Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
36. Vedanā Saṃyutta
1. Sagāthā Vagga

Sutta 3

Pahānena Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[205]

[1][pts][nypo][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Tisso imā bhikkhave vedanā.|| ||

Katamā tisso?|| ||

Sukhā vedanā||
dukkhā vedanā||
adukkha-m-asukhā vedanā.|| ||

Sukhāya bhikkhave vedanāya rāg-ā-nusayo pahātabbo,||
dukkhāya vedanāya paṭigh-ā-nusayo pahātabbo,||
adukkha-m-asukhāya vedanāya avijj-ā-nusayo pahātabbo.|| ||

Yato kho bhikkhave bhikkhuno sukhāya vedanāya rāg-ā-nusayo pahīno hoti||
dukkhāya vedanāya paṭigh-ā-nusayo pahīno hoti,||
adukkha-m-asukhāya vedanāya avijj-ā-nusayo pahīno hoti,||
ayaṃ vuccati bhikkhave:|| ||

'Bhikkhuno pahīnarāg-ā-nusayo sammaddaso acchecchi taṇhaṃ,||
vivāvattayī saṃyojanaṃ||
sammā-mān'ābhisamayā antam akāsi dukkhassā'" ti.|| ||

 

"Sukhaṃ vediya-mānassa||
vedanaṃ appajānato||
So rāg-ā-nusayo hoti||
anissaraṇadassino.|| ||

Dukkhaṃ vediya-mānassa||
vedanaṃ appajānato||
Paṭighā'nusayo hoti||
anissaraṇadassino.|| ||

Adukkha-m-asukhaṃ santaṃ||
bhuripaññena desitaṃ||
Taṃ cāpi abhinandanti.||
N'eva dukkhā pamuccati.|| ||

[206] Yato vā Bhikkhu ātāpī||
sampajaññaṃ na riñcati||
Tato so vedanā sabbā||
parijānāti paṇḍito.|| ||

So vedanā pariññāya||
diṭṭhe dhamme anāsavo||
Kāyassa bhedā dhammaṭṭho||
saṅkhaṃ nopeti vedagū" ti.|| ||

 


Contact:
E-mail
Copyright Statement