Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
41. Citta Saṃyutta

Sutta 7

Godatta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[295]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Godatto Macchikāsaṇḍe viharati Ambāṭakavane.|| ||

[296] Atha kho Citto gahapati yen'āyasmā Godatto ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ Godattaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Cittaṃ gahapatiṃ āyasmā Godatto etad avoca:|| ||

"Yā c'āyaṃ gahapati appamāṇā ceto-vimutti,||
yā ca ākiñcaññā ceto-vimutti,||
yā ca suññatā ceto-vimutti||
yā ca animittā ceto-vimutti,||
ime dhammā nānatthā nānā vyañjanā?|| ||

Udāhū ekatthā vyāñjanam eva nānan" ti?|| ||

"Atthi bhante pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānatthā c'eva nānā-vyañjanā ca,||
ati pana bhante pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekatthā vyāñjanam eva nānanti.|| ||

Katamo ca pana bhante pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānatthā c'eva nānā-vyañjanā ca?|| ||

Idha bhante bhikkhu mettā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ,||
iti uddham-adho tiriyaṃ||
sabbadhi||
sabbattatāya||
sabbā-vantaṃ||
lokaṃ mettā-saha-gatena cetasā vipulena mahaggatena||
appamāṇena||
averena||
avyāpajjhena||
pharitvā viharati.|| ||

Idha bhante bhikkhu karuṇā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ,||
iti uddham-adho tiriyaṃ||
sabbadhi||
sabbattatāya||
sabbā-vantaṃ||
lokaṃ karuṇā-saha-gatena cetasā vipulena mahaggatena||
appamāṇena||
averena||
avyāpajjhena||
pharitvā viharati.|| ||

Idha bhante bhikkhu muditā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ,||
iti uddham-adho tiriyaṃ||
sabbadhi||
sabbattatāya||
sabbā-vantaṃ||
lokaṃ muditā-saha-gatena cetasā vipulena mahaggatena||
appamāṇena||
averena||
avyāpajjhena||
pharitvā viharati.|| ||

Idha bhante bhikkhu upekkhā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati,||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ,||
iti uddham-adho tiriyaṃ||
sabbadhi||
sabbattatāya||
sabbā-vantaṃ||
lokaṃ upekkhā-saha-gatena cetasā vipulena mahaggatena||
appamāṇena||
averena||
avyāpajjhena||
pharitvā viharati.|| ||

Ayaṃ vuccati bhante appamāṇā ceto-vimutti.|| ||

Katamā ca bhante ākiñcaññā-ceto-vimutti:|| ||

Idha bhante bhikkhu sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanaṃ upasampajja viharati,||
ayaṃ vuccati bhante ākiñcaññā-ceto-vimutti.|| ||

Katamā ca bhante suññatā-ceto-vimutti:|| ||

Idha bhante bhikkhu arañña-gato vā||
rukkha-mūla-gato vā||
suññā-gāra-gato vā||
iti paṭisañcikkhati:|| ||

'Suññam idaṃ attena [297] vā||
attaniyena vā' ti.|| ||

Ayaṃ vuccati bhante suññātā-ceto-vimutti.|| ||

Katamā ca bhante animittā-ceto-vimutti?|| ||

Idha bhante bhikkhu sabba-nimittānaṃ amanasikārā a-nimittaṃ ceto samādhiṃ upasampajja viharati.|| ||

Ayaṃ vuccati bhante animittā-ceto-vimutti.|| ||

Ayaṃ kho bhante pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānatthā c'eva nānā-vyañjanā ca.|| ||

 

§

 

Katamo ca bhante pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekatthā vyañjanam'eva nānaṃ?|| ||

Rāgo kho bhante pamāṇa-karaṇo||
doso pamāṇa-karaṇo||
moho pamāṇa-karaṇo,||
te khīṇ'āsavassa bhikkhuno pahīnā||
ucchinna-mūlā||
tālāvatthu-katā||
anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Yāvatā kho bhante appamāṇā ceto-vimuttiyo akuppā tāsaṃ ceto-vimutti aggam akkhāyati.|| ||

Sā kho panākuppā ceto-vimutti||
suññā rāgena||
suññā dosena||
suññā mohena.|| ||

Rāgo kho bhante kiñ canaṃ||
doso kiñ canaṃ||
moho kiñ canaṃ,||
te khīṇ'āsavassa bhikkhuno pahīnā||
uccinna-mūlā||
tālā-vatthu-katā||
anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Yāvatā kho bhante ākiñcaññā ceto-vimuttiyo akuppā tāsaṃ ceto-vimutti aggam akkhāyati.|| ||

Sā kho panākuppā ceto-vimutti||
suññā rāgena||
suññā dosena||
suññā mohena.|| ||

Rāgo kho bhante nimitta-karaṇo||
doso nimitta-karaṇo||
moho nimitta-karaṇo,||
te khīṇ'āsavassa bhikkhuno pahīnā||
ucchinna-mūlā||
tālā-vatthu-katā||
anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Yāvatā kho bhante animittā ceto-vimuttiyo akuppā tāsaṃ ceto-vimutti aggam akkhāyati.|| ||

Sā kho panākuppā ceto-vimutti||
suññā rāgena||
suññā dosena||
suññā mohena.|| ||

Ayaṃ kho bhante pariyāyo||
yaṃ pariyāyaṃ||
āgamma ime dhammā ekatthā vyañjanam'eva nānan" ti.|| ||

"Lābhā te gahapati
su-laddhante gahapati||
yassa te gambhīre Buddha-vacane||
paññā-cakkhu kamatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement