' ti samanupassasi" ti?|| ||

"Cakkhuṃ āvuso Sāriputta,||
cakkhu-viññāṇaṃ||
cakkhu-viññāṇa-viññātabbe dhamme:|| ||

'N'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti samanupassāmi.|| ||

Sotaṃ āvuso Sāriputta,||
sota-viññāṇaṃ||
sota-viññāṇa-viññātabbe dhamme:|| ||

'N'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti samanupassāmi.|| ||

Ghānaṃ āvuso Sāriputta,||
ghāna-viññāṇaṃ||
ghāna-viññāṇa-viññātabbe dhamme:|| ||

'N'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti samanupassāmi.|| ||

Jivhaṃ āvuso Sāriputta,||
jivhā-viññāṇaṃ||
jivhā-viññāṇa-viññātabbe dhamme:|| ||

'N'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti samanupassāmi.|| ||

Kāyaṃ āvuso Sāriputta,||
kāya-viññāṇaṃ||
kāya-viññāṇa-viññātabbe dhamme:|| ||

'N'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti samanupassāmi.|| ||

Manaṃ āvuso Sāriputta,||
mano-viññāṇaṃ||
mano-viññāṇa-viññātabbe dhamme:|| ||

'N'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti samanupassāmi" ti.|| ||

"Cakkhusmiṃ āvuso Channa,||
cakkhu-viññāṇe,||
cakkhu-viññāṇa-viññātabbesu dhammesu||
kiṃ disvā||
kiṃ abhiññāya||
cakkhuṃ||
cakkhu-viññāṇaṃ||
cakkhu-viññāṇa-viññātabbe dhamme:|| ||

'N'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti samanupassasi?|| ||

Sotasmiṃ āvuso Channa,||
sota-viññāṇaṃ||
sota-viññāṇa-viññātabbe dhamme:||
kiṃ disvā||
kiṃ abhiññāya||
sotuṃ||
sota-viññāṇaṃ||
sota-viññāṇa-viññātabbe dhamme:|| ||

'N'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti samanupassasi?|| ||

Ghānasmiṃ āvuso Channa,||
ghāna-viññāṇe,||
ghāna-viññāṇa-viññātabbesu dhammesu||
kiṃ disvā||
kiṃ abhiññāya||
ghānaṃ||
ghāna-viññāṇaṃ||
ghāna-viññāṇa-viññātabbe dhamme:|| ||

"N'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti samanupassasi?|| ||

Jivhāya āvuso Channa,||
jivha-viññāṇe,||
jivhā-viññāṇa-viññātabbesu dhammesu||
kiṃ disvā||
kiṃ abhiññāya||
jivhaṃ||
jivhā-viññāṇaṃ||
jivhā-viññāṇa-viññātabbe dhamme:|| ||

'N'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti samanupassasi?|| ||

Kayasmiṃ āvuso Channa,||
kaya-viññāṇe,||
kaya-viññāṇa-viññātabbesu dhammesu||
kiṃ disvā||
kiṃ abhiññāya||
kayaṃ||
kaya-viññāṇaṃ||
kaya-viññāṇa-viññātabbe dhamme:|| ||

'N'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti samanupassasi?|| ||

Manasmiṃ āvuso Channa,||
mano-viññāṇe,||
mano-viññāṇa-viññātabbesu dhammesu||
kiṃ disvā||
kiṃ abhiññāya||
manaṃ||
mano-viññāṇaṃ||
mano-viññāṇa-viññātabbe dhamme:|| ||

'N'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti samanupassasi" ti?|| ||

"Cakkhusmiṃ āvuso Sāriputta,||
cakkhu-viññāṇe||
cakkhu-viññāṇa-viññātabbesu dhammesu||
nirodhaṃ disvā||
nirodhaṃ abhiññāya||
cakkhuṃ||
cakkhu-viññāṇaṃ||
cakkhu-viññāṇa-viññātabbe dhamme:|| ||

'N'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti samanupassāmi.|| ||

Sotasmiṃ āvuso Sāriputta,||
sota-viññāṇe||
sota-viññāṇa-viññātabbesu dhammesu||
nirodhaṃ disvā||
nirodhaṃ abhiññāya||
sotaṃ||
sota-viññāṇaṃ||
sota-viññāṇa-viññātabbe dhamme:|| ||

