Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
37. Mātugāma Saṃyutta
1. Paṭhama Peyyāla Vagga

Suttas 5-14

Anuruddho I: Kaṇha-Pakkho

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[240]

Evaṃ me sutaṃ:|| ||

Atha kho āyasmā anuruddho yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā anuruddho Bhagavantaṃ etad avoca:|| ||

"Idh'āhaṃ bhante mātu-gāmaṃ passāmi dibbena cakkhunā visuddhena atikkanta-mānusakena kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjantaṃ.|| ||

Katīhi nu kho bhante dhammehi samannāgato mātu-gāmo kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjatī" ti?|| ||

 


 

Sutta 5
Anuruddho I: Kaṇhapakkho: 1

Kodhano Suttaṃ

[5.1][pts] "Pañcahi kho Anuruddha dhammehi samannāgato mātu-gāmo||
kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Katamehi pañcahi?|| ||

Assaddho ca hoti,||
ahiriko ca hoti,||
an-ottāpi ca hoti,||
kodhano ca hoti,||
duppañño ca hoti.|| ||

Imehi kho Anuruddha pañcahi dhammehi samannā- [241] gato||
mātu-gāmo kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjatī" ti.|| ||

 


 

Sutta 6
Anuruddho I: Kaṇhapakkho: 2

Upanāhī Suttaṃ

[6.1][pts] "Pañcahi kho Anuruddha dhammehi samannāgato mātu-gāmo||
kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Katamehi pañcahi?|| ||

Assaddho ca hoti,||
ahiriko ca hoti,||
an-ottāpi ca hoti,||
upanāhī ca hoti,||
duppañño ca hoti.|| ||

Imehi kho Anuruddha pañcahi dhammehi samannāgato||
mātu-gāmo kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjatī" ti.|| ||

 


 

Sutta 7
Anuruddho I: Kaṇhapakkho: 3

Issukī Suttaṃ

[7.1][pts] "Pañcahi kho Anuruddha dhammehi samannāgato mātu-gāmo||
kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Katamehi pañcahi?|| ||

Assaddho ca hoti,||
ahiriko ca hoti,||
an-ottāpi ca hoti,||
issukī ca hoti,||
duppañño ca hoti.|| ||

Imehi kho Anuruddha pañcahi dhammehi samannāgato||
mātu-gāmo kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjatī" ti.|| ||

 


 

Sutta 8
Anuruddho I: Kaṇhapakkho: 4

Maccharena Suttaṃ

[8.1][pts] "Pañcahi kho Anuruddha dhammehi samannāgato mātu-gāmo||
kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Katamehi pañcahi?|| ||

Assaddho ca hoti,||
ahiriko ca hoti,||
an-ottāpi ca hoti,||
maccharena ca hoti,||
duppañño ca hoti.|| ||

Imehi kho Anuruddha pañcahi dhammehi samannāgato||
mātu-gāmo kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjatī" ti.|| ||

 


[242]

Sutta 9
Anuruddho I: Kaṇhapakkho: 5

Aticārī Suttaṃ

[9.1][pts] "Pañcahi kho Anuruddha dhammehi samannāgato mātu-gāmo||
kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Katamehi pañcahi?|| ||

Assaddho ca hoti,||
ahiriko ca hoti,||
an-ottāpi ca hoti,||
aticārī ca hoti,||
duppañño ca hoti.|| ||

Imehi kho Anuruddha pañcahi dhammehi samannāgato||
mātu-gāmo kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjatī" ti.|| ||

 


 

Sutta 10
Anuruddho I: Kaṇhapakkho: 6

Dussīlam Suttaṃ

[10.1][pts] "Pañcahi kho Anuruddha dhammehi samannāgato mātu-gāmo||
kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Katamehi pañcahi?|| ||

Assaddho ca hoti,||
ahiriko ca hoti,||
an-ottāpi ca hoti,||
du-s-sīlam ca hoti,||
duppañño ca hoti.|| ||

Imehi kho Anuruddha pañcahi dhammehi samannāgato||
mātu-gāmo kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjatī" ti.|| ||

 


 

Sutta 11
Anuruddho I: Kaṇhapakkho: 7

Appassuto Suttaṃ

[11.1][pts] "Pañcahi kho Anuruddha dhammehi samannāgato mātu-gāmo||
kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Katamehi pañcahi?|| ||

Assaddho ca hoti,||
ahiriko ca hoti,||
an-ottāpi ca hoti,||
appassuto ca hoti,||
duppañño ca hoti.|| ||

Imehi kho Anuruddha pañcahi dhammehi samannāgato||
mātu-gāmo kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjatī" ti.|| ||

 


 

Sutta 12
Anuruddho I: Kaṇhapakkho: 8

Kusīto Suttaṃ

[12.1][pts] "Pañcahi kho Anuruddha dhammehi samannāgato mātu-gāmo||
kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Katamehi pañcahi?|| ||

Assaddho ca hoti,||
ahiriko ca hoti,||
an-ottāpi ca hoti,||
kusīto ca hoti,||
duppañño ca hoti.|| ||

Imehi kho Anuruddha pañcahi dhammehi samannāgato||
mātu-gāmo kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjatī" ti.|| ||

 


 

Sutta 13
Anuruddho I: Kaṇhapakkho: 9

Muṭṭha-s-sati Suttaṃ

[13.1][pts] "Pañcahi kho Anuruddha dhammehi samannāgato mātu-gāmo||
kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Katamehi pañcahi?|| ||

[243] Assaddho ca hoti,||
ahiriko ca hoti,||
an-ottāpi ca hoti,||
muṭṭha-s-sati ca hoti,||
duppañño ca hoti.|| ||

Imehi kho Anuruddha pañcahi dhammehi samannāgato||
mātu-gāmo kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjatī" ti.|| ||

 


 

Sutta 14
Anuruddho I: Kaṇhapakkho: 10

Pañca-Vera Suttaṃ

[14.1][pts] "Pañcahi kho Anuruddha dhammehi samannāgato mātu-gāmo||
kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Katamehi pañcahi?|| ||

Pāṇ-ā-tipātī ca hoti,||
adinn'ādāyī ca hoti,||
kāmesu micchā-cārī ca hoti,||
musā-vādī ca hoti,||
surā-mera-yamajja-pamā-daṭṭhāyī ca hoti.|| ||

Imehi kho Anuruddha pañcahi dhammehi samannāgato||
mātu-gāmo kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement