Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ III: Paññāsaka Tatiya
2. Loka-Kāma-Guṇa Vagga

Sutta 119

Pañca-Sikha-Pañha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[103]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| ||

Atha kho Pañca-sikho Gandhabbaputto yena Bhagavā ten'upasaṅkami.|| ||

Upasan-kamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho Pañca-sikho Gandhabbaputto Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante hetu||
ko paccayo||
yena-m-idh'ekacce sattā diṭṭhe'va dhamme no parinibbāyanti?|| ||

Ko pana bhante hetu ko paccayo yena-m-idh'ekacce sattā diṭṭhe'va dhamme parinibbāyantī" ti?|| ||

 

§

 

"Santi kho Pañca-sikha,||
cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tannissitaṃ viññāṇaṃ hoti tad'upādānaṃ.|| ||

Sa-upādāno Pañca-sikha,||
bhikkhu no parinibbāyati.|| ||

Santi kho Pañca-sikha,
sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tannissitaṃ viññāṇaṃ hoti tad'upādānaṃ.|| ||

Sa-upādāno Pañca-sikha,||
bhikkhu no parinibbāyati.|| ||

Santi kho Pañca-sikha,
ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tannissitaṃ viññāṇaṃ hoti tad'upādānaṃ.|| ||

Sa-upādāno Pañca-sikha,||
bhikkhu no parinibbāyati.|| ||

Santi kho Pañca-sikha,||
jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tannissitaṃ viññāṇaṃ hoti tad'upādānaṃ.|| ||

Sa-upādāno Pañca-sikha,||
bhikkhu no parinibbāyati.|| ||

Santi kho Pañca-sikha,||
kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tannissitaṃ viññāṇaṃ hoti tad'upādānaṃ.|| ||

Sa-upādāno Pañca-sikha,||
bhikkhu no parinibbāyati.|| ||

Santi kho Pañca-sikha,||
mano-viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu abhinandati||
abhivadati||
ajjhosāya||
tiṭṭhati,||
tassa taṃ abhinandato||
abhivadato||
ajjhosāya||
tiṭṭhato||
tannissitaṃ viññāṇaṃ hoti tad'upādānaṃ.|| ||

Sa-upādāno Pañca-sikha,||
bhikkhu no parinibbāyati.|| ||

Ayaṃ kho Pañca-sikha, hetu||
ayaṃ paccayo||
yena-m-idh'ekacce sattā diṭṭhe'va dhamme no parinibbāyanti.|| ||

 

§

 

Santi ca kho Pañca-sikha,||
cakkhu-viññeyyā rūpā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṃ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tannissitaṃ viññāṇaṃ hoti na tad'upādānaṃ.|| ||

Anupādāno Pañca-sikha,||
bhikkhu parinibbāyati.|| ||

Santi ca kho Pañca-sikha,||
sota-viññeyyā saddā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṃ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tannissitaṃ viññāṇaṃ hoti na tad'upādānaṃ.|| ||

Anupādāno Pañca-sikha,||
bhikkhu parinibbāyati.|| ||

Santi kho Pañca-sikha,||
ghāna-viññeyyā gandhā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṃ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tannissitaṃ viññāṇaṃ hoti na tad'upādānaṃ.|| ||

Anupādāno Pañca-sikha,||
bhikkhu parinibbāyati.|| ||

Santi kho Pañca-sikha,||
jivhā-viññeyyā rasā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṃ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tannissitaṃ viññāṇaṃ hoti na tad'upādānaṃ.|| ||

Anupādāno Pañca-sikha,||
bhikkhu parinibbāyati.|| ||

Santi kho Pañca-sikha,||
kāya-viññeyyā phoṭṭhabbā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṃ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tannissitaṃ viññāṇaṃ hoti na tad'upādānaṃ.|| ||

Anupādāno Pañca-sikha,||
bhikkhu parinibbāyati.|| ||

Santi kho Pañca-sikha,||
mano-viññeyyā dhammā||
iṭṭhā||
kantā||
manāpā||
piya-rūpā||
kām'ūpasaṃ-hitā||
rajanīyā.|| ||

Taṃ ce bhikkhu n'ābhinandati||
n'ābhivadati||
nājjhosāya||
tiṭṭhati,||
tassa taṃ anabhinandato||
anabhivadato||
anajjhosāya||
tiṭṭhato||
na tannissitaṃ viññāṇaṃ hoti na tad'upādānaṃ.|| ||

Anupādāno Pañca-sikha,||
bhikkhu parinibbāyati.|| ||

Ayaṃ kho Pañca-sikha, hetu||
ayaṃ paccayo||
yena-m-idh'ekacce sattā diṭṭhe'va dhamme no parinibbāyantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement