Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ III: Paññāsaka Tatiya
1. Yoga-k-Khemi Vagga

Sutta 110

Upādāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[89]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Upādāniye ca bhikkhave dhamme desissāmi||
upādānaṃ ca.|| ||

Taṃ suṇātha.|| ||

Katame ca bhikkhave upādānīyā dhammā?|| ||

Katamañ ca upādānaṃ?|| ||

Cakkhuṃ bhikkhave upādānīyo dhammo,||
yo tattha chanda-rāgo||
taṃ tattha upādānaṃ.|| ||

Sotaṃ upādānīyo dhammo,||
yo tattha chanda-rāgo||
taṃ tattha upādānaṃ.|| ||

Ghānaṃ upādānīyo dhammo,||
yo tattha chanda-rāgo||
taṃ tattha upādānaṃ.|| ||

Jivhā upādānīyo dhammo,||
yo tattha chanda-rāgo||
taṃ tattha upādānaṃ.|| ||

Kāyo upādānīyo dhammo,||
yo tattha chanda-rāgo taṃ||
tattha upādānaṃ.|| ||

Mano upādānīyo dhammo,||
yo tattha chanda-rāgo||
taṃ tattha upādānaṃ.|| ||

Ime vuccanti bhikkhave upādānīyā dhammā,||
idaṃ upādānan" ti.|| ||

 


Contact:
E-mail
Copyright Statement