Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ III: Paññāsaka Tatiya
1. Yoga-k-Khemi Vagga

Sutta 111

Paṭhama Parijānana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[89]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Cakkhuṃ bhikkhave||
anabhijānaṃ||
aparijānaṃ||
avirājayaṃ||
appajahaṃ||
abhabbo dukkha-k-khayāya.|| ||

Sotaṃ||
anabhijānaṃ||
aparijānaṃ||
avirājayaṃ||
appajahaṃ||
abhabbo dukkha-k-khayāya.|| ||

Ghānaṃ||
anabhijānaṃ||
aparijānaṃ||
avirājayaṃ||
appajahaṃ||
abhabbo dukkha-k-khayāya.|| ||

Jivhaṃ||
anabhijānaṃ||
aparijānaṃ||
avirājayaṃ||
appajahaṃ||
abhabbo dukkha-k-khayāya.|| ||

Kāyaṃ||
anabhijānaṃ||
aparijānaṃ||
avirājayaṃ||
appajahaṃ||
abhabbo dukkha-k-khayāya.|| ||

Manaṃ||
anabhijānaṃ||
aparijānaṃ||
avirājayaṃ||
appajahaṃ||
abhabbo dukkha-k-khayāya.|| ||

 

§

 

Cakkhuñ ca kho bhikkhave||
abhijānaṃ||
parijānaṃ||
virājayaṃ||
pajahaṃ||
bhabbo dukkha-k-khayāya.|| ||

Sotaṃ||
abhijānaṃ||
parijānaṃ||
virājayaṃ||
pajahaṃ||
bhabbo dukkha-k-khayāya.|| ||

Ghānaṃ||
abhijānaṃ||
parijānaṃ||
virājayaṃ||
pajahaṃ||
bhabbo dukkha-k-khayāya.|| ||

Jivhaṃ||
abhijānaṃ||
parijānaṃ||
virājayaṃ||
pajahaṃ||
bhabbo dukkha-k-khayāya.|| ||

Kāyaṃ||
abhijānaṃ||
parijānaṃ||
virājayaṃ||
pajahaṃ||
bhabbo dukkha-k-khayāya.|| ||

Manaṃ||
abhijānaṃ||
parijānaṃ||
virājayaṃ||
pajahaṃ||
bhabbo dukkha-k-khayāya" ti.|| ||

 


Contact:
E-mail
Copyright Statement