Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṃyutta
4. Nīvaraṇa Vagga

Sutta 39

Rukkha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[96]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Santi bhikkhave, mahā-rukkhā anubījā mahā-kāyā rukkhānaṃ ajjhāruhā.|| ||

Ye hi rukkhā ajjhārūḷhā obhagga-vibhaggā vipatitā senti.|| ||

Katame ca bhikkhave, mahā-rukkhā anubījā mahā-kāyā rukkhānaṃ ajjhāruhā||
yehi rukkhā ajjhārūḷhā obhagga-vibhaggā vipatitā senti?|| ||

Seyyath'īdaṃ:|| ||

Assattho||
nigrodho||
pilakkho||
udumbaro||
kacchako||
kapitthano.|| ||

Ime kho bhikkhave, mahā-rukkhā anubījā mahā-kāyā rukkhānaṃ ajjhāruhā,||
yehi rukkhā ajjhārūḷhā obhagga-vibhaggā vipatitā senti.|| ||

 

§

 

Evam eva kho bhikkhave, idh'ekacco kula-putto yādisake kāme ohāya agārasmā anagāriyaṃ pabba-jito hoti.|| ||

To tādisakehi vā||
kāmehi tato vā||
pāpiṭṭhatarehi obhagga-vibhaggo vipatito seti.|| ||

Pañc'ime bhikkhave, āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalī-karaṇā.|| ||

Katame pañca?|| ||

Kāma-c-chando bhikkhave,||
āvaraṇo nīvaraṇo cetaso ajjhāruho paññāya dubbalī-karaṇo;|| ||

vyāpādo bhikkhave,||
āvaraṇo nīvaraṇo cetaso ajjhāruho paññāya dubbalī-karaṇo,|| ||

thīna-middhaṃ bhikkhave,||
āvaraṇaṃ nīvaraṇaṃ cetaso ajjhāruhaṃ paññāya dubbalī-karaṇaṃ;|| ||

uddhacca-kukkuccaṃ bhikkhave,||
āvaraṇaṃ nīvaraṇaṃ cetaso ajjhāruhaṃ paññāya dubbalī-karaṇaṃ;||
vicikicchā bhikkhave,||
āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalī-karaṇā.|| ||

Ime kho [97] bhikkhave, pañca āvaraṇā nīvaraṇā cetaso ajjhāruhā paññāya dubbalī-karaṇā.|| ||

 

§

 

Satt'imi bhikkhave, bojjh'aṅgā anāvaraṇā anīvaraṇā cetaso anajjhāruhā bhāvitā bahulī-katā||
vijjā-vimutti-phala-sacchi-kiriyāya saṃvaṭṭanti.|| ||

Katame satta?|| ||

Sati-sambojjh'aṅgo bhikkhave,||
anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito||
bahulī-kato||
vijjā-vimutti-phala-sacchi-kiriyāya saṃvaṭṭati.|| ||

Dhamma-vicaya-sambojjh'aṅgo bhikkhave,||
anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito||
bahulī-kato||
vijjā-vimutti-phala-sacchi-kiriyāya saṃvaṭṭati.|| ||

Viriya-sambojjh'aṅgo bhikkhave,||
anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito||
bahulī-kato||
vijjā-vimutti-phala-sacchi-kiriyāya saṃvaṭṭati.|| ||

Pīti-sambojjh'aṅgo bhikkhave,||
anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito||
bahulī-kato||
vijjā-vimutti-phala-sacchi-kiriyāya saṃvaṭṭati.|| ||

Passaddhi-sambojjh'aṅgo bhikkhave,||
anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito||
bahulī-kato||
vijjā-vimutti-phala-sacchi-kiriyāya saṃvaṭṭati.|| ||

Samādhi-sambojjh'aṅgo bhikkhave,||
anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito||
bahulī-kato||
vijjā-vimutti-phala-sacchi-kiriyāya saṃvaṭṭati.|| ||

Upekhā-sambojjh'aṅgo bhikkhave,||
anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito||
bahulī-kato||
vijjā-vimutti-phala-sacchi-kiriyāya saṃvaṭṭati.|| ||

Ime kho bhikkhave, satta bojjh'aṅgā,||
anāvaraṇo anīvaraṇo cetaso ajjhāruho bhāvito||
bahulī-kato||
vijjā-vimutti-phala-sacchi-kiriyāya saṃvaṭṭatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement