Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ IV: Paññāsaka Catuttha
4. Āsīvisa Vagga

Sutta 197

Āsīvis'Opama Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[172]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi, bhikkhave, cattāro āsivisā||
uggatejā||
ghora-visā.|| ||

Atha puriso āgaccheyya||
jīvit-u-kāmo||
amarit-u-kāmo||
sukha-kāmo||
dukkha-paṭikkulo.|| ||

Tam enaṃ evaṃ vadeyyuṃ:|| ||

'Ime te ambho purisa,||
cattāro āsivisā||
uggatejā||
ghora-visā.|| ||

[173] Kālena kālaṃ vuṭṭhāpetabbā,||
kālena kālaṃ nahāpetabbā,||
kālena kālaṃ bhojetabbā,||
kālena kālaṃ pavesetabbā.

Yadā ca kho te ambho purisa imesaṃ catunnaṃ āsivisānaṃ||
uggatejānaṃ||
ghora-visānaṃ||
aññataro vā aññataro va kuppissati||
tato tvam ambho purisa maraṇam vā||
nigacchissasi maraṇa-mattaṃ va dukkhaṃ.|| ||

Yan te ambho purisa karaṇīyam taṃ karohī' ti.|| ||

Atha kho so bhikkhave puriso bhīto catunnaṃ āsivisānaṃ||
uggatejānaṃ||
ghora-visānaṃ||
yena vā tena vā palāyetha.|| ||

Tam enaṃ evaṃ vadeyyuṃ:|| ||

'Ime te ambho purisa,||
pañca vadhakā paccatthikā piṭṭhito piṭṭhito anubaddhā.|| ||

"Yatth'eva naṃ passissāma||
tatth'eva jīvitā voropessāmā" ti.|| ||

Yan te ambho purisa karaṇīyaṃ taṃ karohī' ti.|| ||

Atha kho so bhikkhave puriso bhīto catunnaṃ āsivisānaṃ||
uggatejānaṃ||
ghora-visānaṃ||
bhīto pañcannaṃ vadhakānaṃ paccatthikānaṃ||
yena vā tena vā palāyetha.|| ||

Tam enaṃ evaṃ vadeyyuṃ:|| ||

'Ayaṃ te ambho purisa chaṭṭho antaracaro vadhako ukkhittā-siko piṭṭhito piṭṭhito anubaddho.|| ||

"Yatth'eva naṃ passissāmi||
tatth'eva siro pātessāmī" ti.|| ||

Yan te ambho purisa karaṇīyaṃ taṃ karohī' ti.|| ||

Atha kho so bhikkhave puriso bhīto catunnaṃ āsivisānaṃ||
uggatejānaṃ||
ghora-visānaṃ||
bhīto pañcannaṃ vadhakānaṃ paccatthikānaṃ||
bhīto chaṭṭhassa antaracarassa||
vadhakassa||
ukkhittā-sikassa||
yena vā tena vā palāyetha.|| ||

So passeyya suññaṃ gāmaṃ:|| ||

Yañña yad evaṃ gharaṃ paviseyya||
rittakaṃ yeva paviseyya,||
tucchakaṃ yeva paviseyya,||
suññakaṃ yeva paviseyya,||
yaṃ yad eva bhājanaṃ parimaseyya,||
rittakaṃ yeva parimaseyya,||
tucchakaṃ yeva parimaseyya,||
suññakaṃ yeva parimaseyya.|| ||

Tam enaṃ evaṃ vadeyyuṃ:|| ||

'Idāni ambho purisa,||
imaṃ suññaṃ gāmaṃ corā gāmaghātakā vadhissan.|| ||

Yan te ambho purisa,||
karaṇīyaṃ taṃ karohī' ti.|| ||

[174] Atha kho so bhikkhave puriso bhīto catunnaṃ āsivisānaṃ||
uggatejānaṃ||
ghora-visānaṃ||
bhīto pañcannaṃ vadhakānaṃ paccatthikānaṃ||
bhīto chaṭṭhassa antaracarassa||
vadhakassa||
ukkhittā-sikassa||
bhīto corānaṃ gāmaghātakānaṃ||
yena vā tena vā palāyetha.|| ||

So passeyya mahantaṃ udakaṇṇavaṃ,||
orimaṃ-tīraṃ sāsaṅkaṃ sappaṭi-bhayaṃ||
pārimaṃ-tīraṃ khemaṃ appaṭibhayaṃ,||
na cassa nāvā santāraṇī uttarasetuvā aparāparaṃ gamanāya.|| ||

Atha kho bhikkhave tassa purisassa evam assa:|| ||

'Ayaṃ kho mahā udakaṇṇavo,||
orimaṃ-tīraṃ sāsaṅkaṃ sappaṭi-bhayaṃ||
pārimaṃ-tīraṃ khemaṃ appaṭibhayaṃ,||
n'atthi ca nāvā santāraṇī uttarasetu vā aparāparaṃ gamanāya.|| ||

Yaṃ nūn-ā-haṃ tiṇakaṭṭha-sākhā-palāsaṃ saṅkaḍḍhitvā kullaṃ bandhitvā taṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ gaccheyyan' ti.|| ||

