Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṃyutta
§ IV: Paññāsaka Catuttha
4. Āsīvisa Vagga

Sutta 206

Cha-p-Pāṇaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[198]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Seyyathā pi, bhikkhave, puriso||
arugatto pakka-gatto||
saravanaṃ paviseyya,||
tassa kusakaṇṭakā c'eva pāde vijejhayyuṃ,||
arapakkāni gattāni vilikkheyyuṃ.|| ||

Evaṃ hi so bhikkhave puriso bhiyyo somattāya tato nidānaṃ dukkhaṃ domanassaṃ paṭisaṃvediyetha.|| ||

Evam eva kho bhikkhave idh'ekacco bhikkhu gāmagato vā||
arañña-gato vā||
labhati cattāraṃ:|| ||

'Ayañ ca so āyasmā evaṃ-kārī evaṃ samā-cāro asuci gāmakaṇṭako' ti.|| ||

'Taṃ kaṇṭako' tī||
viditvā saṃvaro ca asaṃvaro ca veditabbo.|| ||

 

§

 

Kathañ ca bhikkhave asaṃvaro hoti?|| ||

Idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe adhimuccati,||
appiya-rūpe rūpe vyāpajjati,||
anupatthika-kāyasati ca viharati parittacetaso,||
tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Sotena saddaṃ sutvā piyarūpe sadde adhimuccati,||
appiya-rūpe sadde vyāpajjati,||
anupatthika-kāyasati ca viharati parittacetaso,||
tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Ghānena gandhaṃ ghāyitvā piyarūpe gandhe adhimuccati,||
appiya-rūpe gandhe vyāpajjati,||
anupatthika-kāyasati ca viharati parittacetaso,||
tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Jivhāya rasaṃ sāyitvā piyarūpe rase adhimuccati,||
appiya-rūpe rase vyāpajjati,||
anupatthika-kāyasati ca viharati parittacetaso,||
tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Kāyena phoṭṭhabbaṃ phusitvā piyarūpe phoṭṭhabbe adhimuccati,||
appiya-rūpe phoṭṭhabbe khyāpajjati,||
anupatthika-kāyasati ca viharati parittacetaso,||
tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Manasā dhammaṃ viññāya piyarūpe dhamme adhimuccati,||
appiya-rūpe dhamme vyāpajjati,||
anupatthika-kāyasati ca viharati parittacetaso,||
tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Evaṃ kho bhikkhave asaṃvaro hoti.|| ||

 

§

 

Seyyathā pi, bhikkhave, puriso cha-p-pāṇake gahetvā nānā visaye nānā-gocare daḷhāya bandheyya:|| ||

Ahiṃ gahetvā daḷhāya rajjuyā bandheyya,||
suṃsumāraṃ gahetvā daḷhāya rajjuyā bandheyya,||
pakkhiṃ gahetvā daḷhāya rajjuyā bandhayya,||
kukkuraṃ gahetvā daḷhāya rajjuyā [199] bandheyya,||
sigālaṃ gahetvā daḷhāya rajjuyā bandheyya,||
makkaṭaṃ gahetvā daḷhāya rajjuyā bandheyya.|| ||

Daḷhāya rajjuyā bandhitvā majjhe gaṇaṭhiṃ karitvā ossajjeyya,||
atha kho te bhikkhave cha-p-pāṇakā nānā visayā nānā gocarā sakaṃ sakaṃ gocaravisayaṃ āviñjeyyuṃ,|| ||

Ahi āviñjeyya vammikaṃ pavekkhāmīti,||
suṃsumāro āviñjeyya udakaṃ pavekkhāmīti,||
pakkhi āviñjeyya ākāsaṃ ḍessāmīti,||
kukkuro āviñjeyya gāmaṃ pavekkhāmīti,||
sigālo āviñjeyya sīvathikaṃ pavekkhāmīti,||
makkaṭo āviñjeyya vanaṃ pavekkhāmīti.|| ||

Yadā kho te bhikkhave cha-p-pāṇakā jhattā assu kilantā,||
atha yo n'esaṃ pāṇako.|| ||

Balavataro assa,||
tassa te anuppavatteyyuṃ,||
anuvidhāyeyyuṃ vasaṃ gaccheyyuṃ.|| ||

Evam eva kho bhikkhave yassa kassaci bhikkhuno kāyagatā-sati abhāvitā abahulī-katā,||
taṃ cakkhu āviñjati manāpikesu rūpesu,||
amanāpikassa rūpā paṭikkulā honti,||
sotaṃ āviñjati manāpikesu saddesu,||
amanāpikassa saddā paṭikkulā honti,||
ghānaṃ āviñjati manāpikesu gandhesu,||
amanāpikassa gandhā paṭikkulā honti,||
jivhā āviñjati manāpikesu rasesu,||
amanāpikassa rasā paṭikkulā honti,||
kāyo āviñjati manāpikesu phoṭṭhabbesu,||
amanāpikassa phoṭṭhabbā paṭikkulā honti,||
mano āviñjati manāpikesu dhammesu,||
amanāpikassa dhammā paṭikkulā honti.|| ||

