Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ III: Paññāsaka Tatiya
4. Devadaha Vagga

Sutta 135

Khaṇa (aka Saṅgayha) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[126]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā sakkesu viharati devadahaṃ nāma Sakyānaṃ nigamo.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Lābhā vo bhikkhave,||
su-laddhaṃ vo bhikkhave,||
khaṇo vo paṭiladdho brahma-cariyāvāsāya.|| ||

Diṭṭhā mayā bhikkhave cha phass'āyatanikā nāma Nirayā.|| ||

Tattha yaṃ kiñci cakkhunā rūpaṃ passati||
aniṭṭha-rūpaṃ yeva passati no iṭṭha-rūpaṃ||
akanta-rūpaṃ yeva passati no kanta-rūpaṃ||
amanāpa-rūpaṃ yeva passati no manāpa-rūpaṃ.|| ||

Yaṃ kiñci sotena saddaṃ suṇāti||
aniṭṭha-rūpaṃ yeva passati no iṭṭha-rūpaṃ||
akanta-rūpaṃ yeva passati no kanta-rūpaṃ||
amanāpa-rūpaṃ yeva passati no manāpa-rūpaṃ.|| ||

Yaṃ kiñci ghānena gandhaṃ ghāyati||
aniṭṭha-rūpaṃ yeva passati no iṭṭha-rūpaṃ||
akanta-rūpaṃ yeva passati no kanta-rūpaṃ||
amanāpa-rūpaṃ yeva passati no manāpa-rūpaṃ.|| ||

Yaṃ kiñci jivhāya rasaṃ sāyati||
aniṭṭha-rūpaṃ yeva passati no iṭṭha-rūpaṃ||
akanta-rūpaṃ yeva passati no kanta-rūpaṃ||
amanāpa-rūpaṃ yeva passati no manāpa-rūpaṃ.|| ||

Yaṃ kiñci kāyena phoṭṭhabbaṃ phusati||
aniṭṭha-rūpaṃ yeva passati no iṭṭha-rūpaṃ||
akanta-rūpaṃ yeva passati no kanta-rūpaṃ||
amanāpa-rūpaṃ yeva passati no manāpa-rūpaṃ.|| ||

Yaṃ kiñci manasā dhammaṃ vijānāti||
aniṭṭha-rūpaṃ yeva passati no iṭṭha-rūpaṃ||
akanta-rūpaṃ yeva passati no kanta-rūpaṃ||
amanāpa-rūpaṃ yeva passati no manāpa-rūpaṃ.|| ||

Lābhā vo bhikkhave,||
su-laddhaṃ vo bhikkhave,||
khaṇo vo paṭiladdho Brahma-cariya-vāsāya.|| ||

 

§

 

Diṭṭhā mayā bhikkhave cha phass'āyatanikā nāma saggā.|| ||

Tattha yaṃ kiñci cakkhunā rūpaṃ passati||
iṭṭha-rūpaṃ yeva passati no aniṭṭha-rūpaṃ,||
kanta-rūpaṃ yeva passati no akanta-rūpaṃ,||
manāpa-rūpaṃ yeva passati no amanāpa-rūpaṃ.|| ||

Yaṃ kiñci sotena saddaṃ suṇāti||
iṭṭha-rūpaṃ yeva passati no aniṭṭha-rūpaṃ,||
kanta-rūpaṃ yeva passati no akanta-rūpaṃ,||
manāpa-rūpaṃ yeva passati no amanāpa-rūpaṃ.|| ||

Yaṃ kiñci ghānena gandhaṃ ghāyati||
iṭṭha-rūpaṃ yeva passati no aniṭṭha-rūpaṃ,||
kanta-rūpaṃ yeva passati no akanta-rūpaṃ,||
manāpa-rūpaṃ yeva passati no amanāpa-rūpaṃ.|| ||

Yaṃ kiñci jivhāya rasaṃ sāyati||
iṭṭha-rūpaṃ yeva passati no aniṭṭha-rūpaṃ,||
kanta-rūpaṃ yeva passati no akanta-rūpaṃ,||
manāpa-rūpaṃ yeva passati no amanāpa-rūpaṃ.|| ||

Yaṃ kiñci kāyena phoṭṭhabbaṃ phusati||
iṭṭha-rūpaṃ yeva passati no aniṭṭha-rūpaṃ,||
kanta-rūpaṃ yeva passati no akanta-rūpaṃ,||
manāpa-rūpaṃ yeva passati no amanāpa-rūpaṃ.|| ||

Yaṃ kiñci manasā dhammaṃ vijānāti||
iṭṭha-rūpaṃ yeva passati no aniṭṭha-rūpaṃ,||
kanta-rūpaṃ yeva passati no akanta-rūpaṃ,||
manāpa-rūpaṃ yeva passati no amanāpa-rūpaṃ.|| ||

Lābhā vo bhikkhave,||
su-laddhaṃ vo bhikkhave,||
khaṇo vo paṭiladdho Brahma-cariya-vāsāyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement