Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ III: Paññāsaka Tatiya
3. Gahapati Vagga

Sutta 133

Vera-Haccāni Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[121]

[1][pts][olds][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Udāyi Kāmaṇḍāyaṃ viharati||
Todeyyassa brāhmaṇassa Ambavane.|| ||

Atha kho Verahaccāni-gottāya brāhmaṇiyā antevāsī māṇavako yen'āyasmā Udāyi ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Udāyinā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho taṃ māṇavakaṃ āyasmā Udāyī dhammiyā kathāya||
sandessesi||
samādapesi||
samuttejesi||
sampahaṃsesi.|| ||

Atha kho so māṇavako āyasmatā Udāyinā dhammiyā kathāya||
sanda-s-sito||
samāda-pito||
samutte-jito||
sampahaṃ-sito||
uṭṭhāy āsanā yena Verahaccāni-gottā brāhmaṇī ten'upasaṅkami.|| ||

Upasaṅkamitvā Verahaccāni-gottaṃ brāhmaṇīṃ etad avoca:|| ||

"Yagghe bhoti jāneyya samaṇo Udāyī dhammaṃ deseti ādi-kalyāṇaṃ||
majjhe-kalyāṇaṃ||
pariyosāna-ka-[122] lyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāsetī" ti.|| ||

"Tena hi tvaṃ māṇavaka,||
mama vacanena samaṇaṃ Udāyiṃ nimantehi svātanāya bhattenā" ti.|| ||

"Evaṃ bhotī" ti kho so māṇavako Verahaccāni-gottāya brāhmaṇiyā paṭi-s-sutvā yen'āyasmā Udāyi ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ Udāyiṃ etad avoca:|| ||

"Adhivāsetu kira bhavaṃ Udāyī amhākaṃ ācariyabhariyāya Verahaccāni-gottāya brāhmaṇiyā svātanāya bhattan" ti.|| ||

Adhivāsesi kho āyasmā Udāyī tuṇhi-bhāvena.|| ||

Atha kho āyasmā Udāyī tassā rattiyā accayena pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya yena Verahaccāni-gottāya brāhmaṇiyā nivesanaṃ ten'upasaṅkami.

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Atha kho Verahaccāni-gottā brāhmaṇī āyasmantaṃ Udāyiṃ paṇitena khādanīyena bhojanīyena||
sahatthā||
santappesi||
sampavāresi.|| ||

Atha kho Verahaccāni-gottā brāhmaṇī āyasmantaṃ Udāyiṃ bhuntāviṃ onita-patta-pāṇiṃ pādukā ārohitvā ucce āsane nisīditvā sīsaṃ oguṇṭhitā āyasmantaṃ Udāyiṃ etad avoca:|| ||

"Bhaṇa samaṇa, Dhamman" ti.|| ||

"Bhavissati bhagini samayo" ti vatvā uṭṭhāy āsanā pakkami.|| ||

 

§

 

Dutiyam pi kho so māṇavako yen'āyasmā Udāyī ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Udāyinā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho taṃ māṇavakaṃ āyasmā Udāyī dhammiyā kathāya||
sandessesi||
samādapesi||
samuttejesi||
sampahaṃsesi.|| ||

Dutiyam pi kho so māṇavako āyasmatā Udāyinā dhammiyā kathāya||
sanda-s-sito||
samāda-pito||
samutte-jito||
sampahaṃ-sito||
uṭṭhāy āsanā yena Verahaccāni-gottā brāhmaṇi ten'upasaṅkami.|| ||

Upasaṅkamitvā Verahaccāni-gottaṃ brāhmaṇiṃ etad avoca:|| ||

"Yagghe bhoti jāneyyāsi,||
samaṇo Udāyī dhammaṃ deseti ādikalyāṇaṃ||
majjhe kalyāṇaṃ||
[123] pariyosāna-kalyāṇaṃ||
sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāsetī" ti.|| ||

