Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ II: Paññāsaka Dutiya
5. Saḷa Vagga

Sutta 94

Cha-Phass'Āyatana (Paṭhama Saṅgayya) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[70]

[1][pts][olds][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Cha yime bhikkhave phass'āyatanā||
adantā||
aguttā||
arakkhitā||
asaṃvutā||
dukkh-ā-dhivāhā honti.|| ||

Katame cha?|| ||

Cakkhuṃ bhikkhave phass'āyatanaṃ||
adantaṃ||
aguttaṃ||
arakkhitaṃ||
asaṃvutaṃ||
dukkh-ā-dhivāhaṃ hoti.|| ||

Sotaṃ bhikkhave phass'āyatanaṃ||
adantaṃ||
aguttaṃ||
arakkhitaṃ||
asaṃvutaṃ||
dukkh-ā-dhivāhaṃ hoti.|| ||

Ghānaṃ bhikkhave phass'āyatanaṃ||
adantaṃ||
aguttaṃ||
arakkhitaṃ||
asaṃvutaṃ||
dukkh-ā-dhivāhaṃ hoti.|| ||

Jivhā bhikkhave phass'āyatanaṃ||
adantaṃ||
aguttaṃ||
arakkhitaṃ||
asaṃvutaṃ||
dukkh-ā-dhivāhaṃ hoti.|| ||

Kāyo bhikkhave phass'āyatanaṃ||
adantaṃ||
aguttaṃ||
arakkhitaṃ||
asaṃvutaṃ||
dukkh-ā-dhivāhaṃ hoti.|| ||

Mano bhikkhave phass'āyatanaṃ||
adantaṃ||
aguttaṃ||
arakkhitaṃ||
asaṃvutaṃ||
dukkh-ā-dhivāhaṃ hoti.|| ||

Ime kho bhikkhave cha phass'āyatanā||
adantā||
aguttā||
arakkhitā||
asaṃvutā||
dukkh-ā-dhivāhā honti.|| ||

 

§

 

Chayime bhikkhave phass'āyatanā||
sudantā||
suguttā||
surakkhitā||
susaṃvutā||
sukh-ā-dhivāhā honti.|| ||

Katame cha?|| ||

Cakkhuṃ bhikkhave phass'āyatanaṃ||
sudantaṃ||
suguttaṃ||
surakkhitaṃ||
susaṃvutaṃ||
sukh-ā-dhivāhaṃ hoti.|| ||

Sotaṃ bhikkhave phass'āyatanaṃ||
sudantaṃ||
suguttaṃ||
surakkhitaṃ||
susaṃvutaṃ||
sukh-ā-dhivāhaṃ hoti.|| ||

Ghānaṃ bhikkhave phass'āyatanaṃ||
sudantaṃ||
suguttaṃ||
surakkhitaṃ||
susaṃvutaṃ||
sukh-ā-dhivāhaṃ hoti.|| ||

Jivhā bhikkhave phass'āyatanaṃ||
sudantaṃ||
suguttaṃ||
surakkhitaṃ||
susaṃvutaṃ||
sukh-ā-dhivāhaṃ hoti.|| ||

Kāyo bhikkhave phass'āyatanaṃ||
sudantaṃ||
suguttaṃ||
surakkhitaṃ||
susaṃvutaṃ||
sukh-ā-dhivāhaṃ hoti.|| ||

Mano bhikkhave phass'āyatanaṃ||
sudantaṃ||
suguttaṃ||
surakkhitaṃ||
susaṃvutaṃ||
sukh-ā-dhivāhaṃ hoti.|| ||

Ime kho bhikkhave cha phass'āyatanā||
sudantā||
suguttā||
surakkhitā||
susaṃvutā||
sukh-ā-dhivāhā honti" ti.|| ||

Idam avoca Bhagavā.|| ||

 


 

Idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

"Chaḷeva phass'āyatanāni bhikkhavo||
Asaṃvuto yattha dukkhaṃ nigacchati,||
Tesañ ca ye saṃvaraṇaṃ avediṃsu||
Saddhādutiyā viharantānavassutā.|| ||

Disvāna rūpāni manoramāni||
Atho pi disvā amanoramāni||
Manorame rāga-pathaṃ vinodaye||
Na cappiyaṃ me ti manaṃ padosaye|| ||

[71] Saddañ ca sutavā dutiyaṃ piy-ā-p-piyaṃ||
Piyam hi sadde na samucchito siyā||
Athappiye dosagataṃ vinodaye||
Na cappiyaṃ me ti manaṃ padosaye|| ||

Gandhañ ca ghātvā surabhiṃ manoramaṃ||
Atho pi ghātvā asuciṃ akantiyaṃ||
Akantiyasmiṃ paṭighaṃ vinodaye||
Chand-ā-nunīto na ca kantiye siyā|| ||

Rasañ ca bhotvā sāditañ ca sāduṃ ca||
Atho pi bhotvāna asādum ekadā||
Sāduṃ rasaṃ nājjhosāya bhuñjati||
Virodhaṃ āsādusu no padaṃ saye|| ||

Phassena phuṭṭho na sukhena majje||
Dukkhena phuṭṭho pi na sampavedhe||
Phassa-dvayaṃ sukha-dukkhe upekkho||
Anānuruddho aviruddha kenaci|| ||

Papañca-saññā itarītarā narā||
Papañca-yantā upayanti saññino||
Mano-mayaṃ gehasitañ ca sabbaṃ||
Panujja nekkhamma-sitaṃ irīyati|| ||

Evaṃ mano chassu yadā subhāvito||
Phuṭṭhassa cittaṃ na vikampate kvaci||
Te rāgadose abhibhuyya bhikkhavo||
Bhavātha jāti-maraṇassa pāragā" ti.|| ||

 


Contact:
E-mail
Copyright Statement