Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ III: Paññāsaka Tatiya
3. Gahapati Vagga

Sutta 129

Ghosita Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[113]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Ānando Kosambīyaṃ viharati Ghositārāme.|| ||

Atha kho Ghosito gahapati yen'āyasmā Ānando ten'upasaṅkami.|| ||

Upasan-kamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ nisinno kho ghosito gahapati āyasmantaṃ Ānandaṃ etad avoca:|| ||

"'Dhātu-nānattaṃ! Dhātu- [114] nānattan!' ti bhante Ānanda vuccati,||
kittāvatā nu kho bhante dhātu-nānattaṃ vuttaṃ Bhagavatā" ti?|| ||

"Saṅvijjati kho gahapati cakkhu-dhātu-rūpā ca manāpā,||
cakkhu-viññāṇañ ca,||
sukha-vedanīyaṃ phassaṃ paṭicca||
uppajjati sukhā-vedanā.|| ||

Saṅvijjati kho gahapati cakkhu-dhātu-rūpā ca amanāpā,||
cakkhu-viññāṇañ ca,||
dukkha-vedanīyaṃ phassaṃ paṭicca||
uppajjati dukkhā vedanā.|| ||

Saṅvijjati kho gahapati cakkhu-dhātu-rūpā ca upekhāṭhāniyā,||
cakkhu-viññāṇañ ca,||
adukkha-m-asukha-vedanīyaṃ phassaṃ paṭicca||
uppajjati adukkha-m-asukhā vedanā.|| ||

Saṅvijjati kho gahapati sota-dhātu-saddā ca manāpā,||
sota-viññāṇañ ca,||
sukha-vedanīyaṃ phassaṃ paṭicca||
uppajjati sukhā-vedanā.|| ||

Saṅvijjati kho gahapati sota-dhātu-saddā ca amanāpā,||
sota-viññāṇañ ca,||
dukkha-vedanīyaṃ phassaṃ paṭicca||
uppajjati dukkhā vedanā.|| ||

Saṅvijjati kho gahapati sota-dhātu-saddā ca upekhāṭhāniyā,||
sota-viññāṇañ ca,||
adukkha-m-asukha-vedanīyaṃ phassaṃ paṭicca||
uppajjati adukkha-m-asukhā vedanā.|| ||

Saṅvijjati kho gahapati ghāna-dhātu-gandhā ca manāpā,||
ghāna-viññāṇañ ca,||
sukha-vedanīyaṃ phassaṃ paṭicca||
uppajjati sukhā-vedanā.|| ||

Saṅvijjati kho gahapati ghāna-dhātu-gandhā ca amanāpā,||
ghāna-viññāṇañ ca,||
dukkha-vedanīyaṃ phassaṃ paṭicca||
uppajjati dukkhā vedanā.|| ||

Saṅvijjati kho gahapati ghāna-dhātu-gandhā ca upekhāṭhāniyā,||
ghāna-viññāṇañ ca,||
adukkha-m-asukha-vedanīyaṃ phassaṃ paṭicca||
uppajjati adukkha-m-asukhā vedanā.|| ||

Saṅvijjati kho gahapati jivhā-dhātu-rasā ca manāpā,||
jivhā-viññāṇañ ca,||
sukha-vedanīyaṃ phassaṃ paṭicca||
uppajjati sukhā-vedanā.|| ||

Saṅvijjati kho gahapati jivhā-dhātu-rasā ca amanāpā,||
jivhā-viññāṇañ ca,||
dukkha-vedanīyaṃ phassaṃ paṭicca||
uppajjati dukkhā vedanā.|| ||

Saṅvijjati kho gahapati jivhā-dhātu-rasā ca upekhāṭhāniyā,||
jivhā-viññāṇañ ca,||
adukkha-m-asukha-vedanīyaṃ phassaṃ paṭicca||
uppajjati adukkha-m-asukhā vedanā.|| ||

Saṅvijjati kho gahapati kāya-dhātu-phoṭṭhabbā ca manāpā,||
kāya-viññāṇañ ca,||
sukha-vedanīyaṃ phassaṃ paṭicca||
uppajjati sukhā-vedanā.|| ||

Saṅvijjati kho gahapati kāya-dhātu-phoṭṭhabbā ca amanāpā,||
kāya-viññāṇañ ca,||
dukkha-vedanīyaṃ phassaṃ paṭicca||
uppajjati dukkhā vedanā.|| ||

Saṅvijjati kho gahapati kāya-dhātu-phoṭṭhabbā ca upekhāṭhāniyā,||
kāya-viññāṇañ ca,||
adukkha-m-asukha-vedanīyaṃ phassaṃ paṭicca||
uppajjati adukkha-m-asukhā vedanā.|| ||

Saṅvijjati kho gahapati mano-dhātu-dhammā ca manāpā,||
mano-viññāṇañ ca,||
sukha-vedanīyaṃ phassaṃ paṭicca||
uppajjati sukhā-vedanā.|| ||

Saṅvijjati kho gahapati mano-dhātu-dhammā ca amanāpā,||
mano-viññāṇañ ca,||
dukkha-vedanīyaṃ phassaṃ paṭicca||
uppajjati dukkhā vedanā.|| ||

Saṅvijjati kho gahapati mano-dhātu-dhammā ca upekhāṭhāniyā,||
mano-viññāṇañ ca,||
adukkha-m-asukha-vedanīyaṃ phassaṃ paṭicca||
uppajjati adukkha-m-asukhā vedanā.|| ||

Ettāvatā kho gahapati dhātu-nānattaṃ vuttaṃ Bhagavatā" ti.|| ||

 


Contact:
E-mail
Copyright Statement