'N'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti samanupassāmi.|| ||

Ghānasmiṃ āvuso Sāriputta,||
ghāna-viññāṇe||
ghāna-viññāṇa-viññātabbesu dhammesu||
nirodhaṃ disvā||
nirodhaṃ abhiññāya||
ghānaṃ||
ghāna-viññāṇaṃ||
ghāna-viññāṇa-viññātabbe dhamme:|| ||

'N'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti samanupassāmi.|| ||

Jivhāya āvuso Sāriputta,||
jivha-viññāṇe||
jivhā-viññāṇa-viññātabbesu dhammesu||
nirodhaṃ disvā||
nirodhaṃ abhiññāya||
jivhaṃ||
jivhā-viññāṇaṃ||
jivhā-viññāṇa-viññātabbe [59] dhamme:|| ||

'N'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti samanupassāmi.|| ||

Kāyasmiṃ āvuso Sāriputta,||
kāya-viññāṇe||
kāya-viññāṇa-viññātabbesu dhammesu||
nirodhaṃ disvā||
nirodhaṃ abhiññāya||
kāyaṃ||
kāya-viññāṇaṃ||
kāya-viññāṇa-viññātabbe dhamme:|| ||

'N'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti samanupassāmi.|| ||

Manasmiṃ āvuso Sāriputta,||
mano-viññāṇe||
mano-viññāṇa-viññātabbesu dhammesu||
nirodhaṃ disvā||
nirodhaṃ abhiññāya||
manaṃ||
mano-viññāṇaṃ||
mano-viññāṇa-viññātabbe dhamme:|| ||

'N'etaṃ mama,||
n'eso ham asmi,||
na me so attā' ti samanupassasi" ti.|| ||

Evaṃ vutte āyasmā Mahā Cundo āyasmantaṃ Channaṃ etad avoca:|| ||

"Tasmātiha āvuso Channa,||
idam pi tassa Bhagavato sāsanaṃ niccakappaṃ sādhukaṃ manasi kātabbaṃ:|| ||

'Nissitassa calitaṃ,||
anissitassa calitaṃ n'atthi,||
calite asati passaddhi hoti,||
passaddhiyā sati nati na hoti,||
natiyā asati āgatigati na hoti,||
āgatigatiyā asati cutupapāto na hoti,||
cut'upapāte asati nevidha na huraṃ||
na ubhayam antarena esevanto dukkhassā' ti" ti.|| ||

Atha kho āyasmā ca Sāriputto||
āyasmā ca Mahā Cundo||
āyasmantaṃ Channaṃ iminā ovādena ovaditvā uṭṭhāy āsanā pakkamiṃsu.|| ||

Atha kho āyasmā Channo acira-pakkantesu||
tesu āyasmantesu satthaṃ āharesi.|| ||

 

§

 

Atha kho āyasmā Sāriputto yena Bhagavā ten'upasaṅkami.|| ||

Upasan-kamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Sāriputto Bhagavantaṃ etad avoca:|| ||

"Āyasmatā bhante, Channena satthaṃ āharitaṃ,||
tassa kā gati ko abhisamparāyo" ti?|| ||

"Nanu te Sāriputta,||
Channena bhikkhunā sammukhāyeva anupavajjatā khyākatā" ti?|| ||

"Atthi bhante, pubbacīraṃ nāma Vajjigāmo,||
tatth āyasmato Channassa mitta kulāni||
suhajja kulāni||
upavajja kulānī" ti.|| ||

"Honti hete Sāriputta,||
Channassa bhikkhuno mitta kulāni||
suhajja kulāni||
upavajjakulāni,||
na kho panāhaṃ Sāriputta,||
[60] ettāvatā:|| ||

'Sa-upavajjo' ti vadāmi.|| ||

Yo kho Sāriputta imañ ca kāyaṃ nikkhipati,||
aññañ ca kāyaṃ upādiyati,||
tam ahaṃ:|| ||

'Sa-upavajjo' ti vadāmi.|| ||

Taṃ Channassa bhikkhuno n'atthi,||
anupavajjaṃ Channena bhikkhunā satthaṃ āharitanti||
evam etaṃ Sāriputta, dhārehī" ti.|| ||

 


Contact:
E-mail
Copyright Statement