Samyutta Nikaya:
IV. Salayatana Vagga:
42: Gamani Samyuttam
Sutta 6
Pacchabhumaka (or Mataka) Suttam,
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evam me sutam:|| ||
Ekam samayam Bhagava Nalandayam viharati Pavarikambavane [312] atha kho asibandhaka putto gamani yena Bhagava ten'upasankami.|| ||
Upasankamitva Bhagavantam abhivadetva eka-m-antam nisidi.|| ||
Eka-m-antam nisinno kho asibandhakaputto gamani Bhagavantam etad avoca:|| ||
"Brahmana bhante pacchabhumaka kamandaluka sevalamalika udako rohaka aggiparicaraka te matam kalakatam uyyapenti nama sannapenti nama saggam nama okkamenti.|| ||
Bhagava pana bhante araham Samma-sambuddho pahoti tatha katum yatha sabbo loko kayassa bheda param marana sugatim saggam lokam upapajjeyya" ti.|| ||
"Tena hi gamani tamyevettha patipucchissami,||
yatha te khameyya tatha nam vyakareyyasi.|| ||
Tam kim mannasi gamani?|| ||
Idhassa puriso panatipati||
adinnadayi||
kamesu micchacari||
musavadi||
pisunavaco||
pharusavaco||
samphappalapi||
abhijjhalu||
vyapannacitto||
micchaditthiko,||
tam enam mahajanakayo sangamma samagamma ayaceyya thomeyya panjaliko anuparisakkeyya:|| ||
'Ayam puriso kayassa bheda param marana sugatim saggam lokam upapajjatu' ti.|| ||
Tam kim mannasi gamani?|| ||
Api nu so puriso mahato janakayassa ayacanahetu va thomanahetu va panjalika anuparisakkanahetu va kayassa bheda param marana sugatim saggam lokam upapajjeyya" ti?|| ||
"No h'etam bhante."|| ||
"Seyyatha pi gamani,||
puriso mahatim puthusilam gambhire udakarahade pakkhipeyya,||
tam enam mahajanakayo sangamma samagamma ayaceyya thomeyya panjaliko anuparisakkeyya:|| ||
'Ummujja bho puthusile uplava bho [313] puthusile, thalamuplava bho puthusileti.'|| ||
Tam kim mannasi gamani?|| ||
Apinu sa puthusila mahato janakayassa ayacanahetu va thomanahetu va panjalika anuparisakkanahetu va ummujjeyya va uplaveyya va thalam va uplaveyya" ti?|| ||
"No h'etam bhante."|| ||
"Evam eva kho gamani yo so puriso panatipati||
adinnadayi||
kamesu micchacari||
musavadi||
pisunavaco||
pharusavaco||
samphappalapi||
abhijjhalu||
vyapannacitto||
micchaditthiko,||
kin capi tam mahajanakayo sangamma samagamma ayaceyya thomeyya panjaliko anuparisakkeyya:|| ||
'Ayam puriso kayassa bheda param marana sugatim saggam lokam upapajjatu' ti.
Atha kho so puriso kayassa bheda param marana apayam duggatim vinipatam Nirayam upapajjeyya.|| ||
Tam kim mannasi gamani?|| ||
Idhassa puriso panatipata pativirato||
adinnadana pativirato||
kamesu micchacara pativirato||
musa-vada pativirato||
pisunavaca pativirato||
pharusa vaca pativirato||
samphappalapa pativirato||
anabhijjhalu||
avyapannacitto||
sammaditthiko,||
tam enam mahajanakayo sangamma samagamma ayaceyya thomeyya panjaliko anuparisakkeyya:|| ||
'Ayam puriso kayassa bheda param marana apayam duggatim vinipatam Nirayam upapajjatu' ti.|| ||
Tam kim mannasi gamani?|| ||
Api nu so puriso mahato janakayassa ayacanahetu va thomanahetu va panjalika anuparissakkanahetu va kayassa bheda param marana apayam duggatim vinipatam Nirayam upapajjeyya" ti?|| ||
"No h'etam bhante."|| ||
"Seyyatha pi gamani, puriso sappikumbham va telakumbham va gambhiram udakarahadam ogahetva bhindeyya, tatra yassa.|| ||
Sakkhara va kathala va sa adhogami.|| ||
Assa, yan ca khvassa tatra sappi.|| ||
Va telam va tam uddhagami [314] assa,||
tame tam mahajanakayo sangamma samagamma ayaceyya thomeyya panjaliko anuparisakkeyya:|| ||
'Osida bho sappi tela,||
samsida bho sappi tela||
adhogaccha bho sappi tela' ti.|| ||
Tam kim mannasi gamani?|| ||
Api nu tam sappi telam maha janakayassa ayacanahetu va thomanahetu va panjalika anuparisakkanahetu va osideyya va samsideyya va adho va gaccheyya" ti?|| ||
"No h'etam bhante."|| ||
"Evam eva kho gamani,||
yo so puriso panatipata pativirato||
adinnadana pativirato||
kamesu micchacara pativirato||
musa-vada pativirato||
pisunavaca pativirato||
pharusa vaca pativirato||
samphappalapa pativirato||
anabhijjhalu||
avyapannacitto||
sammaditthiko,||
kin capi tam mahajanakayo sangamma samagamma ayaceyya thomeyya panjaliko anuparisakkeyya:|| ||
'Ayam puriso kayassa bheda param marana apayam duggatim vinipatam Nirayam upapajjatu" ti,|| ||
atha kho so puriso kayassa bheda param marana sugatim saggam lokam upapajjeyayya" ti.|| ||
Evam vutte asibandhakaputto gamani Bhagavantam etad avoca:|| ||
Abhikkantam bhante,||
abhikkantam bhante,||
seyyatha pi bhante nikkujjitam va ukkujjeyya,||
paticchannam va vivareyya||
mulahassa va maggam acikkheyya,||
andhakare va telapajjotam dhareyya||
'cakkhumanto rupani dakkhinti' ti.|| ||
Evam evam Bhagavata aneka-pariyayena dhammo pakasito.|| ||
Esaham bhante Bhagavantam saranam gacchami||
dhamman ca||
bhikkhu-sanghan ca,||
upasakam mam Bhagava dharetu ajjatagge panupetam saranam gatanti.|| ||