Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
44. Avyākata Saṃyutta

Sutta 6

Catuttha Sāriputta-Koṭṭhika (or Ārāma) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[388]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Sāriputto āyasmā ca Mahā Koṭṭhiko Bārāṇasiyaṃ viharanti Isipatane Migadāye.|| ||

Atha kho āyasmā Sāriputto Mahā Koṭṭhiko sāyaṇha-samayaṃ paṭisallāṇā vuṭṭhito yen'āyasmā Mahā Koṭṭhiko ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Mahā Koṭṭhikena saddhiṃ sammodi|| ||

Sammodanīyaṃ kathaṃ sāraṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi|| ||

Eka-m-antaṃ nisinno kho āyasmā Sāriputto āyasmantaṃ Mahā Koṭṭhikaṃ etad avoca:|| ||

"Kin nu kho āvuso Sāriputta:|| ||

Hoti, Tathāgato param maraṇā" ti?|| ||

"Avyākataṃ kho etaṃ āvuso, Bhagavatā:|| ||

'hoti Tathāgato param maraṇā'" ti.|| ||

"Kiṃ pan'āvuso:|| ||

Na hoti Tathāgato param maraṇā" ti?|| ||

[385] "Etam pi kho āvuso, avyākataṃ Bhagavatā:|| ||

'Na hoti Tathāgato param maraṇā'" ti.|| ||

"Kin nu kho āvuso:|| ||

Hoti ca na ca hoti Tathāgato param maraṇā" ti?|| ||

"Etam pi kho āvuso, avyākataṃ Bhagavatā:|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā'" ti.|| ||

"Kiṃ pan'āvuso:|| ||

N'eva hoti na na hoti Tathāgato param maraṇā" ti"?|| ||

"Etam pi kho āvuso, avyākataṃ Bhagavatā:|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā'" ti.|| ||

 

§

 

"Kin nu kho āvuso:|| ||

'Hoti Tathāgato param maraṇā' ti,|| ||

iti puṭṭho samāno avyākataṃ kho āvuso, etaṃ Bhagavatā:|| ||

'Hoti Tathāgato param maraṇā' ti vadesi.|| ||

Kin nu kho āvuso:|| ||

'Na hoti Tathāgato param maraṇā' ti?|| ||

iti puṭṭho samāno avyākataṃ kho āvuso etaṃ, Bhagavatā:|| ||

'Na hoti Tathāgato param maraṇā' ti vadesi.|| ||

Kin nu kho āvuso:|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā' ti|| ||

iti puṭṭho samāno etampi kho āvuso, avyākataṃ Bhagavatā:|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā' ti vadesi,|| ||

Kin nu kho āvuso:|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā' ti|| ||

iti puṭṭho samāno etampi kho āvuso, avyākataṃ Bhagavatā:|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā' ti vadesi.'|| ||

Kin nu kho āvuso hetu||
ko paccayo||
yena taṃ avyākataṃ Bhagavatā" ti?|| ||

 

§

 

"Rūp'ārāmassa kho āvuso,||
rūpa-ratassa||
rūpa-sammuditassa||
rūpa nirodhaṃ ajānato apassato yathā-bhūtaṃ:||
'hoti [389] Tathāgato param maraṇā' ti pissa hoti,||
'na hoti Tathāgato param maraṇā' ti pissa hoti,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pissa hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa hoti.|| ||

Vedan-ā-rāmassa kho āvuso,||
vedanā-ratassa||
vedanā-sammuditassa||
vedanā nirodhaṃ ajānato apassato yathā-bhūtaṃ:||
'hoti Tathāgato param maraṇā' ti pissa hoti,||
'na hoti Tathāgato param maraṇā' ti pissa hoti,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pissa hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa hoti.|| ||

Saññ-ā-rāmassa kho āvuso,||
saññā-ratassa||
saññā-sammuditassa||
saññā nirodhaṃ ajānato apassato yathā-bhūtaṃ:||
'hoti Tathāgato param maraṇā' ti pissa hoti,||
'na hoti Tathāgato param maraṇā' ti pissa hoti,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pissa hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa hoti.|| ||

Saṅkhār-ā-rāmassa kho āvuso,||
saṅkhārā-ratassa||
saṅkhārā-sammuditassa||
saṅkhārā nirodhaṃ ajānato apassato yathā-bhūtaṃ:||
'hoti Tathāgato param maraṇā' ti pissa hoti,||
'na hoti Tathāgato param maraṇā' ti pissa hoti,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pissa hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa hoti.|| ||

Viññāṇ'ārāmassa kho āvuso,||
viññāṇa-ratassa||
viññāṇa-sammuditassa||
viññāṇa nirodhaṃ ajānato apassato yathā-bhūtaṃ:||
'hoti Tathāgato param maraṇā' ti pissa hoti,||
'na hoti Tathāgato param maraṇā' ti pissa hoti,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pissa hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa hoti.|| ||

 

§

 

Na rūp'ārāmassa kho āvuso,||
na rūpa-ratassa||
na rūpa-sammuditassa||
rūpa nirodhaṃ jānato passato yathā-bhūtaṃ:||
'hoti Tathāgato param maraṇā' ti pissa na hoti,||
'na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa na hoti.|| ||

Na vedan-ā-rāmassa kho āvuso,||
na vedanā-ratassa||
na vedanā-sammuditassa||
vedanā nirodhaṃ jānato passato yathā-bhūtaṃ:||
'hoti Tathāgato param maraṇā' ti pissa na hoti,||
'na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa na hoti.|| ||

Na saññ-ā-rāmassa kho āvuso,||
na saññā-ratassa||
na saññā-sammuditassa||
saññā nirodhaṃ jānato passato yathā-bhūtaṃ:||
'hoti Tathāgato param maraṇā' ti pissa na hoti,||
'na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa na hoti.|| ||

Na saṅkhār-ā-rāmassa kho āvuso,||
na saṅkhārā-ratassa||
na saṅkhārā-sammuditassa||
saṅkhāra-nirodhaṃ jānato passato yathā-bhūtaṃ:||
hoti Tathāgato param maraṇā ti pissa na hoti,||
na hoti Tathāgato param maraṇā ti pissa na hoti,||
n'eva hoti na hoti Tathāgato param maraṇā ti pissa na hoti,||
n'eva hoti na na hoti Tathāgato param maraṇā ti pissa na hoti.

Na viññāṇ'ārāmassa kho āvuso,||
na viññāṇa-ratassa||
na viññāṇa-sammuditassa||
viññāṇa-nirodhaṃ jānato passato yathā-bhūtaṃ:||
'hoti Tathāgato param maraṇā' ti pissa na hoti,||
'na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa na hoti.

Ayaṃ kho āvuso, hetu||
ayaṃ paccayo yena taṃ avyākataṃ Bhagavatā" ti.|| ||

 

§

 

"Siyā pan'āvuso, añño pi pariyāyo||
yena taṃ avyākataṃ Bhagavatā" ti?|| ||

"Siyā āvuso.|| ||

Bhav-ā-rāmassa kho āvuso,||
bhava-ratassa||
bhava-sammuditassa||
bhava-nirodhaṃ ajānato apassato yathā-bhūtaṃ:||
'hoti Tathāgato param maraṇā' ti pissa hoti,||
'na hoti Tathāgato param maraṇā' ti pissa hoti,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pissa hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa hoti.|| ||

[390] Na bhav-ā-rāmassa kho āvuso,||
na bhava-ratassa||
na bhava-sammuditassa||
bhava-nirodhaṃ jānato passato yathā-bhūtaṃ:||
'hoti Tathāgato param maraṇā' ti pissa na hoti,||
'na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa na hoti.

Ayam pi kho āvuso, pariyāyo yena taṃ avyākataṃ Bhagavatā" ti.|| ||

 

§

 

"Siyā pan'āvuso, añño pi pariyāyo||
yena taṃ avyākataṃ Bhagavatā" ti?|| ||

"Siyā āvuso.|| ||

Upādān'ārāmassa kho āvuso,||
upādāna-ratassa||
upādāna-sammuditassa||
upādāna-nirodhaṃ ajānato apassato yathā-bhūtaṃ:||
'hoti Tathāgato param maraṇā' ti pissa hoti,||
'na hoti Tathāgato param maraṇā' ti pissa hoti,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pissa hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa hoti.|| ||

Na upādān'ārāmassa kho āvuso,||
na upādāna-ratassa||
na upādāna-sammuditassa||
upādhānanirodhaṃ jānato passato yathā-bhūtaṃ:||
'hoti Tathāgato param maraṇā' ti pissa na hoti,||
'na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa na hoti.

Ayam pi kho āvuso, pariyāyo yena taṃ avyākataṃ Bhagavatā" ti.|| ||

 

§

 

"Siyā pan'āvuso, añño pi pariyāyo||
yena taṃ avyākataṃ Bhagavatā" ti?|| ||

"Siyā āvuso.|| ||

Taṇh-ā-rāmassa kho āvuso,||
taṇhā-ratassa||
taṇhā-sammuditassa||
taṇhā-nirodhaṃ ajānato apassato yathā-bhūtaṃ:||
'hoti Tathāgato param maraṇā' ti pissa hoti,||
'na hoti Tathāgato param maraṇā' ti pissa hoti,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pissa hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa hoti.|| ||

Na taṇh-ā-rāmassa kho āvuso,||
na taṇhā-ratassa||
na taṇhā-sammuditassa||
taṇhā-nirodhaṃ jānato passato yathā-bhūtaṃ:||
'hoti Tathāgato param maraṇā' ti pissa na hoti,||
'na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na hoti Tathāgato param maraṇā' ti pissa na hoti,||
[391] 'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa na hoti.|| ||

Ayam pi kho āvuso, pariyāyo yena taṃ avyākataṃ Bhagavatā" ti.|| ||

 

§

 

"Siyā pan'āvuso, añño pi pariyāyo||
yena taṃ avyākataṃ Bhagavatā" ti?|| ||

"Ettha dāni āvuso, Sāriputta,||
ito uttariṃ kiṃ icchasi?|| ||

Taṇhā-saṅkhaya-vimuttassa āvuso, Sāriputta, bhikkhuno vaṭṭaṃ n'atthi paññā-panāyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement