Samyutta Nikaya:
IV. Salayatana Vagga
36: Vedana Samyutta
II. Rahogata Vagga
Sutta 12
Akasa Suttam
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][nypo][bodh] Evam me sutam:|| ||
Ekam samayam Bhagava bhikkhu amantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhu bhagavato paccassosum.|| ||
3. Bhagava etad avoca:|| ||
"Seyyatha pi bhikkhave akase vividha vata vayanti:||
purattima pi vata vayanti,||
pacchima pi vata vayanti,||
uttara pi vata vayanti,||
dakkhina pi vata vayanti,||
saraja pi vata vayanti,||
araja pi vata vayanti,||
sita pi vata vayanti,||
unaha pi vata vayanti,||
paritta pi vata vayanti,||
adhimatta pi vata vayanti.|| ||
Evam eva kho, bhikkhave,||
imasmim kayasmim vividha vedana uppajjanti:||
sukha pi vedana uppajjanti,||
dukkha pi vedana uppajjanti,||
adukkha-m-asukha pi vedana uppajjanti" ti.|| ||
Yatha pi vata akase||
vayanti vividha puthu||
Puratthima pacchima capi||
uttara atha dakkhina.|| ||
Saraja arajavapi||
sita unha ca ekada||
Adhimatta paritta ca||
puthu vayanti maluta|| ||
Tath'ev'imasmim pi kayasmim||
samuppajjati vedana||
Sukha-dukkha-samuppatti||
adukkha-m-asukha ca ya|| ||
Yato ca bhikkhu atapi||
sampajannam nirupadi||
Tato so vedana sabba||
parijanati pandito.|| ||
So vedana parinnaya||
dittha-dhamme anasavo||
Kayassa bheda dhammattho||
sankham nopeti vedaguti.|| ||