Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ IV: Paññāsaka Catuttha
4. Āsīvisa Vagga

Sutta 200

Paṭhama Dāru-k-Khandh'Opama Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[179]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kosambīyaṃ viharati Gaṇgāya nadiyā tīre.|| ||

Addasā kho Bhagavā mahantaṃ dāru-k-khandhaṃ Gaṅgāya nadiyā sotena vuyhamānaṃ,||
disvāna bhikkhū āmantesi:|| ||

"Passatha no tumhe bhikkhave amuṃ mahantaṃ dāru-k-khandhaṃ Gaṅgāya nadiyā sotena vuyhamānan" ti?|| ||

"Evaṃ bhante" ti.|| ||

"Sace kho bhikkhave dāru-k-khandho na orimaṃ tīraṃ upagacchati,||
na pārimaṃ tīraṃ upagacchati,||
na majjhe saṃsīdissati,||
na thale ussīdissati||
na manussa-g-gāho bhavissati,||
na amanussa-g-gāho bhavissati,||
na āvaṭṭa-g-gāho bhavissati,||
na antopūti bhavissati:||
evaṃ hi so bhikkhave dāru-k-khandho||
samudda-ninno bhavissati,||
samudda-poṇo||
samudda-pabhāro.|| ||

Taṃ kissa hetu?|| ||

Samudda-ninno bhikkhave, Gaṅgāya nadiyā soto,||
samudda-poṇo,||
samudda-pabbhāro.|| ||

Evam eva kho bhikkhave sace tumhe pi||
na orimaṃ tīraṃ upagacchatha||
na pārimaṃ tīraṃ upagacchatha||
na majjhe saṃsīdissatha,||
na thale ussīdissatha,||
na manussa-g-gāhā hessatha||
na amanussa-g-gāhā hessatha,||
na āvaṭṭa-g-gāhā hessatha,||
na antopūti bhavissatha.|| ||

Evaṃ [180] tumhe bhikkhave Nibbāna-ninnā bhavissatha,||
Nibbāna-poṇā||
Nibbāna-pabbhārā.|| ||

Taṃ kissa hetu?|| ||

Nibbāna-ninnā bhikkhave sammā-diṭṭhi,||
Nibbāna-poṇā,||
Nibbāna-pabbhārā" ti.|| ||

 

§

 

Evaṃ vutte aññataro bhikkhu Bhagavantaṃ etad avoca:|| ||

"Kin nu kho bhante orimaṃ-tīraṃ?|| ||

Kiṃ pārimaṃ-tīraṃ?|| ||

Ko majjhe saṃsādo?|| ||

Ko thale ussādo?|| ||

Ko manussa-g-gāho?|| ||

Ko amanussa-g-gāho?|| ||

Ko āvaṭṭa-g-gāho?|| ||

Ko antopūti-bhāvo" ti?|| ||

"'Orimaṃtīran' ti kho bhikkhu,||
chann'etaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ.|| ||

'Pārimaṃ-tīran' ti kho bhikkhu||
chann'etaṃ bāhirānaṃ āyatanānaṃ adhivacanaṃ.|| ||

'Majjhe saṃsādo' ti kho bhikkhu,||
nandi-rāgassetaṃ adhivacanaṃ.|| ||

'Thale ussādo' ti kho bhikkhu||
asmimānassetaṃ adhivacanaṃ.|| ||

Katamo ca bhikkhu manussa-g-gāho?|| ||

Idha bhikkhu gihīhi saṃsaṭṭho viharati||
sahanandi||
saha-sokī||
sukhitesu||
sukhito||
dukkhitesu||
dukkhito uppannesu||
kicca karaṇīyesu||
attanā tesu yogaṃ āpajjati,||
ayaṃ vuccati bhikkhu,||
manussa-g-gāho.|| ||

Katamo ca bhikkhu, a-manussa-g-gāho?|| ||

Idha bhikkhu ekacco aññataraṃ deva-nikāyaṃ paṇidhāya Brahma-cariyaṃ carati:|| ||

'Imin-ā-haṃ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
devo vā||
bhavissāmī deva-ñ-ñataro vā' ti.|| ||

Ayaṃ vuccati bhikkhū a-manussa-g-gāho.|| ||

'Āvaṭṭagāho' ti kho bhikkhu,||
pañcann'etaṃ kāma-guṇānaṃ adhivacanaṃ.|| ||

Katamo ca bhikkhu antopūti-bhāvo?|| ||

Idha bhikkhu ekacco du-s-sīlo hoti||
pāpa-dhammo asuci||
saṅkassarasamā-cāro||
paṭi-c-channa-kammanto||
assamaṇo samaṇa-paṭiñño||
[181] abrahma-cārī brahma-cārīpaṭiñño||
antopūti avassuto kasambu-jāto.|| ||

Ayaṃ vuccati bhikkhu, antopūti-bhāvo" ti.|| ||

 

§

 

Tena kho pana samayena Nando gopālako Bhagavato avidūre ṭhito hoti.|| ||

Atha kho Nando gopālako Bhagavantaṃ etad avoca:|| ||

"Ahaṃ kho bhante na orimaṃ-tīraṃ upagacchāmi,||
na pārimaṃ-tīraṃ upagacchāmi,||
na majjhe saṃsīdissāmi,||
na thale ussīdissāmi,||
na manussa-g-gāho gahi'ssati,||
na amanussaggaho gahi'ssati,||
na āvaṭṭa-g-gāho gahi'ssati,||
na antopūti bhavissāmi;||
labheyyāhaṃ bhante Bhagavato santike pabbajjaṃ||
labheyyaṃ upasampadan" ti.|| ||

"Tena hi tvaṃ Nanda,||
sāmikānaṃ gāvo nīyyādehī" ti.|| ||

"Gamissanti bhante gāvo vacchagiddhiniyo" ti.|| ||

"Nīyyādehve tvaṃ Nanda,||
sāmikānaṃ gāvo" ti.|| ||

Atha kho Nando gopālako sāmikānaṃ gāvo niyyādetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ etad avoca:|| ||

"Niyyāditā bhante sāmikānaṃ gāvo,||
labheyayyāhaṃ bhante Bhagavato santike pabbajjaṃ||
labheyyaṃ upasampadan" ti.|| ||

Alattha kho Nando gopālako Bhagavato santike pabbajjaṃ,||
al'atth'upasampadaṃ;||
acir'ūpasampanno ca pan'āyasmā Nandoeko vūpakaṭṭho||
appamatto||
ātāpī||
pahit'atto||
viharanto||
na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti||
tad anuttaraṃ Brahma-cariyaṃ-pariyosānaṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi:|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' tī abbhaññāsi.|| ||

Aññataro ca pan'āyasmā Nando arahataṃ ahosī.|| ||

 


Contact:
E-mail
Copyright Statement