Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ IV: Paññāsaka Catuttha
3. Samudda Vagga

Sutta 191

Koṭṭhika Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[163]

[1][pts][bodh][than][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā ca Sāriputto āyasmā ca Mahā-Koṭṭhiko Bārāṇasiyaṃ viharanti||
Isipatane Migadāye.|| ||

[2] Atha kho āyasmā Mahā-Koṭṭhiko sāyaṇha-samayaṃ paṭisallāṇā vuṭṭhito yen āyasmā Sāriputto ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Sāriputto saddhiṃ sammodi,||
sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

[3] Eka-m-antaṃ nisinno kho āyasmā Mahā-Koṭṭhiko āyasmantaṃ Sāriputto etad avoca:|| ||

"Kin nu kho āvuso Sāriputto||
cakkhu rūpānaṃ saṃyojanaṃ||
rūpā cakkhussa saṃyojanaṃ?

Sotaṃ saddānaṃ saṃyojanaṃ||
saddā sotassa saṃyojanaṃ?

Ghānaṃ gandhānaṃ saṃyojanaṃ||
gandhā ghānassa saṃyojanaṃ?

Jivhā rasānaṃ saṃyojanaṃ||
rasā jivhāya saṃyojanaṃ?

Kāyo phoṭṭhabbānaṃ saṃyojanaṃ||
phoṭṭhabbā kāyassa saṃyojanaṃ?

Mano dhammānaṃ saṃyojanaṃ||
dhammā manassa saṃyojanan" ti?|| ||

[4] "Na kho āvuso Koṭṭhiko,||
cakkhu rūpānaṃ saṃyojanaṃ,||
na rūpā cakkhussa saṃyojanaṃ.|| ||

Yaṇ ca tattha tad ubhayaṃ paṭicca uppajjati chanda-rāgo||
taṃ tattha saṃyojanaṃ.|| ||

Sota saddānaṃ saṃyojanaṃ,||
na saddā sotassa saṃyojanaṃ.|| ||

Yaṇ ca tattha tad ubhayaṃ paṭicca uppajjati chanda-rāgo||
taṃ tattha saṃyojanaṃ.|| ||

Ghāna ghandhānaṃ saṃyojanaṃ,||
na gandhā ghānassa saṃyojanaṃ.|| ||

Yaṇ ca tattha tad ubhayaṃ paṭicca uppajjati chanda-rāgo||
taṃ tattha saṃyojanaṃ.|| ||

Jivhā rasānaṃ saṃyojanaṃ,||
na rasā jivhāya saṃyojanaṃ.|| ||

Yaṇ ca tattha tad ubhayaṃ paṭicca uppajjati chanda-rāgo||
taṃ tattha saṃyojanaṃ.|| ||

Kāyo phoṭṭhabbānaṃ saṃyojanaṃ,||
na phoṭṭhabbā kāyassa saṃyojanaṃ.|| ||

Yaṇ ca tattha tad ubhayaṃ paṭicca uppajjati chanda-rāgo||
taṃ tattha saṃyojanaṃ.|| ||

Mano dhammānaṃ saṃyojanaṃ,||
na dhammā manassa saṃyojanaṃ.|| ||

Yaṇ ca tattha tad ubhayaṃ paṭicca uppajjati chanda-rāgo||
taṃ tattha saṃyojanaṃ.|| ||

 

§

 

[5] Seyyathā pi āvuso kāḷo ca balivaddo||
odāto ca balivaddo||
ekena dāmena vā||
yottena vā saṃyuttāassu.|| ||

Yo nu kho evaṃ vadeyya:||
kāḷo balivaddo odātassa balivaddassa saṃyojanaṃ,||
odāto balivaddo kāḷassa balivaddassa saṃyojanan ti||
sammā nu kho so vadamāno vadeyyā" ti?|| ||

"No h'etaṃ āvuso."|| ||

"Na kho āvuso kāḷo balivaddo||
odātassa balivaddassa saṃyojanaṃ,||
na pi odāto balivaddo kāḷassa||
balivaddassa saṃyojanaṃ,||
yena ca kho te ekena dāmena vā||
yottena vā saṃyuttā,||
taṃ tattha saṃyojanaṃ.|| ||

Evam eva kho āvuso na cakkhu rūpānaṃ saṃyojanaṃ,||
na rūpā cakkhussa saṃyojanaṃ.|| ||

Yaṇ ca tattha tad ubhayaṃ paṭicca uppajjati chanda-rāgo||
taṃ tattha saṃyojanaṃ.|| ||

Na sotaṃ saddānaṃ saṃyojanaṃ,||
na saddā sotassa saṃyojanaṃ.|| ||

Yaṇ ca tattha tad ubhayaṃ paṭicca uppajjati chanda-rāgo||
taṃ tattha saṃyojanaṃ.|| ||

Na ghānaṃ gandhānaṃ saṃyojanaṃ,||
na gandhā ghānassa saṃyojanaṃ.|| ||

Yaṇ ca tattha tad ubhayaṃ paṭicca uppajjati chanda-rāgo||
taṃ tattha saṃyojanaṃ.|| ||

Na jivhā rasānaṃ saṃyojanaṃ,||
na rasā jivhāya saṃyojanaṃ.|| ||

Yaṇ ca tattha tad ubhayaṃ paṭicca uppajjati chanda-rāgo||
taṃ tattha saṃyojanaṃ.|| ||

Na kayo phoṭṭhabbānaṃ saṃyojanaṃ,||
na phoṭṭhabbā kāyassa saṃyojanaṃ.|| ||

Yañ ca tattha tad ubhayaṃ paṭicca uppajjati chanda-rāgo||
taṃ tattha saṃyojanaṃ.|| ||

Na mano dhammānaṃ saṃyojanaṃ,||
na dhammā manassa saṃyojanaṃ.|| ||

Yaṇ ca tattha tad ubhayaṃ paṭicca uppajjati chanda-rāgo||
taṃ tattha saṃyojanaṃ.|| ||

 

§

 

[6] Cakkhuṃ vā āvuso rūpānaṃ saṃyojanaṃ abhavissa,||
rūpā vā cakkhussa saṃyojanaṃ,||
na idaṃ brahma-cariy-a-vāso paññāyetha sammā dukkha-k-khayāya.|| ||

Yasmā ca kho āvuso||
na cakkhu rūpānaṃ saṃyojanaṃ||
na rūpā cakkhussa [164] saṃyojanaṃ,||
yañ ca tattha tad ubhayaṃ paṭicca uppajjati chanda-rāgo||
taṃ tattha saṃyojanaṃ,||
tasmā brahma-cariy-a-vāso paññāyati sammā dukkhayāya.|| ||

Sotaṃ vā āvuso saddānaṃ saṃyojanaṃ abhavissa,||
saddā vā sotassa saṃyojanaṃ,||
na idaṃ brahma-cariy-a-vāso paññāyetha sammā dukkha-k-khayāya.|| ||

Yasmā ca kho āvuso||
na sota saddānaṃ saṃyojanaṃ||
na saddā sotassa saṃyojanaṃ,||
yañ ca tattha tad ubhayaṃ paṭicca uppajjati chanda-rāgo||
taṃ tattha saṃyojanaṃ,||
tasmā brahma-cariy-a-vāso paññāyati sammā dukkhayāya.|| ||

Ghānaṃ vā āvuso gandhānaṃ saṃyojanaṃ abhavissa,||
gandhā vā ghānassa saṃyojanaṃ,||
na idaṃ brahma-cariy-a-vāso paññāyetha sammā dukkha-k-khayāya.|| ||

Yasmā ca kho āvuso||
na ghānaṃ gandhānaṃ saṃyojanaṃ||
na gandhā ghānassa saṃyojanaṃ,||
yañ ca tattha tad ubhayaṃ paṭicca uppajjati chanda-rāgo||
taṃ tattha saṃyojanaṃ,||
tasmā brahma-cariy-a-vāso paññāyati sammā dukkhayāya.|| ||

Jivhā vā āvuso rasānaṃ saṃyojanaṃ abhavissa,||
rasā vā jivhāya saṃyojanaṃ,||
na idaṃ brahma-cariy-a-vāso paññāyetha sammā dukkha-k-khayāya.|| ||

Yasmā ca kho āvuso||
na jivhā rasānaṃ saṃyojanaṃ||
na rasā jivhāya saṃyojanaṃ,||
yañ ca tattha tad ubhayaṃ paṭicca uppajjati chanda-rāgo||
taṃ tattha saṃyojanaṃ,||
tasmā brahma-cariy-a-vāso paññāyati sammā dukkhayāya.|| ||

Kāyo vā āvuso phoṭṭhabbānaṃ saṃyojanaṃ abhavissa,||
phoṭṭhabbā vā kāyassa saṃyojanaṃ,||
na idaṃ brahma-cariy-a-vāso paññāyetha sammā dukkha-k-khayāya.|| ||

Yasmā ca kho āvuso||
na kāyo phoṭṭhabbānaṃ saṃyojanaṃ||
na phoṭṭhabbā kāyassa saṃyojanaṃ,||
yañ ca tattha tad ubhayaṃ paṭicca uppajjati chanda-rāgo||
taṃ tattha saṃyojanaṃ,||
tasmā brahma-cariy-a-vāso paññāyati sammā dukkhayāya.|| ||

Mano vā āvuso dhammānaṃ saṃyojanaṃ abhavissa,||
dhammā vā manassa saṃyojanaṃ,||
na idaṃ brahma-cariy-a-vāso paññāyetha sammā dukkha-k-khayāya.|| ||

Yasmā ca kho āvuso||
na mano dhammānaṃ saṃyojanaṃ||
na dhammā manassa saṃyojanaṃ,||
yañ ca tattha tad ubhayaṃ paṭicca uppajjati chanda-rāgo||
taṃ tattha saṃyojanaṃ,||
tasmā brahma-cariy-a-vāso paññāyati sammā dukkhayāya.|| ||

