Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṃyutta
6. Bojj'Aṅga-Sākacca Vagga

Sutta 51

Āhāra Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[102]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pañcannaṃ ca vo bhikkhave, nīvaraṇānaṃ||
sattannaṃ ca bojjh'aṅgānaṃ||
āhārañ ca||
an-āhārañ ca desissāmi.|| ||

Taṃ suṇātha.|| ||

 

§

 

I. Āhāro Nīvaraṅāṃ

3. Ko ca bhikkhave, āhāro anuppannassa vā||
kāma-c-chandassa uppādāya uppannassa vā||
kāma-c-chandassa bhiyyo-bhāvāya [103] vepullāya?|| ||

Atthi bhikkhave, subha-nimittaṃ.|| ||

Tattha a-yoniso-mana-sikāra-bahulī-kāro,||
ayam āhāro anuppannassa vā||
kāma-c-chandassa uppādāya uppannassa vā||
kāma-c-chandassa bhiyyo-bhāvāya vepullāya.|| ||

4. Ko ca bhikkhave, āhāro anuppannassa vā||
vyāpādassa uppādāya uppannassa vā||
vyāpādassa bhiyyo-bhāvāya vepullāya?|| ||

Atthi bhikkhave,||
paṭigha-nimittaṃ.|| ||

Tattha a-yoniso-mana-sikāra-bahulī-kāro,||
ayam āhāro anuppannassa vā||
vyāpādassa uppādāya uppannassa vā||
vyāpādassa bhiyyo bhāvāya vepullāya.|| ||

5. Ko ca bhikkhave, āhāro anuppannassa vā||
thīna-middhassa uppādāya uppannassa vā||
thīna-middhassa bhiyyo-bhāvāya vepullāya?|| ||

Atthi bhikkhave,||
arati tandi-vijambhitā bhatta-sammado cetaso ca līnattaṃ.|| ||

Tattha a-yoniso-mana-sikāra-bahulī-kāro,||
ayam āhāro anuppannassa vā||
thīna-middhassa uppādāya uppannassa vā||
thīna-middhassa bhiyyo-bhāvāya vepullāya.|| ||

6. Ko ca bhikkhave, āhāro anuppannassa vā||
uddhacca-kukkuccassa uppādāya uppannassa vā||
uddhacca-kukkuccassa bhiyyo-bhāvāya vepullāya?|| ||

Atthi bhikkhave,||
cetaso avūpasamo.|| ||

Tattha a-yoniso-mana-sikāra-bahulī-kāro,||
ayam āhāro anuppannassa vā||
uddhacca-kukkuccassa uppādāya uppannassa vā||
uddhacca-kukkuccassa bhiyyo-bhāvāya vepullāya.|| ||

7. Ko ca bhikkhave, āhāro anuppannassa vā||
vicikicchāya uppādāya uppannassa vā||
vicikicchāya bhiyyo-bhāvāya vepullāya?|| ||

Atthi bhikkhave, vicikicchāṭṭhāniyā dhammā.|| ||

Tattha a-yoniso-mana-sikāra-bahulī-kāro,||
ayam āhāro anuppannassa vā||
vicikicchāya uppādāya uppannassa vā||
vicikicchāya bhiyyo-bhāvāya vepullāya.|| ||

 

§

 

II. Āhāro Bojjh'Aṅgānaṃ

8. Ko ca bhikkhave, āhāro anuppannassa vā||
sati-sambojjh'aṅgassa uppādāya uppannassa vā||
sati-sambojjh'aṅgassa bhāvanā pāripūriyā?|| ||

Atthi bhikkhave,||
sati-sambojjh'aṅga-ṭ-ṭhāniyā [104] dhammā.|| ||

Tattha yoniso-mana-sikāra-bahulī-kāro,||
ayam āhāro anuppannassa vā||
sati-sambojjh'aṅgassa uppādāya uppannassa vā||
sati-sambojjh'aṅgassa bhāvanā pāripūriyā.|| ||

Ko ca bhikkhave, āhāro anuppannassa vā||
dhamma-vicaya-sambojjh'aṅgassa uppādāya uppannassa vā||
dhamma-vicaya-sambojjh'aṅgassa bhāvanā pāripūriyā?|| ||

Atthi bhikkhave,||
kusal-ā-kusalā dhammā,||
sāvajjānavajjā dhammā,||
hīna-p-paṇītā dhammā,||
kaṇha-sukka-sa-p-paṭibhāgā dhammā.|| ||

Tattha yoniso-mana-sikāra-bahulī-kāro,||
ayam āhāro anuppannassa vā||
dhamma-vicaya-sambojjh'aṅgassa uppādāya uppannassa vā||
dhamma-vicaya-sambojjh'aṅgassa bhāvanā pāripūriyā.|| ||

Ko ca bhikkhave, āhāro anuppannassa vā||
viriya-sambojjh'aṅgassa uppādāya uppannassa vā||
viriya-sambojjh'aṅgassa bhāvanā pāripūriyā?|| ||

Atthi bhikkhave,||
ārambha-dhātu||
ni-k-khama-dhātu||
para-k-kama-dhātu.|| ||

Tattha yoniso-mana-sikāra-bahulī-kāro,||
ayam āhāro anuppannassa vā||
viriya-sambojjh'aṅgassa uppādāya uppannassa vā||
viriya-sambojjh'aṅgassa bhāvanā pāripūriyā.|| ||

Ko ca bhikkhave, āhāro anuppannassa vā||
pīti-sambojjh'aṅgassa uppādāya uppannassa vā||
pīti-sambojjh'aṅgassa bhāvanā pāripūriyā?|| ||

Atthi bhikkhave,||
pīti-sambojjh'aṅga-ṭ-ṭhāniyā dhammā.|| ||

Tattha yoniso-mana-sikāra-bahulī-kāro,||
ayam āhāro anuppannassa vā||
pīti-sambojjh'aṅgassa uppādāya uppannassa vā||
pīti-sambojjh'aṅgassa bhāvanā pāripūriyā.|| ||

Ko ca bhikkhave, āhāro anuppannassa vā||
passaddhi-sambojjh'aṅgassa uppādāya uppannassa vā||
passaddhi-sambojjh'aṅgassa bhāvanā pāripūriyā?|| ||

Atthi bhikkhave,||
kāya-passaddhi,||
citta-passaddhi.|| ||

Tattha yoniso-mana-sikāra-bahulī-kāro,||
ayam āhāro anuppannassa vā||
passaddhi-sambojjh'aṅgassa uppādāya uppannassa vā||
passaddhi-sambojjh'aṅgassa bhāvanā pāripūriyā.

[105] Ko ca bhikkhave, āhāro anuppannassa vā||
samādhi-sambojjh'aṅgassa uppādāya uppannassa vā||
samādhi-sambojjh'aṅgassa bhāvanā pāripūriyā?|| ||

Atthi bhikkhave, samatha-nimittaṃ,||
abyagga-nimittaṃ.|| ||

Tattha yoniso-mana-sikāra-bahulī-kāro,||
ayam āhāro anuppannassa vā||
samādhi-sambojjh'aṅgassa uppādāya uppannassa vā||
samādhi-sambojjh'aṅgassa bhāvanā pāripūriyā.|| ||

Ko ca bhikkhave, āhāro anuppannassa vā||
upekhā-sambojjh'aṅgassa uppādāya uppannassa vā||
upekhā-sambojjh'aṅgassa bhāvanā pāripūriyā?|| ||

Atthi bhikkhave,||
upekhā-sambojjh'aṅga-ṭ-ṭhāniyā dhammā.|| ||

Tattha yoniso-mana-sikāra-bahulī-kāro,||
ayam āhāro anuppannassa vā||
upekhā-sambojjh'aṅgassa uppādāya uppannassa vā||
upekhā-sambojjh'aṅgassa bhāvanā pāripūriyā.|| ||

 

§

 

III. Anāhāro Nīvaraṇānaṃ

Ko ca bhikkhave, an-āhāro anuppannassa vā||
kāma-c-chandassa uppādāya uppannassa vā||
kāma-c-chandassa bhiyyo-bhāvāya vepullāya?|| ||

Atthi bhikkhave,||
asubha-nimittaṃ.|| ||

Tattha yoniso mana-sikāra-bahulī-kāro,||
ayaman-āhāro anuppannassa vā||
kāma-c-chandassa uppādāya uppannassa vā||
kāma-c-chandassa bhiyyo-bhāvāya vepullāya.|| ||

Ko ca bhikkhave, an-āhāro anuppannassa vā||
vyāpādassa uppādāya uppannassa vā||
vyāpādassa bhiyyo-bhāvāya vepullāya?|| ||

Atthi bhikkhave,||
mettā-ceto-vimutti.|| ||

Tattha yoniso mana-sikāra-bahulī-kāro,||
ayaman-āhāro anuppannassa vā||
vyāpādassa uppādāya uppannassa vā||
vyāpādassa bhiyyo-bhāvāya vepullāya.|| ||

Ko ca bhikkhave, an-āhāro anuppannassa vā||
thīna-middhassa uppādāya uppannassa vā||
thīna-middhassa bhāvanā pāripūriyā?|| ||

Atthi bhikkhave,||
ārambha-dhātu||
ni-k-khamma-dhātu||
para-k-kama-dhātu.|| ||

Tattha yoniso mana-sikāra-bahulī-kāro,||
ayaman-āhāro anuppannassa vā||
thīna-middhassa [106] uppādāya uppannassa vā||
thīna-middhassa bhiyyo-bhāvāya vepullāya.|| ||

Ko ca bhikkhave, an-āhāro anuppannassa vā||
uddhacca-kukkuccassa uppādāya uppannassa vā||
uddhacca-kukkuccassa bhiyyo-bhāvāya vepullāya?|| ||

Atthi bhikkhave,||
cetaso vūpasamo.|| ||

Tattha yoniso mana-sikāra-bahulī-kāro,||
ayaman-āhāro anuppannassa vā||
uddhacca-kukkuccassa uppādāya uppannassa vā||
uddhacca-kukkuccassa bhiyyo-bhāvāya vepullāya.|| ||

Ko ca bhikkhave, an-āhāro anuppannassa vā||
vicikicchāya uppādāya uppannassa vā||
vicikicchāya bhiyyo-bhāvāya vepullāya?|| ||

Atthi bhikkhave,||
kusal-ā-kusalā dhammā,||
sāvajjānavajjā dhammā,||
hīna-p-paṇītā dhammā,||
kaṇha-sukka-sa-p-paṭibhāgā dhammā.|| ||

Tattha yoniso mana-sikāra-bahulī-kāro,||
ayaman-āhāro anuppannassa vā||
vicikicchāya uppādāya uppannassa vā||
vicikicchāya bhiyyo-bhāvāya vepullāya.|| ||

 

§

 

IV. Anāhāro Bojjh'aṅgānaṃ

Ko ca bhikkhave, an-āhāro anuppannassa vā||
sati-sambojjh'aṅgassa uppādāya uppannassa vā||
sati-sambojjh'aṅgassa bhāvanā pāripūriyā?|| ||

Atthi bhikkhave,||
sati-sambojjh'aṅga-ṭ-ṭhāniyā dhammā.|| ||

Tattha amana-sikāra-bahulī-kāro,||
ayaman-āhāro anuppannassa vā||
sati-sambojjh'aṅgassa uppādāya uppannassa vā||
sati-sambojjh'aṅgassa bhāvanā pāripūriyā.|| ||

Ko ca bhikkhave, an-āhāro anuppannassa vā||
dhamma-vicaya-sambojjh'aṅgassa uppādāya uppannassa vā||
dhamma-vicaya-sambojjh'aṅgassa bhāvanā pāripūriyā?|| ||

Atthi bhikkhave,||
kusal-ā-kusalā dhammā,||
sāvajjānavajjā dhammā,||
hīna-p-paṇītā dhammā,||
kaṇha-sukka-sa-p-paṭibhāgā dhammā.|| ||

Tattha amana-sikāra-bahulī-kāro,||
ayaman-āhāro anuppannassa vā||
dhamma-vicaya-sambojjh'aṅgassa uppādāya uppannassa vā||
dhamma-vicaya-sambojjh'aṅgassa bhāvanā pāripūriyā.|| ||

Ko ca bhikkhave, an-āhāro anuppannassa vā||
viriya-sambojjh'aṅgassa uppādāya uppannassa vā||
viriya-sambojjh'aṅgassa [107] bhāvanā pāripūriyā?|| ||

Atthi bhikkhave,||
ārambha-dhātu||
ni-k-khama-dhātu||
para-k-kama-dhātu.|| ||

Tattha amana-sikāra-bahulī-kāro,||
ayaman-āhāro anuppannassa vā||
viriya-sambojjh'aṅgassa uppādāya uppannassa vā||
viriya-sambojjh'aṅgassa bhāvanā pāripūriyā.|| ||

Ko ca bhikkhave, an-āhāro anuppannassa vā||
pīti-sambojjh'aṅgassa uppādāya uppannassa vā||
pīti-sambojjh'aṅgassa bhāvanā pāripūriyā?|| ||

Atthi bhikkhave,||
pīti-sambojjh'aṅga-ṭ-ṭhāniyā dhammā.|| ||

Tattha amana-sikāra-bahulī-kāro,||
ayaman-āhāro anuppannassa vā||
pīti-sambojjh'aṅgassa uppādāya uppannassa vā||
pīti-sambojjh'aṅgassa bhāvanā pāripūriyā.|| ||

Ko ca bhikkhave, an-āhāro anuppannassa vā||
passaddhi-sambojjh'aṅgassa uppādāya uppannassa vā||
passaddhi-sambojjh'aṅgassa bhāvanā pāripūriyā?|| ||

Atthi bhikkhave,||
kāya-passaddhi,||
citta-passaddhi.|| ||

Tattha amana-sikāra-bahulī-kāro,||
ayaman-āhāro anuppannassa vā||
passaddhi-sambojjh'aṅgassa uppādāya uppannassa vā||
passaddhi-sambojjh'aṅgassa bhāvanā pāripūriyā.|| ||

Ko ca bhikkhave, an-āhāro anuppannassa vā||
samādhi-sambojjh'aṅgassa uppādāya uppannassa vā||
samādhi-sambojjh'aṅgassa bhāvanā pāripūriyā?|| ||

Atthi bhikkhave,||
samatha-nimittaṃ||
abyagga-nimittaṃ.|| ||

Tattha amana-sikāra-bahulī-kāro,||
ayaman-āhāro anuppannassa vā||
samādhi-sambojjh'aṅgassa uppādāya uppannassa vā||
samādhi-sambojjh'aṅgassa bhāvanā pāripūriyā.|| ||

Ko ca bhikkhave, an-āhāro anuppannassa vā||
upekhā-sambojjh'aṅgassa uppādāya uppannassa vā||
upekhā-sambojjh'aṅgassa bhāvanā pāripūriyā?|| ||

Atthi bhikkhave,||
upekhā-sambojjh'aṅga-ṭ-ṭhāniyā dhammā.|| ||

Tattha amana-sikāra-bahulī-kāro,||
ayaman-āhāro anuppannassa vā||
upekhā-sambojjh'aṅgassa uppādāya uppannassa vā||
upekhā-sambojjh'aṅgassa bhāvanā pāripūriyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement