Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ IV: Paññāsaka Catuttha
3. Samudda Vagga

Sutta 194

Āditta-Pariyāya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[168]

[1][pts][olds][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Āditta-pariyāyaṃ vo bhikkhave dhamma-pariyāyaṃ desissāmi.|| ||

Taṃ suṇātha.|| ||

Katamo ca bhikkhave ādittā-pariyāyo dhamma-pariyāyo?|| ||

Varaṃ bhikkhave tattāya ayo-salākāya||
ādittāya||
sampajjalitāya||
sajoti-bhūtāya||
cakkhu'ndriyaṃ sampalimaṭṭhaṃ,||
na tv'eva cakkhu-viññeyyesu rūpesu||
anuvyañjanaso nimittaggāho.|| ||

Nimittassādagathitaṃ vā bhikkhave viññāṇaṃ tiṭṭha-mānaṃ tiṭṭheyya anuvyañjanassāda-gathitaṃ vā,||
tasmiṃ ce samaye kālaṃ kareyya,||
ṭhānam etaṃ vijjati||
yaṃ dvinnaṃ gatīnaṃ||
aññataraṃ gatiṃ gaccheyya||
Nirayaṃ vā||
tiracchāna-yoniṃ vā.|| ||

Imaṃ khv'āhaṃ bhikkhave ādīnavaṃ disvā||
evaṃ vadāmi.|| ||

Varaṃ bhikkhave tiṇhena ayosaṅkunā||
ādittena||
sampajjalitena||
sajotibhutena||
sot'indriyaṃ sampalimaṭṭhaṃ,||
na tv'eva sota-viññeyyesu saddesu||
anuvyañjanaso nimittaggāho.|| ||

Nimittassādagathitaṃ vā bhikkhave viññāṇaṃ tiṭṭha-mānaṃ tiṭṭheyya anuvyañjanassāda-gathitaṃ vā,||
tasmiṃ ce samaye kālaṃ kareyya,||
ṭhānam etaṃ vijjati||
yaṃ dvinnaṃ gatīnaṃ||
aññataraṃ gatiṃ gaccheyya||
Nirayaṃ vā||
tiracchāna-yoniṃ vā.|| ||

Imaṃ khv'āhaṃ bhikkhave ādīnavaṃ disvā||
evaṃ [169] vadāmi.|| ||

Varaṃ bhikkhave tiṇhena nikhādanena||
ādittena||
sampajjalitena||
sajotibhutena||
ghān'indriyaṃ sampalimaṭṭhaṃ, na tv'eva ghāna-viññeyyesu gandhesu anuvyañjanaso nimittaggāho.|| ||

Nimittassādagathitaṃ vā bhikkhave viññāṇaṃ tiṭṭha-mānaṃ tiṭṭheyya anuvyañjanassāda-gathitaṃ vā,||
tasmiṃ ce samaye kālaṃ kareyya,||
ṭhānam etaṃ vijjati||
yaṃ dvinnaṃ gatīnaṃ||
aññataraṃ gatiṃ gaccheyya||
Nirayaṃ vā||
tiracchāna-yoniṃ vā.|| ||

Imaṃ khv'āhaṃ bhikkhave ādīnavaṃ disvā||
evaṃ vadāmi.|| ||

Varaṃ bhikkhave tiṇhena khurena||
ādittena||
sampajjalitena||
sajotibhutena||
jivh'indriyaṃ sampalimaṭṭhaṃ, natv'eva jivhā-viññeyyesu rasesu anuvyañjanaso nimittaggāho.|| ||

Nimittassādagathitaṃ vā bhikkhave viññāṇaṃ tiṭṭha-mānaṃ tiṭṭheyya anuvyañjanassāda-gathitaṃ vā,||
tasmiṃ ce samaye kālaṃ kareyya,||
ṭhānam etaṃ vijjati||
yaṃ dvinnaṃ gatīnaṃ||
aññataraṃ gatiṃ gaccheyya||
Nirayaṃ vā||
tiracchāna-yoniṃ vā.|| ||

Imaṃ khv'āhaṃ bhikkhave ādīnavaṃ disvā||
evaṃ vadāmi.|| ||

Varaṃ bhikkhave tiṇhāya sattiyā||
ādittāya||
sampajjalitāya||
sajoti-bhūtāya||
kāy'indriyaṃ sampalimaṭṭhaṃ, na tv'eva kāya-viññeyyesu phoṭṭhabbesu anuvyañjanaso nimittaggāho.|| ||

Nimittassādagathitaṃ vā bhikkhave viññāṇaṃ tiṭṭha-mānaṃ tiṭṭheyya anuvyañjanassāda-gathitaṃ vā,||
tasmiṃ ce samaye kālaṃ kareyya,||
ṭhānam etaṃ vijjati||
yaṃ dvinnaṃ gatīnaṃ||
aññataraṃ gatiṃ gaccheyya||
Nirayaṃ vā||
tiracchāna-yoniṃ vā.|| ||

Imaṃ khv'āhaṃ bhikkhave ādīnavaṃ disvā||
evaṃ vadāmi.|| ||

Varaṃ bhikkhave suttaṃ||
suttaṃ kho panāhaṃ bhikkhave||
vañjhaṃ jīvitānaṃ vadāmi,||
aphalaṃ jīvitānaṃ vadāmi,||
momūhaṃ jīvitānaṃ vadāmi.|| ||

Na tv'eva tathā-rūpe vitakke vitakkeyya||
yathā-rūpānaṃ vitakkānaṃ vasaṃgato Saṅghaṃ bhindeyya.|| ||

Imaṃ khv'āhaṃ [170] bhikkhave vañjhaṃ jīvitānam ādīnavaṃ disvā evaṃ vadāmi.|| ||

 

§

 

Tattha bhikkhave sutavā ariya-sāvako iti paṭisañcikkhati:|| ||

Tiṭṭhatu tāva tattāya ayosalākāya||
ādittāya||
sampajjalitāya||
sajoti-bhūtāya||
cakkhu'ndriyaṃ samphalimaṭṭhaṃ,||
handāhaṃ idam eva mana-sikaromi,|| ||

'Iti cakkhuṃ aniccā,||
rūpā aniccā,||
cakkhu-viññāṇaṃ aniccaṃ,||
cakkhu samphasso anicco,||
yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi aniccaṃ.|| ||

Tiṭṭhatu tāva tiṇhena ayosaṅkunā||
ādittāya||
sampajjalitāya||
sajoti-bhūtāya||
sot'indriyaṃ samphalimaṭṭhaṃ,||
handāhaṃ idam eva mana-sikaromi,|| ||

'Iti sotaṃ aniccaṃ,||
saddā aniccā,||
sota-viññāṇaṃ aniccaṃ,||
sota-samphasso anicco,||
yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi aniccaṃ.|| ||

Tiṭṭhatu tāva tiṇhena nikhādanena||
ādittāya||
sampajjalitāya||
sajoti-bhūtāya||
ghān'indriyaṃ samphalimaṭṭhaṃ,||
handāhaṃ idam eva mana-sikaromi:|| ||

'Iti ghānaṃ aniccaṃ,||
gandhā aniccā,||
ghāna-viññāṇaṃ aniccaṃ,||
ghāna-samphasso anicco,||
yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi aniccaṃ.|| ||

Tiṭṭhatu tāva tiṇhena khurena||
ādittāya||
sampajjalitāya||
sajoti-bhūtāya||
jivh'indriyaṃ samphalimaṭṭhaṃ,||
handāhaṃ idam eva mana-sikaromi:|| ||

'Iti jivhā aniccā,||
rasā aniccā,||
jivhā-viññāṇaṃ aniccaṃ,||
jivhā-samphasso anicco,||
yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi aniccaṃ.|| ||

Tiṭṭhatu tāva tiṇhāya sattiyā||
ādittāya||
sampajjalitāya||
sajoti-bhūtāya||
kāy'indriyaṃ samphalimaṭṭhaṃ,||
handāhaṃ idam eva mana-sikaromi,|| ||

'Iti kāyo anicco,||
phoṭṭhabbā [171] aniccā,||
kāya-viññāṇaṃ aniccṃ,||
kāya-samphasso anicco,||
yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi aniccaṃ.|| ||

Tiṭṭhatu tāva suttaṃ||
handāhaṃ idam eva mana-sikaromi|| ||

'Iti mano anicco,||
dhammā aniccā,||
mano-viññāṇaṃ aniccaṃ,||
mano-samphasso anicco,||
yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ||
sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā||
tam pi aniccaṃ.|| ||

 

§

 

Evam passaṃ bhikkhave sutavā ariya-sāvako cakkhusmim pi nibbindati,||
rūpesu pi nibbindati,||
cakkhu-viññāṇe pi nibbindati,||
cakkhu-samphasse pi nibbindati.|| ||

Yam pidaṃ cakkhu-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako sotasmim pi nibbindati,||
saddā pi nibbindati,||
sota-viññāṇe pi nibbindati,||
sota-samphasse pi nibbindati.|| ||

Yam pidaṃ sota-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako ghānasmim pi nibbindati,||
gandhā pi nibbindati,||
ghāna-viññāṇe pi nibbindati,||
ghāna-samphasse pi nibbindati.|| ||

Yam pidaṃ ghāna-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako jivhāya pi nibbindati,||
rasesu pi nibbindati,||
jivhā-viññāṇe pi nibbindati,||
jivhā-samphasse pi nibbindati.|| ||

Yam pidaṃ jivhā-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako kāyasmim pi nibbindati,||
phoṭṭhabbā pi nibbindati,||
kāya-viññāṇe pi nibbindati,||
kāya-samphasse pi nibbindati.|| ||

Yam pidaṃ kāya-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Evam passaṃ bhikkhave sutavā ariya-sāvako manasmim pi nibbindati,||
dhammesu pi nibbindati||
mano-viññāṇe pi nibbindati,||
mano-samphasse pi nibbindati.|| ||

Yam pidaṃ mano-samphassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā tasmim pi nibbindati.|| ||

Nibbindaṃ virajjati virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti:|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānātī.|| ||

Ayaṃ kho bhikkhave āditta-pariyāyo dhamma-pariyāyo" ti.|| ||

 


Contact:
E-mail
Copyright Statement