Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṃyutta
3. Udāyi Vagga

Sutta 30

Udāyī Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[89]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sumhesu viharati Setakaṃ nāma Sumbhānaṃ nigamo.|| ||

Atha kho āyasmā Udāyī yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Udāyī Bhagavantaṃ etad avoca:|| ||

"Acchariyaṃ bhante,||
abbhutaṃ bhante,||
yāva bahu-kataṃ ca me bhante,||
Bhagavati pemaṃ ca||
gāravo ca||
hiri ca||
ottappañ ca.|| ||

Ahaṃ hi bhante, pubbe agārika-bhūto samāno abahukato ahosiṃ dhammena.|| ||

Abahukato saṅghena.|| ||

So khv'āhaṃ bhante,||
Bhagavati pemaṃ ca||
gāravaṃ ca||
hiriṃ ca||
ottapañ ca||
sampassamāno agārasmā anagāriyaṃ pabbajiṃ.|| ||

Tassa me Bhagavā dhammaṃ desesi:|| ||

'Iti rūpaṃ,||
iti rūpassa samudayo,||
iti rūpassa attha-gamo,|| ||

iti vedanā,||
iti vedanāya samudayo,||
iti vedanāya attha-gamo,|| ||

iti saññā,||
iti saññāya samudayo,||
iti saññāya attha-gamo,|| ||

iti saṅkhārā,||
iti saṅkhārānaṃ samudayo,||
iti saṅkhārānaṃ attha-gamo,|| ||

iti viññāṇaṃ,||
iti viññāṇassa samudayo,||
iti viññāṇassa attha-gamo' ti.|| ||

So khv'āhaṃ bhante, suññ-ā-gāra-gato imesu pañc'upādāna-k-khandhānam ukkujjāvakujjaṃ samparivattento||
'idaṃ dukkhan' ti yathā-bhūtaṃ abbhaññāsiṃ.|| ||

'Ayaṃ dukkha-samudayo' ti||
[90] yathā-bhūtaṃ abbhaññāsiṃ.|| ||

'Ayaṃ dukkha-nirodho' ti||
yathā-bhūtaṃ abbhaññāsiṃ.|| ||

'Ayaṃ dukkha-nirodha-gāminī-paṭipadā' ti||
yathā-bhūtaṃ abbhaññāsiṃ.|| ||

Dhammo ca me bhante, abhisamito,||
Maggo ca paṭiladdho,||
yo me bhāvito bahulī-kato||
tathā tathā viharantaṃ||
tathattāya upanessati.|| ||

Yath'āhaṃ:|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānissāmi.|| ||

Sati-sambojjh'aṅgo kho me bhante, paṭiladdho.|| ||

Yo me bhāvito bahulī-kato||
tathā tathā viharantaṃ||
tathattāya upanessati.|| ||

Yath'āhaṃ:|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānissāmi.|| ||

Dhamma-vicaya-sambojjh'aṅgo kho me bhante, paṭiladdho.|| ||

Yo me bhāvito bahulī-kato||
tathā tathā viharantaṃ||
tathattāya upanessati.|| ||

Yath'āhaṃ:|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānissāmi.|| ||

Viriya-sambojjh'aṅgo kho me bhante, paṭiladdho.|| ||

Yo me bhāvito bahulī-kato||
tathā tathā viharantaṃ||
tathattāya upanessati.|| ||

Yath'āhaṃ:|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānissāmi.|| ||

Pīti-sambojjh'aṅgo kho kho me bhante, paṭiladdho.|| ||

Yo me bhāvito bahulī-kato||
tathā tathā viharantaṃ||
tathattāya upanessati.|| ||

Yath'āhaṃ:|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānissāmi.|| ||

Passaddhi-sambojjh'aṅgo kho me bhante, paṭiladdho.|| ||

Yo me bhāvito bahulī-kato||
tathā tathā viharantaṃ||
tathattāya upanessati.|| ||

Yath'āhaṃ:|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānissāmi.|| ||

Samādhi-sambojjh'aṅgo kho kho me bhante, paṭiladdho.|| ||

Yo me bhāvito bahulī-kato||
tathā tathā viharantaṃ||
tathattāya upanessati.|| ||

Yath'āhaṃ:|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānissāmi.|| ||

Upekhā-sambojjh'aṅgo kho kho me bhante, paṭiladdho.|| ||

Yo me bhāvito bahulī-kato||
tathā tathā viharantaṃ||
tathattāya upanessati.|| ||

Yath'āhaṃ:|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānissāmi.|| ||

Ayaṃ kho me bhante, Maggo paṭiladdho.|| ||

Yo me bhāvito bahulī-kato||
tathā tathā viharantaṃ||
tathattāya upanessati.|| ||

Yath'āhaṃ:|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānissāmi" ti.|| ||

 

§

 

"Sādhu sādhu Udāyi,||
eso hi te Udāyi,||
Maggo paṭiladdho.|| ||

Yo te bhāvito bahulī-kato||
tathā tathā viharantaṃ||
tathattāya upanessati.|| ||

Yathā tvaṃ:|| ||

'Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā' ti pajānissāmi" ti.|| ||

 


Contact:
E-mail
Copyright Statement