Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
43. Asaṅkhata Saṃyutta
2. Dutiya Vagga

Sutta 18

Sududdasa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[369]

§ I

Kāya-gatā-sati

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Kāya-gatā-sati.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ II

Samatho

[2][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Samatho.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ III

Vipassanā

[3][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Vipassanā.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 


Cha Samādhi


 

§ IV

Sa-vitakka-Sa-vicāra

[4][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Sa-vitakko sa-vicāro samādhi.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ V

Avitakko Vicāra-matto

[5][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Avitakko vicāra-matto samādhi.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ VI

Avitakka Avicāra

[6][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Avitakko avicāro samādhi.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ VII

Suññata Samādhi

[7][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Suññato samādhi.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ VIII

Animitta Samādhi

[8][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Animitto samādhi.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ IX

Appaṇihita Samādhi

[9][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Appaṇihito samādhi.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 


Cattāro Satipaṭṭhānā


 

§ X

Kāy'ānupassanā

[10][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Idha bhikkhave bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XI

Vedan'ānupassanā

[11][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Idha bhikkhave bhikkhu vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XII

Citt'ānupassanā

[12][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Idha bhikkhave bhikkhu citte citt'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XIII

Dhamm'ānupassanā

[13][bodh] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Idha bhikkhave bhikkhu dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 


Cattāro Sammappadhānā


 

§ XIV

Paṭhama Sammappadhāna

[14][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya||
chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XV

Dutiya Sammappadhāna

[15][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Idha bhikkhave bhikkhu uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya||
chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XV

Tatiya Sammappadhāna

[16][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Idha bhikkhave bhikkhu anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya||
chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XVII

Catuttha Sammappadhāna

[17][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Idha bhikkhave bhikkhu uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā||
chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 


Cattāro Iddhipādā


 

§ XVIII

Chand'iddhi-pāda

[18][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Idha bhikkhave bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XIX

Viriy'iddhi-pāda

[19][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Idha bhikkhave bhikkhu viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XX

Citt'iddhi-pāda

[20][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Idha bhikkhave bhikkhu citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXI

Vīmaṃs'iddhi-pāda

[21][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Idha bhikkhave bhikkhu vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 


Pañc'indriyāni


 

§ XXII

Saddh'indriya

[22][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Idha bhikkhave bhikkhu saddh'indriyaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXIII

Viriy'indriya

[23][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Idha bhikkhave bhikkhu viriy'indriyaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXIV

Sat'indriya

[24][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sat'indriyaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXV

Samādh'indriya

[25][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Idha bhikkhave bhikkhu samādh'indriyaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXVI

Paññ'indriya

[26][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Idha bhikkhave bhikkhu paññ'indriyaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 


Pañca-Balāni


 

§ XXVII

Saddhā-Bala

[27][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Idha bhikkhave bhikkhu saddhā-balaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXVIII

Viriya-Bala

[28][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Idha bhikkhave bhikkhu viriya-balaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXIX

Sati-Bala

[29][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sati-balaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXX

Samādhi-Bala

[30][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Idha bhikkhave bhikkhu samādhi-balaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXXI

Paññā-Bala

[31][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Idha bhikkhave bhikkhu paññā-balaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 


Satta Sambojjh'aṅgā


 

§ XXXII

Sati-sambojjh'aṅga

[32][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sati-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXXIII

Dhamma-vicaya-sambojjh'aṅga

[33][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Idha bhikkhave bhikkhu dhamma-vicaya-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXXIV

Viriya-sambojjh'aṅga

[34][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Idha bhikkhave bhikkhu viriya-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXXV

Pīti-sambojjh'aṅga

[35][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Idha bhikkhave bhikkhu pīti-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXXVI

Passaddhi-sambojjh'aṅga

[36][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Idha bhikkhave bhikkhu passaddhi-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXXVII

Samādhi-sambojjh'aṅga

[37][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Idha bhikkhave bhikkhu samādhi-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XXXVIII

Upekkhā-sambojjh'aṅga

[38][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Idha bhikkhave bhikkhu upekkhā-sambojjh'aṅgaṃ bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 


Aṭṭhaṅgika Maggo


 

§ XXXIX

Sammā-diṭṭhi

[39][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-diṭṭhiṃ bhāveti bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XL

Sammā-saṅkappa

[40][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-saṅkappa bhāveti bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XLI

Sammā-vācā

[41][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-vācā bhāveti bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XLII

Sammā-kammsududdasa

[42][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-kammsududdasa bhāveti bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XLIII

Sammā-ājīva

[43][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-ājīva bhāveti bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XLIV

Sammā-vāyāma

[44][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-vāyāma bhāveti bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XLV

Sammā-sati

[45][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-sati bhāveti bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 

§ XLVI

Sammā-samādhi

[46][pts] "Sududdasañca vo bhikkhave desissāmi||
sududdasagāmiñ ca Maggaṃ.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave sududdasaṃ?|| ||

Yo bhikkhave rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo.|| ||

Idaṃ vuccati bhikkhave||
sududdasaṃ.|| ||

Katamo ca bhikkhave sududdasagāmī Maggo?|| ||

Idha bhikkhave bhikkhu sammā-samādhi bhāveti bhāveti||
viveka-nissitaṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Ayaṃ vuccati bhikkhave||
sududdasagāmī Maggo.|| ||

Iti kho bhikkhave desitaṃ vo mayā sududdasaṃ||
desito sududdasagāmī Maggo.|| ||

Yaṃ bhikkhave Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya,||
kataṃ vo taṃ mayā.|| ||

Etāni bhikkhave rukkha-mūlāni etāni suññ-ā-gārāni,||
jhāyatha bhikkhave,||
mā pamādattha,||
mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ kho amhākaṃ anusāsanī" ti.|| ||

 


Contact:
E-mail
Copyright Statement