Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṃyutta
3. Udāyi Vagga

Sutta 25

Aparihāni Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[85]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapindikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Satta vo bhikkhave, aparihāniye dhamme desissāmi.|| ||

Taṃ suṇātha.|| ||

[86] Katame ca bhikkhave, satta aparihāniyā dhammā?|| ||

Yad idaṃ satta bojjh'aṅgā|| ||

Katame satta?|| ||

Sati-sambojjhago||
dhamma-vicaya-sambojjh'aṅgo||
viriya-sambojjh'aṅgo||
pīti-sambojjh'aṅgo||
passaddhi-sambojjh'aṅgo||
samādhi-sambojjh'aṅgo||
upekhā-sambojjh'aṅgo.|| ||

Ime kho bhikkhave, satta aparihāniyā dhammā" ti.|| ||

 


Contact:
E-mail
Copyright Statement