Evaṃ kho bhikkhave asaṃvaro hoti.|| ||

Idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā piyarūpe rūpe nādhi-muccati,||
appiya-rūpe rūpe na khyāpajjati,||
upatthikakāyasati ca viharati appamāṇacetaso,||
tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Sotena saddaṃ sutvā piyarūpe sadde nādhi-muccati,||
appiya-rūpe sadde na vyāpajjati,||
upatthikakāyasati ca viharati appamāṇacetaso,||
tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Ghānena gandhaṃ ghāyitvā piyarūpe gandhe nādhi-muccati,||
appiya-rūpe gandhe na vyāpajjati,||
upatthikakāyasati ca viharati appamāṇacetaso,||
tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Jivhāya rasaṃ sāyitvā piyarūpe rase nādhi-muccati,||
appiya-rūpe rase na vyāpajjati,||
upatthikakāyasati ca viharati appamāṇacetaso,||
tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Kāyena phoṭṭhabbaṃ phusitvā piyarūpe phoṭṭhabbe nādhi-muccati,||
appiya-rūpe phoṭṭhabbe na vyāpajjati,||
upatthikakāyasati ca viharati appamāṇacetaso,||
tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Manasā dhammaṃ viññāya piyarūpe dhamme nādhi-muccati,||
appiya-rūpe dhamme na vyāpajjati,||
upatthikakāyasati ca viharati appamāṇacetaso,||
tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Evaṃ kho bhikkhave saṃvaro hoti.|| ||

Seyyathā pi, bhikkhave, puriso cha-p-pāṇake gahetvā nānā visaye nānā-gocare daḷhāya bandheyya:|| ||

Ahiṃ gahetvā daḷhāya rajjuyā bandheyya,||
suṃsumāraṃ gahetvā daḷhāya rajjuyā bandheyya,||
pakkhiṃ gahetvā daḷhāya rajjuyā bandhayya,||
kukkuraṃ gahetvā daḷhāya rajjuyā bandheyya,||
sigālaṃ gahetvā daḷhāya rajjuyā bandheyya,||
makkaṭaṃ gahetvā daḷhāya rajjuyā bandheyya.||
daḷhāya rajjuyā bandhitvā daḷhe khīle vā thamhe vā upanibandheyya.|| ||

Atha kho te bhikkhave cha-p-pāṇakā||
nānā visayā||
nānā gocarā||
sakaṃ sakaṃ gocaravisayaṃ āviñjeyyuṃ;||
ahi āviñjeyya vammikaṃ pavekkhāmīti,||
suṃsumāro āviñjeyya udakaṃ pavekkhāmīti,||
pakkhi āviñjeyya ākāsaṃ ḍessāmīti,||
kukkuro āviñjeyya gāmaṃ pavekkhāmīti,||
sigālo āviñjeyya sīvathikaṃ pavekkhāmīti,||
makkaṭo āviñjeyya vanaṃ pavekkhāmīti.|| ||

Yadā kho pana te bhikkhave cha-p-pāṇakā jhattā assu kilantā,||
atha tam eva khīlaṃ vā thamhaṃ vā upatiṭṭheyyuṃ,||
upanisīdeyyuṃ,||
upa-ni-pajjeyyuṃ,||
vasaṃ gaccheyyuṃ.|| ||

Evam eva kho bhikkhave yassa kassaci bhikkhuno kāyagatā-sati bhāvitā bahulī-katā,||
taṃ cakkhu nāviñjati manāpikesu rūpesu,||
amanāpikassa rūpāni na-p-paṭikkulā honti;||
sotaṃ nāviñjati manāpikesu saddesu,||
amanāpikassa saddāni na-p-paṭikkulā honti,||
ghānaṃ nāviñjati manāpikesu gandhesu,||
amanāpikassa gandhā na-p-paṭikkulā honti,||
jivhā nāviñjati manāpikesu rasesu,||
manāpikassa rasā na-p-paṭikkulā honti,||
kāyo nāviñjati manāpikesu phoṭṭhabbesu,||
amanāpikassa phoṭṭhabbā na-p-paṭikkulā honti,||
mano nāviñjati manāpikesu dhammesu,||
amanāpikassa dhammā na-p-paṭikkulā honti.|| ||

Evaṃ kho bhikkhave saṃvaro hoti.|| ||

Daḷhe khīle vā thamhe vā.|| ||

Ti kho bhikkhave kāyagatā-satiyā etaṃ adhivacanaṃ,||
tasmāt iha bhikkhave evaṃ sikkhitabbaṃ:|| ||

'Kāyagatā no sati bhāvitā bhavissati bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā' ti,||
evaṃ hi vo bhikkhave sikkhitabban" ti.|| ||

 


Contact:
E-mail
Copyright Statement