 

§

 

[7] Iminā petaṃ āvuso pariyāyena veditabbaṃ:||
yathā na cakkhu rūpānaṃ saṃyojanaṃ,||
na rūpā cakkhussa saṃyojanaṃ,||
yañ ca tattha tad ubhayaṃ paṭicca uppajjati chanda-rāgo||
taṃ tattha saṃyojanaṃ.|| ||

Na sota saddānaṃ saṃyojanaṃ,||
na saddā sotassa saṃyojanaṃ,||
yañ ca tattha tad ubhayaṃ paṭicca uppajjati chanda-rāgo||
taṃ tattha saṃyojanaṃ.|| ||

Na ghāna gandhānaṃ saṃyojanaṃ,||
na gandhā ghānassa saṃyojanaṃ,||
yañ ca tattha tad ubhayaṃ paṭicca uppajjati chanda-rāgo||
taṃ tattha saṃyojanaṃ.|| ||

Na jivhā rasānaṃ saṃyojanaṃ,||
na rasā jivhāya saṃyojanaṃ,||
yañ ca tattha tad ubhayaṃ paṭicca uppajjati chanda-rāgo||
taṃ tattha saṃyojanaṃ.|| ||

Na kāyo phoṭṭhabbānaṃ saṃyojanaṃ,||
na phoṭṭhabbā kāyassa,||
yañ ca tattha tad ubhayaṃ paṭicca uppajjati chanda-rāgo||
taṃ tattha saṃyojanaṃ.|| ||

Na mano dhammānaṃ saṃyojanaṃ,||
na dhammā manassa saṃyojanaṃ,||
yañ ca tattha tad ubhayaṃ paṭicca uppajjati chanda-rāgo||
taṃ tattha saṃyojanaṃ.|| ||

 

§

 

[8] Saṅvijjati kho āvuso Bhagavato cakkhu,||
passati Bhagavā cakkhunā rūpaṃ,||
chanda-rāgo Bhagavato n'atthi,||
su-vimutta-citto Bhagavā.|| ||

Saṅvijjati kho āvuso Bhagavato sota,||
passati Bhagavā sotena saddaṃ,||
chanda-rāgo Bhagavato n'atthi,||
su-vimutta-citto Bhagavā.|| ||

Saṅvijjati kho āvuso Bhagavato ghāna,||
passati Bhagavā ghānena gandhaṃ,||
chanda-rāgo Bhagavato n'atthi,||
su-vimutta-citto Bhagavā.|| ||

Saṅvijjati kho āvuso Bhagavato jivhā,||
sāyati Bhagavā jivhāya rasaṃ,||
chanda-rāgo Bhagavato n'atthi,||
su-vimutta-citto Bhagavā.|| ||

Saṅvijjati kho āvuso Bhagavato kāyo,||
sāyati Bhagavā kāyo phoṭṭhabbānaṃ,||
chanda-rāgo Bhagavato n'atthi,||
su-vimutta-citto Bhagavā.|| ||

Saṅvijjati kho āvuso Bhagavato mano,||
jānāti Bhagavā [165] manasā dhammaṃ,||
chanda-rāgo Bhagavato n'atthi,||
su-vimutta-citto Bhagavā.|| ||

 

§

 

[9] Iminā kho etaṃ āvuso pariyāyena veditabbaṃ:||
yathā na cakkhu rūpānaṃ saṃyojanaṃ,||
na rūpā cakkhussa saṃyojanaṃ,||
yañ ca tattha tad ubhayaṃ paṭicca uppajjati chanda-rāgo||
taṃ tattha saṃyojanaṃ.|| ||

Na sota saddānaṃ saṃyojanaṃ,||
na saddā sotassa saṃyojanaṃ,||
yañ ca tattha tad ubhayaṃ paṭicca uppajjati chanda-rāgo||
taṃ tattha saṃyojanaṃ.|| ||

Na ghāna gandhānaṃ saṃyojanaṃ,||
na gandhā ghānassa saṃyojanaṃ,||
yañ ca tattha tad ubhayaṃ paṭicca uppajjati chanda-rāgo||
taṃ tattha saṃyojanaṃ.|| ||

Na jivhā rasānaṃ saṃyojanaṃ,||
na rasā jivhāya saṃyojanaṃ,||
yañ ca tattha tad ubhayaṃ paṭicca uppajjati chanda-rāgo||
taṃ tattha saṃyojanaṃ.|| ||

Na kāyo phoṭṭhabbānaṃ saṃyojanaṃ,||
na phoṭṭhabbā kāyassa saṃyojanaṃ,||
yañ ca tattha tad ubhayaṃ paṭicca uppajjati chanda-rāgo||
taṃ tattha saṃyojanaṃ.|| ||

Na mano dhammānaṃ saṃyojanaṃ,||
na dhammā manassa saṃyojanaṃ,||
yañ ca tattha tad ubhayaṃ paṭicca uppajjati chanda-rāgo||
taṃ tattha saṃyojanan" ti.

 


Contact:
E-mail
Copyright Statement