Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ III: Paññāsaka Tatiya
5. Nava-Purāṇa Vagga

Sutta 145

Kamma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[132]

[1][pts][than][bodh][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Nava-purāṇāni bhikkhave, kammāni desissāmi,||
kamma-nirodhañ ca,||
kamma-nirodha-gāminiñ ca paṭipadaṃ.|| ||

Taṃ suṇātha,||
sādhukaṃ manasi-karotha,||
bhāsissāmīti.|| ||

Katamañ ca bhikkhave purāṇaṃ kammaṃ?|| ||

Cakkhuṃ bhikkhave purāṇaṃ kammaṃ||
abhisaṅkhataṃ||
abhisañcetayitaṃ vedanīyaṃ daṭṭhabbaṃ.|| ||

Sotaṃ purāṇaṃ kammaṃ||
abhisaṅkhataṃ||
abhisañcetayitaṃ vedanīyaṃ daṭṭhabbaṃ.|| ||

Ghānaṃ purāṇaṃ kammaṃ||
abhisaṅkhataṃ||
abhisañcetayitaṃ vedanīyaṃ daṭṭhabbaṃ.|| ||

Jivhā purāṇaṃ kammaṃ||
abhisaṅkhataṃ||
abhisañcetayitaṃ vedanīyaṃ daṭṭhabbaṃ.|| ||

Kāyo purāṇaṃ kammaṃ||
abhisaṅkhataṃ||
abhisañcetayitaṃ vedanīyaṃ daṭṭhabbaṃ.|| ||

Mano purāṇaṃ kammaṃ||
abhisaṅkhataṃ||
abhisañcetayitaṃ vedanīyaṃ daṭṭhabbaṃ.|| ||

Idaṃ vuccati bhikkhave, purāṇaṃ kammaṃ.|| ||

 

§

 

Katamañ ca bhikkhave navaṃ kammaṃ?|| ||

Yaṃ kho bhikkhave etarahi kammaṃ||
karoti kāyena, vācāya manasā.|| ||

Idaṃ vuccati bhikkhave navaṃ kammaṃ.|| ||

 

§

 

Katamo ca bhikkhave kamma-nirodho?|| ||

Yo kho bhikkhave kāya-kamma vacī-kamma mano-kammassa nirodhā [133] vimuttiṃ phusati.|| ||

Ayaṃ vuccati bhikkhave, kamma-nirodho.|| ||

 

§

 

Katamā ca bhikkhave kamma-nirodha-gāminī paṭipadā?

Syam'eva Ariyo Aṭṭhaṅgiko Maggo.|| ||

Seyyath'īdaṃ:||
sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammānto||
sammā-ājīvo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Ayaṃ vuccati bhikkhave kamma-nirodha-gāminī paṭipadā.|| ||

 

§

 

Iti kho bhikkhave desitaṃ vo mayā purāṇaṃ kammaṃ||
desitaṃ navaṃ kammaṃ,||
desito kamma-nirodho,||
desitā kamma-nirodha-gāminī paṭipadā.|| ||

Yaṃ vo bhikkhave, Satthārā karaṇīyaṃ sāvakānaṃ||
hitesinā||
anukampa-kena||
anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni.|| ||

Etāni suññ-ā-gārāni|| ||

Jhāyatha bhikkhave|| ||

Mā pamādattha|| ||

Mā pacchā vippaṭi-sārino ahuvattha|| ||

Ayaṃ vo amhākaṃ anusāsanī" ti.

 


Contact:
E-mail
Copyright Statement