Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṃyutta
2. Gilāna Vagga

Sutta 20

Nibbidā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[82]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapindikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Satt'ime bhikkhave, bojjh'aṅgā bhāvitā||
bahulī-katā||
ekanta-nibbidāya||
virāgāya||
nirodhāya||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇaya saṃvaṭṭanti.|| ||

Katame satta?|| ||

Sati-sambojjh'aṅgo,||
dhamma-vicaya-sambojjh'aṅgo,||
viriya-sambojjh'aṅgo,||
pīti-sambojjh'aṅgo,||
passaddhi-sambojjh'aṅgo,||
samādhi-sambojjh'aṅgo,||
upekhā-sambojjh'aṅgo.|| ||

Ime kho bhikkhave, satta bojjh'aṅgā bhāvitā||
bahulī-katā||
ekanta-nibbidāya||
virāgāya||
nirodhāya||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇaya saṃvaṭṭan" ti.|| ||

 


Contact:
E-mail
Copyright Statement