Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
36. Vedanā Saṃyutta
1. Sagāthā Vagga

Sutta 5

Daṭṭhabba Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[207]

[1][pts][nypo][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Tisso imā bhikkhave vedanā.|| ||

Katamā tisso?|| ||

Sukhā vedanā||
dukkhā vedanā||
adukkha-m-asukhā vedanā.|| ||

Sukhā bhikkhave vedanā dukkhato daṭṭhabbā,||
dukkhā vedanā sallato daṭṭhabbā,||
adukkha-m-asukhā vedanā aniccato daṭṭhabbā.|| ||

Yato kho bhikkhave bhikkhuno sukhā vedanā dukkhato diṭṭhā hoti,||
dukkhā vedanā sallato diṭṭhā hoti,||
adukkha-m-asukhā vedanā aniccato diṭṭhā hoti,||
ayaṃ vuccati bhikkhave bhikkhu sammaddaso acchecchi taṇhaṃ,||
vāvattayī saṃyojanaṃ,||
sammāmān-ā-bhisamayā antam akāsi dukkhassā" ti.|| ||

 

"Yo sukhaṃ dukkhato adda||
dukkham addakkhi sallato||
Adukkha-m-asukhaṃ santaṃ||
addakkhī naṃ aniccato.|| ||

Sa ve sammaddaso bhikkhu||
parijānāti vedanā||
So vedanā pariññāya||
diṭṭha-dhamme anāsavo||
Kāyassa bhedā dhammaṭṭho||
saṅkhaṃ nopeti vedagu" ti.|| ||

 


Contact:
E-mail
Copyright Statement