Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ IV: Paññāsaka Catuttha
4. Āsīvisa Vagga

Sutta 201

Dutiya Dāru-k-Khandh'Opama Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[181]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kimbilāyaṃ viharati Gaṇgāya nadiyā tīre.|| ||

Addasā kho Bhagavā mahantaṃ dāru-k-khandhaṃ Gaṅgāya nadiyā sotena vuyhamānaṃ,||
disvāna bhikkhū āmantesi:|| ||

"Passatha no tumhe bhikkhave amuṃ ma- [182] hantaṃ dāru-k-khandhaṃ Gaṅgāya nadiyā sotena vuyhamānan" ti?|| ||

"Evaṃ bhante" ti.|| ||

"Sace kho bhikkhave dāru-k-khandho na orimaṃ tīraṃ upagacchati,||
na pārimaṃ tīraṃ upagacchati,||
na majjhe saṃsīdissati,||
na thale ussīdissati||
na manussa-g-gāho bhavissati,||
na amanussa-g-gāho bhavissati,||
na āvaṭṭa-g-gāho bhavissati,||
na antopūti bhavissati:||
evaṃ hi so bhikkhave dāru-k-khandho||
samudda-ninno bhavissati,||
samudda-poṇo||
samudda-pabhāro.|| ||

Taṃ kissa hetu?|| ||

Samudda-ninno bhikkhave, Gaṅgāya nadiyā soto,||
samudda-poṇo,||
samudda-pabbhāro.|| ||

Evam eva kho bhikkhave sace tumhe pi||
na orimaṃ tīraṃ upagacchatha||
na pārimaṃ tīraṃ upagacchatha||
na majjhe saṃsīdissatha,||
na thale ussīdissatha,||
na manussa-g-gāhā hessatha||
na amanussa-g-gāhā hessatha,||
na āvaṭṭa-g-gāhā hessatha,||
na antopūti bhavissatha.|| ||

Evaṃ tumhe bhikkhave Nibbāna-ninnā bhavissatha,||
Nibbāna-poṇā||
Nibbāna-pabbhārā.|| ||

Taṃ kissa hetu?|| ||

Nibbāna-ninnā bhikkhave sammā-diṭṭhi,||
Nibbāna-poṇā,||
Nibbāna-pabbhārā" ti.|| ||

 

§

 

Evaṃ vutte āyāsma Kimbilo Bhagavantaṃ etad avoca:|| ||

"Kiṃ nu kho bhante orimaṃ-tīraṃ?|| ||

Kiṃ pārimaṃ-tīraṃ?|| ||

Ko majjhe saṃsādo?|| ||

Ko thale ussādo?|| ||

Ko manussa-g-gāho?|| ||

Ko amanussa-g-gāho?|| ||

Ko āvaṭṭa-g-gāho?|| ||

Ko antopūti-bhāvo" ti?|| ||

"'Orimaṃtīran' ti kho Kimbila,||
chann'etaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ.|| ||

'Pārimaṃ-tīran' ti kho Kimbila||
chann'etaṃ bāhirānaṃ āyatanānaṃ adhivacanaṃ.|| ||

'Majjhe saṃsādo' ti kho Kimbila,||
nandi-rāgassetaṃ adhivacanaṃ.|| ||

'Thale ussādo' ti kho Kimbila||
asmimānassetaṃ adhivacanaṃ.|| ||

Katamo ca Kimbila manussa-g-gāho?|| ||

Idha Kimbila bhikkhu gihīhi saṃsaṭṭho viharati||
sahanandi||
saha-sokī||
sukhitesu||
sukhito||
dukkhitesu||
dukkhito uppannesu||
kicca karaṇīyesu||
attanā tesu yogaṃ āpajjati,||
ayaṃ vuccati bhikkhu,||
manussa-g-gāho.|| ||

Katamo ca Kimbila, amanussa-g-gāho?|| ||

Idha Kimbila bhikkhu ekacco aññataraṃ deva-nikāyaṃ paṇidhāya Brahma-cariyaṃ carati:|| ||

'Imin-ā-haṃ sīlena vā||
vatena vā||
tapena vā||
brahma-cariyena vā||
devo vā||
bhavissāmī deva-ñ-ñataro vā' ti.|| ||

Ayaṃ vuccati Kimbila amanussa-g-gāho.|| ||

Āvaṭṭagāho ti kho bhikkhu,||
pañcann'etaṃ kāma-guṇānaṃ adhivacanaṃ.|| ||

Katamo ca Kimbila antopūti-bhāvo?|| ||

Idha Kimbila bhikkhu aññataraṃ saṅkiliṭṭham āpanno hoti yathā-rūpāya āpattiyā vuṭṭhānam paññāyati|| ||

Ayaṃ vuccati Kimbila, antopūti-bhāvo" ti.|| ||

 


Contact:
E-mail
Copyright Statement