Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ IV: Paññāsaka Catuttha
1. Nandi-k-Khaya Vagga

Sutta 157

Tatiya Nandi-k-khaya Suttaṃ (Ajjhattana/Yoniso)

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[142]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Cakkhuṃ bhikkhave yoniso manasi karotha,||
cakkhu-niccatañ ca yathā-bhūtaṃ samanupassatha.|| ||

Cakkhuṃ bhikkhave bhikkhu yoniso manasi karonto||
cakkhu-niccatañ ca yathā-bhūtaṃ samanupassanto||
cakkhusmim pi nibbindati,||
nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo.|| ||

Nnandi-rāga-k-khayā cittaṃ 'su-vimuttan' ti vuccati.|| ||

[143] Sotaṃ bhikkhave yoniso manasi karotha,||
sotā-niccatañ ca yathā-bhūtaṃ samanupassatha.|| ||

Sotaṃ bhikkhave bhikkhu yoniso manasi karonto||
sotā-niccatañ ca yathā-bhūtaṃ samanupassanto||
sotasmim pi nibbindati,||
nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo.|| ||

Nnandi-rāga-k-khayā cittaṃ 'su-vimuttan' ti vuccati.|| ||

Ghānaṃ bhikkhave yoniso manasi karotha,||
ghānā-niccatañ ca yathā-bhūtaṃ samanupassatha.|| ||

Ghānaṃ bhikkhave bhikkhu yoniso manasi karonto||
ghānāniccatañ ca yathā-bhūtaṃ samanupassanto||
ghānasmim pi nibbindati,||
nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo.|| ||

Nnandi-rāga-k-khayā cittaṃ 'su-vimuttan' ti vuccati.|| ||

Jivhaṃ bhikkhave yoniso manasi karotha,||
jivhā-niccatañ ca yathā-bhūtaṃ samanupassatha.|| ||

Jivhaṃ bhikkhave bhikkhu yoniso manasi karonto||
jivhā-niccatañ ca yathā-bhūtaṃ samanupassanto||
jivhāya pi nibbindati,||
nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo.|| ||

Nnandi-rāga-k-khayā cittaṃ 'su-vimuttan' ti vuccati.|| ||

Kāyaṃ bhikkhave yoniso manasi karotha,||
kāyā-niccatañ ca yathā-bhūtaṃ samanupassatha.|| ||

Kāyaṃ bhikkhave bhikkhu yoniso manasi karonto||
kāyā-niccatañ ca yathā-bhūtaṃ samanupassanto||
kāyasmim pi nibbindati,||
nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo.|| ||

Nnandi-rāga-k-khayā cittaṃ 'su-vimuttan' ti vuccati.|| ||

Manaṃ bhikkhave yoniso manasi karotha,||
manā-niccatañ ca yathā-bhūtaṃ samanupassatha.|| ||

Manaṃ bhikkhave bhikkhu yoniso manasi karonto||
manā-niccatañ ca yathā-bhūtaṃ samanupassanto||
manasmim pi nibbindati,||
nandi-k-khayā rāga-k-khayo,||
rāga-k-khayā nandi-k-khayo.|| ||

Nnandi-rāga-k-khayā cittaṃ 'su-vimuttan' ti vuccati" ti.|| ||

 


Contact:
E-mail
Copyright Statement