Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
42. Gāmani Saṃyutta

Sutta 1

Caṇḍa-Gāmaṇī Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[305]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthi yaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Caṇḍo gāmaṇī yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Caṇḍo gāmaṇī Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante hetu||
ko paccayo||
yena midh'ekacco 'caṇḍo'||
teva saṅkhaṃ gacchati?|| ||

Ko pana bhante hetu||
ko paccayo||
yena midh'ekacco 'sorato'||
teva saṅkhaṃ gacchatī" ti?|| ||

"Idha gāmaṇī ekaccassa rāgo a-p-pahīno hoti,||
rāgassa a-p-pahīnattā pare kopenti,||
parehi kopiyamāno kopaṃ pātu-karoti,||
so 'caṇḍo' teva saṅkhaṃ gacchati.|| ||

Doso a-p-pahīno hoti,||
dosassa a-p-pahīnattā pare kopenti,||
parehi kopiyamāno kopaṃ pātu-karoti,||
so 'caṇḍo' teva saṅkhaṃ gacchati.|| ||

Moho a-p-pahīno hoti,||
mohassa a-p-pahīnattā pare kopenti,||
parehi kopiyamāno kopaṃ pātu-karoti,||
so 'caṇḍo' teva saṅkhaṃ gacchati.

Ayaṃ kho gāmaṇī hetu||
ayaṃ paccayo||
yena midh'ekacco 'caṇḍo'||
teva saṅkhaṃ gacchati.|| ||

 

§

 

Idha pana gāmaṇī ekaccassa||
rāgo pahīno hoti,||
rāgassa pahīnattā pare na kopenti,||
parehi kopiyamāno kopaṃ na pātu-karoti,||
so 'sorato' teva saṅkhaṃ gacchati.|| ||

Doso pahīno hoti,||
dosassa pahīnattā pare na kopenti,||
parehi kopiyamāno kopaṃ na pātu-karoti,||
so 'sorato' teva saṅkhaṃ gacchati.|| ||

Moho pahīno hoti,||
mohassa pahīnattā pare na kopenti,||
parehi kopiyamāno kopaṃ na pātu-karoti,||
so 'sorato' teva saṅkhaṃ gacchati.|| ||

Ayaṃ kho gāmaṇī hetu||
ayaṃ paccayo||
yena midh'ekacco 'sorato' teva saṅkhaṃ gacchati" ti.|| ||

[306] Evaṃ vutte caṇḍo gāmaṇī Bhagavantaṃ etad avoca:|| ||

"Abhikkantaṃ bhante!|| ||

Abhikkantaṃ bhante!|| ||

Seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya,||
paṭicchantaṃ vā vivareyya,||
mūḷahassa vā Maggaṃ ācikkheyya andha-kāre vā tela pajjotaṃ dhāreyya cakkhu-manto rūpāni dakkhintīti,||
evam evaṃ Bhagavatā aneka-pariyāyena dhammo pakāsito,||
es'āhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca,||
upāsakaṃ maṃ Bhagavā dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

 


Contact:
E-mail
Copyright Statement