Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
41. Citta Saṃyutta

Sutta 8

Nigaṇṭha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[297]

[1][pts] Evaṃ me sutaṃ:|| ||

Tena kho pana samayena Nigaṇṭho Nātaputto Mac- [298] chikāsaṇḍaṃ||
anuppatto hoti mahatiyā Nigaṇṭhaparisāya saddhiṃ.|| ||

Assosi kho Citto gahapati:|| ||

"Nigaṇṭho kira Nātaputto Macchikāsaṇḍaṃ||
anuppatto mahatiyā Nigaṇṭhaparisāya saddhin" ti.|| ||

Atha kho Citto gahapati||
sambahulehi upāsakehi saddhiṃ||
yena Nigaṇṭho Nātaputto ten'upasaṅkami,||
upasaṅkamitvā Nigaṇṭhena Nātaputtena saddhiṃ sammodi||
sammodanīyaṃ kathaṃ sārāṇīyaṃ||
vīti-sāretvā eka-m-antaṃ nisīdi,||
eka-m-antaṃ nisinnaṃ kho cittaṃ gahapatiṃ Nigaṇṭho Nātaputto etad avoca:|| ||

"Saddahasi tvaṃ gahapati samaṇassa Gotamassa||
atthi avitakko avicāro samādhi,||
atthi vitakka vicāranaṃ nirodho" ti?|| ||

"Na khv'āhaṃ ettha bhante||
Bhagavato saddhāya gacchāmi:||
atthi avitakko avicāro samādhi,||
atthi vitakka-vicārānaṃ nirodho" ti.|| ||

Evaṃ vutte Nigaṇṭho Nātaputto||
sakaṃ parisaṃ ulloketvā etad avoca:|| ||

"Idaṃ bhavanto passantu||
yāva ujuko c'āyaṃ Citto gahapati,||
yāva asaṭṭho c'āyaṃ Citto gahapati,||
yāva amāyāvī c'āyaṃ Citto gahapati,||
vātaṃ vā so jālena bādhetabbaṃ maññeyya||
yo vitakka-vicāre nirodhetabbaṃ maññeyya,||
sakamuṭṭhinā vā so Gaṅgāya sotaṃ āvāretabbaṃ maññeyyāti||
yo vitakka vicāre nirodhetabbaṃ maññeyyā" ti.|| ||

"Taṃ kim maññasi bhante?|| ||

Katamaṃ nu kho paṇītataraṃ||
ñāṇaṃ vā saddhā vā" ti?|| ||

"Saddhāya kho gahapati ñāṇaṃ yeva paṇītataran" ti.|| ||

"Ahaṃ kho bhante yāva-d-eva ākaṅkhāmi||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ||
sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja [299] viharāmi.|| ||

Ahaṃ kho bhante yāva-d-eva ākaṅkhāmi||
vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ||
avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja viharāmi.|| ||

Pītiyā ca||
virāgā ca||
upekkhako ca||
viharati sato ca||
sampajāno sukhañ ca||
kāyena paṭisaṃvedeti||
yaṃ taṃ ariyā ācikkhanti:||
'Upekkhako satimā sukha-vihārī' ti,||
tatiyaṃ-jhānaṃ upasampajja viharāmi.|| ||

Ahaṃ kho bhante yāva-d-eva ākaṅkhāmi||
sukhassa ca pahāṇā||
dukkhassa ca pahāṇā||
pubb'eva somanassa-domanassānaṃ atthaṅ-gamā||
adukkha-ṃ-asukhaṃ||
upekkhā-sati-parisuddhiṃ||
catutthaṃ-jhānaṃ upasampajja viharāmi.|| ||

Na so khv'āhaṃ bhante||
evaṃ jānanto||
evaṃ passanto||
kassa aññassa samaṇassa vā||
brāhmaṇassa vā||
saddhāya gamissāmi||
'atthi avitakko avicāro samādhi||
atthi vitakka-vicārānaṃ nirodho' ti" ti.|| ||

Evaṃ vutte Nigaṇṭho Nātaputto||
sakaṃ parisaṃ ulloketvā etad avoca:|| ||

"Idaṃ bhavanto passantu:||
yāva anujjuko c'āyaṃ Citto gahapati,||
yāva saṭho c'āyaṃ Citto gahapati,||
yāva māyāvī c'āyaṃ citto gahapatī" ti.|| ||

"Idan'eva kho te mayaṃ bhante bhāsitaṃ||
evaṃ ājānāma:||
'Idaṃ bhavanto passantu||
yāva ujuko c'āyaṃ Citto gahapati,||
yāva asaṭho c'āyaṃ Citto gahapati,||
yāva amāyāvī c'āyaṃ Citto gahapati' ti.|| ||

Idan'eva ca pana te mayaṃ bhante||
bhāsitaṃ evaṃ ājānāma:|| ||

'Idaṃ bhavanto passantu,||
yāva anujjuko c'āyaṃ Citto gahapati,||
yāva saṭho c'āyaṃ Citto gahapati,||
yāva māyāvī c'āyaṃ citto gahapatī' ti.|| ||

Sace te bhante purimaṃ saccaṃ||
pacjimaṃ te micchā,||
sace pana te bhante pacchimaṃ saccaṃ||
purimaṃ te micchā.|| ||

Ime kho pana bhante dasa saha-dhammikā pañhā āga-c-chanti,||
yadā tesaṃ atthaṃ ājāneyyāsi atha maṃ paṭihareyyāsi saddhiṃ Nigaṇṭha parisāya:|| ||

'Eko pañho,||
eko uddeso,||
ekaṃ veyyākaraṇaṃ.|| ||

Dve pañhā, dve uddesā, dve veyyākaraṇāni.|| ||

Tayo pañhā, tayo uddesā, tīṇī veyyākaraṇāni.|| ||

Cattāro pañhā, cattāro uddesā, cattārī veyyākaraṇāni.|| ||

Pañca pañhā, pañca uddesā, pañca veyyākaraṇāni.|| ||

Cha pañhā, cha uddesā, cha veyyākaraṇāni.|| ||

Satta pañhā, satta uddesā, satta veyyākaraṇāni.|| ||

Aṭṭha pañhā, [300] aṭṭha uddesā, aṭṭha veyyākaraṇāni.|| ||

Nava pañhā, nava uddesā, nava veyyākaraṇāni.|| ||

Sasa pañhā, dasa uddesā, dasa veyyākaraṇānī" ti.|| ||

Atha kho Citto gahapati Nigaṇṭhaṃ Nātaputtaṃ ime dasa saha-dhammike pañhe||
āpucchitvā uṭṭhāy āsanā pakkāmīti.|| ||

 


Contact:
E-mail
Copyright Statement