Atha kho so bhikkhave puriso tiṇakaṭṭha-sākhā-palāsaṃ saṅkaḍḍhitvā kullaṃ bandhitvā taṃ kullaṃ nissāya hatthehi ca pādehi ca vāyamamāno sotthinā pāraṃ gaccheyya.|| ||

Tiṇṇo pāragato thale tiṭṭhati brāhmaṇo.|| ||

 

§

 

Upamā kho myāyaṃ bhikkhave,||
katā atthassa viññāpanatthāya,||
ayañ cettha attho:|| ||

'Cattāro āsivisā||
ugganatejā||
ghora-visā' ti||
kho bhikkhave, catunn'etaṃ mahā-bhūtānaṃ adhivacanaṃ:||
paṭhavi-dhātuyā||
āpo-dhātuyā||
tejo-dhātuyā||
vāyo-dhātuyā.|| ||

'Pañca vadhakā paccatthikā' ti kho bhikkhave,||
pañcann'etaṃ upādāna-k-khandhānaṃ adhivacanaṃ,||
seyyath'īdaṃ:||
rūp'upādāna-k-khandhassa,||
vedan'ūpādāna-k-khandhassa,||
saññ'ūpādāna-k-khandhassa,||
saṅkhār'ūpādāna-k-khandhassa||
viññāṇ'ūpādāna-k-khandhassa.|| ||

Chaṭṭho antaracaro vadhako ukkhittā-siko ti kho bhikkhave,||
nandi-rāgassetaṃ adhivacanaṃ.|| ||

'Suñño gāmo' ti kho bhikkhave,||
channaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ.|| ||

Cakkhuto ce pi naṃ bhikkhave paṇḍito vyatto medhāvi upapari-k-khati,||
rittakaṃ yeva khāyati,||
tuc- [175] chakaṃ yeva khāyati,||
suññakaṃ yeva khāyati.|| ||

Sotato ce pi naṃ bhikkhave paṇḍito vyatto medhāvi upapari-k-khati,||
rittakaṃ yeva khāyati,||
tucchakaṃ yeva khāyati,||
suññakaṃ yeva khāyati.|| ||

Ghānato ce pi naṃ bhikkhave paṇḍito vyatto medhāvi upapari-k-khati,||
rittakaṃ yeva khāyati,||
tucchakaṃ yeva khāyati,||
suññakaṃ yeva khāyati.|| ||

Jivhāto ce pi naṃ bhikkhave paṇḍito vyatto medhāvi upapari-k-khati,||
rittakaṃ yeva khāyati,||
tucchakaṃ yeva khāyati,||
suññakaṃ yeva khāyati.|| ||

Kāyako ce pi naṃ bhikkhave paṇḍito vyatto medhāvi upapari-k-khati,||
rittakaṃ yeva khāyati,||
tucchakaṃ yeva khāyati,||
suññakaṃ yeva khāyati.|| ||

Manato ce pi naṃ bhikkhave paṇḍito vyatto medhāvi upapari-k-khati,||
rittakaṃ yeva khāyati,||
tucchakaṃ yeva khāyati,||
suññakaṃ yeva khāyati.|| ||

'Corā gāmaghātakā' ti kho bhikkhave,||
channaṃ bāhirānaṃ āyatanānaṃ adhivacanaṃ.|| ||

'Cakkhu bhikkhave hañña' ti manāpāmanāpesu rūpesu,||
sotaṃ haññati manāpāmanāpesu saddesu,||
ghānaṃ haññati manāpāmanāpesu gandhesu,||
jivhā haññati manāpāmanāpesu rasesu,||
kāyo haññatī manāpāmanāpesu phoṭṭhabbesu,||
mano haññati manāpāmanāpesu dhammesu.|| ||

'Mahā udakaṇṇavo' ti kho bhikkhave,||
catunnaṃ oghānaṃ adhivacanaṃ:||
kām'oghassa,||
bhav'oghassa,||
diṭṭh'oghassa,||
avijj'oghassa.|| ||

'Orimaṃ tīraṃ sāsaṅkaṃ sappaṭi-bhayan' ti kho bhikkhave||
sakkāyass etaṃ adhivacanaṃ.|| ||

'Pārimaṃ tīraṃ khemaṃ appaṭibhayan' ti kho bhikkhave,||
Nibbānass etaṃ adhivacanaṃ.|| ||

'Kullan' ti kho bhikkhave,||
ariyass etaṃ aṭṭhaṅgikassa Maggassa adhivacanaṃ,||
seyyath'īdaṃ:||
sammā-diṭṭhiyā||
sammā-saṅkappassa||
sammā-vācāya||
sammā-kammantassa,||
sammā-ājīvassa,||
sammā-vāyāmassa,||
sammā-satiyā,||
sammā-samādhissa.|| ||

'Hatthehi ca pādehi ca vāyamamāno' ti kho bhikkhave||
viriy'ārambhass etaṃ adhivacanaṃ.|| ||

'Tiṇṇo pāragato thale tiṭṭhati brāhmaṇo' ti kho bhikkhave,||
arahato etaṃ adhivacanan" ti.|| ||

 


Contact:
E-mail
Copyright Statement