"Evam evaṃ pana tvaṃ māṇavaka samaṇassa Udāyissa vaṇṇaṃ bhāsasi,||
samaṇo pan'Udāyī||
'Bhaṇa samaṇa Dhamman' ti||
vutto samāno||
'Bhavissati bhagini samayo' ti||
vatvā uṭṭhāy āsanā vihāraṃ pakkanto" ti.|| ||

"Tathā hi pana tvaṃ hoti pādukā ārohitvā ucce āsane nisīditvā sīsaṃ oguṇṭhitā etad avoca:||
'Bhaṇa samaṇa Dhamman' ti,||
dhamma-garuno hi te bhavanto Dhamma-gāravā" ti.|| ||

"Tena hi tvaṃ māṇavaka,||
mama vacanena samaṇaṃ Udāyiṃ nimantehi svātanāya bhattenā" ti.|| ||

"Evaṃ bhotī" ti kho so māṇavako Verahaccāni-gottāya brāhmaṇiyā paṭi-s-sutvā yen'āyasmā Udāyī ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ Udāyiṃ etad avoca:|| ||

"Adhivāsesi kira bhavaṃ Udāyī amhākaṃ ācariyabhariyāya Verahaccāni-gottāya brāhmaṇiyā svātanāya bhattan" ti.|| ||

Adhivāsesi kho āyasmā Udāyī tuṇhī-bhāvena.|| ||

Atha kho āyasmā Udāyī tassā rattiyā accayena pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya yena Verahaccāni-gottāya brāhmaṇiyā nivesanaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Atha kho Verahaccāni-gottā brāhmaṇī āyasmantaṃ Udāyiṃ paṇītena khādanīyena bhojanīyena||
sahatthā||
santappesi,||
sampavāresi.|| ||

Atha kho Verahaccāni-gottā brāhmaṇī āyasmantaṃ Udāyiṃ bhuttāviṃ onita-patta-pāṇiṃ pādukā oruhitvā nīce āsane nisīditvā sīsaṃ vivaritvā āyasmantaṃ Udāyiṃ etad avoca:|| ||

"Kismin nu kho bhante,||
sati Arahanto sukha-dukkhaṃ paññāpenti?|| ||

Kismiṃ asati Arahanto sukha-dukkhaṃ na paññā-pentī" ti?|| ||

"Cakkhusmiṃ kho bhagini sati Arahanto sukha-dukkhaṃ paññāpenti,||
cakkhusmiṃ asati Arahanto sukha-dukkhaṃ [124] na paññāpenti.|| ||

Sotasmiṃ kho bhagini sati Arahanto sukha-dukkhaṃ paññāpenti,||
sotasmiṃ asati Arahanto sukha-dukkhaṃ na paññāpenti.|| ||

Ghānasmiṃ kho bhagini sati arahato sukha-dukkhaṃ paññāpenti,||
ghānasmiṃ asati arahato sukha-dukkhaṃ na paññāpenti.|| ||

Jivhāsmiṃ kho bhagini sati arahato sukha-dukkhaṃ paññāpenti,||
jivhāsmiṃ asati arahato sukha-dukkhaṃ na paññāpenti.|| ||

Kāyasmiṃ kho bhagini sati Arahanto sukha-dukkhaṃ paññāpenti, kāyasmiṃ asati Arahanto sukha-dukkhaṃ na paññāpenti.|| ||

Manasmiṃ kho bhagini sati Arahanto sukha-dukkhaṃ paññāpenti,||
manasmiṃ asati Arahanto sukha-dukkhaṃ na paññā-pentī" ti.|| ||

Evaṃ vutte Verahaccāni-gottā brāhmaṇi āyasmantaṃ Udāyiṃ etad avoca:|| ||

"Abhikkantaṃ bhante!|| ||

Abhikkantaṃ bhante!|| ||

Seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto rūpāni dakkhintī ti.|| ||

Evam evaṃ ayyena Udāyinā aneka-pariyāyena dhammo pakāsito,||
es'āhaṃ ayya Udāyi taṃ Bhagavantaṃ saraṇaṃ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca,||
upāsikaṃ maṃ ayyo Udāyi dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatanti" ti.|| ||

Gahapati Vagga Terasama.

 


Contact:
E-mail
Copyright Statement