Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
41. Citta Saṃyutta

Sutta 1

Saṅyojana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[281]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ sambahulā therā bhikkhu Macchikāsaṇḍe viharanti Ambāṭakavane.|| ||

Tena kho pana samayena sambahulānaṃ therānaṃ bhikkhūnaṃ pacchā-bhattaṃ piṇḍa-pāta-paṭikkantānaṃ maṇḍala-māle sanni-sinnānaṃ sanni-patitānaṃ ayam antarā kathā udapādi:|| ||

"'Saṅyojanan' ti vā āvuso||
'saṃyojaniyā dhammā' ti vā||
ime dhammā nānatthā nānā-vyañjanā,||
udāhu ekatthā vyañjanam eva nānan" ti?|| ||

Tatr'ekaccehi therehi bhikkhūhi evaṃ vyākataṃ hoti:|| ||

"'Saṅyojanan' ti vā āvuso||
'saṃyojaniyā dhammā' ti vā||
ime dhammā nānatthā||
c'eva nānā-vyañjanā vā" ti.|| ||

Ekaccehi therehi bhikkhūhi evaṃ vyākataṃ hoti:|| ||

"'Saṅyojanan' ti vā āvuso||
'saṃyojaniyā dhammā' ti vā||
ime dhammā ekatthā vyañjanam eva nānan" ti.|| ||

Atha kho Citto gahapati yena therā bhikkhū ten'upasaṅkami.|| ||

Upasaṅkamitvā there bhikkhū abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Citto gahapati there bhikkhū etad avoca:|| ||

"Sutaṃ metaṃ bhante sambahulānaṃ kira therānaṃ bhikkhūnaṃ pacchā-bhattaṃ piṇḍa-pāta-paṭikkantānaṃ maṇḍala-māle sanni-sinnānaṃ sanni-patitānaṃ ayam antarā kathā udapādi:|| ||

'"Saṅyojanan" ti vā āvuso||
"saṃyojaniyā dhammā" ti vā||
ime dhammā nānatthā nānā-vyañjanā,||
udāhu ekatthā vyañjanam eva nānan' ti?|| ||

Tatr'ekaccehi therehi bhikkhūhi evaṃ vyākataṃ hoti:|| ||

'"Saṅyojanan" ti vā āvuso||
"saṃyojaniyā dhammā" ti vā||
ime dhammā nānatthā||
c'eva nānā-vyañjanā vā' ti.|| ||

Ekaccehi therehi bhikkhūhi evaṃ vyākataṃ hoti:|| ||

'"Saṅyojanan" ti vā āvuso||
"saṃyojaniyā dhammā" ti vā||
ime dhammā ekatthā vyañjanam eva nānan' ti.|| ||

"Evaṃ gahapatī" ti.|| ||

"'Saṅyojanan' ti vā bhante||
'saññe-janiyā dhammā' ti vā||
ime dhammā nā natthā c'eva||
nānā-vyañjanā ca.|| ||

Tena hi bhante upamaṃ vo karissāmi.|| ||

Upamāya pidh'ekacce viññū purisā bhāsitassa atthaṃ ājānanti.|| ||

Seyyathā pi bhante kāḷo ca balivaddo||
odāto ca balivaddo||
ekena dāmena vā||
yottena vā ||
ññuttā asasu,||
yo nu kho evaṃ vadeyya:|| ||

'Kāḷo balivaddo odātassa balivaddassa [283] saṃyojanaṃ,||
odāto ca balivaddo kāḷassa balivaddassa saṃyojanan' ti||
sammā nu kho vadamāno vadeyyā" ti?|| ||

"No h'etaṃ gahapati.|| ||

Na kho gahapati kāḷo balivaddo odātassa balivaddassa saṃyojanaṃ,||
na pi odāto balivaddo kāḷassa balivaddassa saṃyojanaṃ,||
yena ca kho te ekena dāmena vā yottena vā saññuttā taṃ tattha saṃyojanan" ti.|| ||

"Evam eva kho bhante,||
na cakkhu rūpānaṃ saṃyojanaṃ,||
na rūpā cakkhussa saṃyojanaṃ,||
yañ ca tattha tadubhayaṃ paṭicca uppajjati chanda-rāgo||
taṃ tattha saṃyojanaṃ.|| ||

Na sotaṃ saddānaṃ saṃyojanaṃ,||
na saddā sotassa saṃyojanaṃ,||
yañ ca tattha tadubhayaṃ paṭicca uppajjati chanda-rāgo||
taṃ tattha saṃyojanaṃ.|| ||

Na ghānaṃ gandhānaṃ saṃyojanaṃ,||
na gandhā ghānassa saṃyojanaṃ,||
yañ ca tattha tadubhayaṃ paṭicca uppajjati chanda-rāgo||
taṃ tattha saṃyojanaṃ.|| ||

Na jivhā rasānaṃ saṃyojanaṃ,||
na rasā jivhāya saṃyojanaṃ,||
yañ ca tattha tadubhayaṃ paṭicca uppajjati chanda-rāgo||
taṃ tattha saṃyojanaṃ.|| ||

Na kāyo phoṭṭhabbānaṃ saṃyojanaṃ,||
na phoṭṭhabbā kāyassa saṃyojanaṃ,||
yañ ca tattha tadubhayaṃ paṭicca uppajjati chanda-rāgo||
taṃ tattha saṃyojanaṃ.|| ||

Na mano dhammānaṃ saṃyojanaṃ,||
na dhammā manassa saṃyojanaṃ,||
yañ ca tattha tadubhayaṃ paṭicca uppajjati chanda-rāgo||
taṃ tattha saṃyojanan" ti.|| ||

"Lābhā te gahapati||
su-laddhaṃ te gahapati,||
yassa te gambhīre Buddha-vacane paññā-cakkhu kamatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement