Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṃyutta
6. Bojj'Aṅga-Sākacca Vagga

Sutta 54

Metta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[115]

[1][pts][bodh][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Koliyesu viharati Haliddavasanaṃ nāma Koliyānaṃ nigamo.|| ||

2. Atha kho sambahulā bhikkhū pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya Haliddavasanaṃ piṇḍāya pavisiṃsu.|| ||

3. Atha kho tesaṃ bhikkhūnaṃ etad ahosi:|| ||

"Atippago kho tāva Haliddavasane piṇḍāya carituṃ.|| ||

Yan nūna mayaṃ yena añña-titthiyānaṃ paribbājakānaṃ ārāmo ten'upasaṅkameyyāmā" ti?|| ||

4. Atha kho te bhikkhū yena añña-titthiyānaṃ paribbājakānaṃ ārāmo ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā tehi añña-titthiyehi paribbājakehi saddhiṃ sammodiṃsu,||
sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinne kho te bhikkhū te añña-titthiyā paribbājakā etad avocuṃ:|| ||

5. "Samaṇo āvuso, Gotamo sāvakānaṃ evaṃ dhammaṃ deseti:|| ||

'Etha tumhe bhikkhave,||
pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe||
mettā-saha-gatena cetasā ekaṃ disam pharitvā viharatha.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokam mettā-saha-gatena [116] cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha.|| ||

Karuṇā-saha-gatena cetasā ekaṃ disam pharitvā viharatha.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokam karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha.|| ||

Muditā-saha-gatena cetasā ekaṃ disā pharitvā viharatha.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokam muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha.|| ||

Upekkhā-saha-gatena cetasā ekaṃ disam pharitvā viharatha.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokam upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha' ti.|| ||

 

§

 

6. Mayam pi kho āvuso,||
sāvakānaṃ evaṃ dhammaṃ desema:|| ||

'Etha tumhe bhikkhave, pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe||
mettā-saha-gatena cetasā ekaṃ disam pharitvā viharatha.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokam mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha.|| ||

Karuṇā-saha-gatena cetasā ekaṃ disam pharitvā viharatha.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokam karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha.|| ||

Muditā-saha-gatena cetasā ekaṃ disā pharitvā viharatha.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokam muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha.|| ||

Upekkhā-saha-gatena cetasā ekaṃ disam pharitvā viharatha.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokam upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha' ti.|| ||

7. Idha no āvuso,||
ko viseso||
ko adhippāyo||
so kiṃ nānā-karaṇaṃ samaṇassa vā||
Gotamassa amhākaṃ vā||
yad idaṃ [117] Dhamma-desanāya vā||
Dhamma-desanaṃ anusāsaniyā vā anusāsanin" ti?|| ||

 

§

 

Atha kho te bhikkhū tesam añña-titthiyānaṃ paribbājakānaṃ bhāsitaṃ n'eva abhinandiṃsu,||
na paṭikkosiṃsu.|| ||

Anabhinan'ditvā a-p-paṭikkositvā uṭṭhāy'āsanā pakkamiṃsu:|| ||

"Bhagavato santike etassa bhāsitassa atthaṃ ājānissāmā" ti.|| ||

8. Atha kho te bhikkhū Haliddavasane piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkantā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhu Bhagavantam etad avocuṃ:|| ||

9. "Idha mayaṃ bhante, pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya Haliddavasanaṃ piṇḍāya pavisimha.|| ||

Tesaṅ no bhante, amhākaṃ etad ahosi:|| ||

'Atippago kho tāva Haliddavasane piṇḍāya carituṃ.|| ||

Yan nūna mayaṃ yena añña-titthiyānaṃ paribbājakānaṃ ārāmo ten'upasaṅkameyyāmā' ti.|| ||

Atha kho mayaṃ bhante,||
yena añña-titthiyānaṃ paribbājakānaṃ ārāmo ten'upasaṅikamimha.|| ||

Upasaṅkamitvā tehi añña-titthiyehi paribbājakehi saddhiṃ sammodimha.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdimha.|| ||

Eka-m-antaṃ nisinne kho amhe bhante, te añña-titthiyā paribbājakā etad avocuṃ:|| ||

'Samaṇo āvuso, Gotamo sāvakānaṃ evaṃ dhammaṃ deseti:|| ||

"Etha tumhe bhikkhave,||
pañca nīvaraṇe pahāya||
cetaso upakkilese paññāya dubbalī-karaṇe||
mettā-saha-gatena cetasā ekaṃ disam pharitvā viharatha.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokam mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha.|| ||

Karuṇā-saha-gatena cetasā ekaṃ disam pharitvā viharatha.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokam karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha.|| ||

Muditā-saha-gatena cetasā ekaṃ disā pharitvā viharatha.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokam muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha.|| ||

Upekkhā-saha-gatena cetasā ekaṃ disam pharitvā viharatha.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokam upekkhā-saha-gatena cetasā vipulena [118] mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha" ti.|| ||

Mayam pi kho āvuso,||
sāvakānaṃ evaṃ dhammaṃ desema:|| ||

"Etha tumhe bhikkhave, pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe||
mettā-saha-gatena cetasā ekaṃ disam pharitvā viharatha.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokam mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha.|| ||

Karuṇā-saha-gatena cetasā ekaṃ disam pharitvā viharatha.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokam karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha.|| ||

Muditā-saha-gatena cetasā ekaṃ disā pharitvā viharatha.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokam muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha.|| ||

Upekkhā-saha-gatena cetasā ekaṃ disam pharitvā viharatha.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokam upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharatha" ti.|| ||

Idha no āvuso,||
ko viseso ko adhippāyo so kiṃ nānā-karaṇaṃ samaṇassa vā Gotamassa amhākaṃ vā yad idaṃ Dhamma-desanāya vā Dhamma-desanaṃ anusāsaniyā vā anusāsanin' ti?|| ||

Atha kho mayaṃ bhante,||
tesam añña-titthiyānaṃ paribbājakānaṃ bhāsitaṃ n'eva abhinandimha na paṭikkosimha.|| ||

Anabhinan'ditvā a-p-paṭikkositvā uṭṭhāy'āsanā pakkamimha:|| ||

'Bhagavato santike etassa bhāsitassa atthaṃ ājānissāmā'" ti.|| ||

 

§

 

10. "Evaṃ vādino bhikkhave,||
añña-titthiyā paribbājakā evam assu vacanīyā:|| ||

'Kathaṃ bhāvitā pan'āvuso,||
mettā-ceto-vimutti kiṅgatikā hoti||
kimparamā||
kimphalā
kimpariyosānā?|| ||

Kathaṃ bhāvitā pan'āvuso,||
karuṇā-ceto-vimutti kiṅgatikā hoti||
kimparamā||
kimphalā
kimpariyosānā?|| ||

Kathaṃ bhāvitā pan'āvuso,||
muditā-ceto-vimutti kiṅgatikā hoti||
kimparamā||
kimphalā
kimpariyosānā?|| ||

Kathaṃ bhāvitā pan'āvuso,||
upekhā-ceto-vimutti kiṅgatikā hoti||
kimparamā||
kimphalā
kimpariyosānā' ti?|| ||

Evaṃ puṭṭhā bhikkhave añña-titthiyā paribbājakā na c'eva sampāyissanti,||
uttariñ ca vighātaṃ āpajji-s-santi.|| ||

11. Taṃ kissa hetu?|| ||

Yathā taṃ bhikkhave avisayasmiṃ.|| ||

Nāhaṃ taṃ bhikkhave,||
passāmi sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇabrāhṇiyā pajāya sadeva-manussāya yo imesam pañhānaṃ veyyākaraṇena cittaṃ ārādheyya aññatra Tathāgatena vā Tathāgata-sāvakena vā ito vā pana sutvā.|| ||

 

§

 

[119] 12. Kathaṃ bhāvitā ca bhikkhave,||
mettā-ceto-vimutti kiṅgatikā hoti||
kimparamā||
kimphalā
kimpariyosānā?|| ||

Idha bhikkhave, bhikkhu||
mettā-sahagataṃ sati-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagggapariṇāmim.|| ||

Mettā-sahagataṃ dhamma-vicaya-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagggapariṇāmim.|| ||

Mettā-sahagataṃ viriya-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagggapariṇāmim.|| ||

Mettā-sahagataṃ pīti-sambojjh'aṅgaṃ bhāvetiv|| ||

Mettā-sahagataṃ passaddhi-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagggapariṇāmim.|| ||

Mettā-sahagataṃ samādhi-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagggapariṇāmim.|| ||

Mettā-sahagataṃ upekkhā-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagggapariṇāmim.|| ||

So sace ākaṅkhati a-p-paṭikkūle paṭi-k-kūla-saññī vihareyyan ti.|| ||

Paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati a-p-paṭikkūle ca paṭikkule ca paṭi-k-kūla-saññī vihareyyan ti.|| ||

Paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati paṭikkūlñ ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati a-p-paṭikkūlañ ca paṭikkūlañ ca tad ubhayaṃ abhini-vajchetvā upekhako vihareyyaṃ sato sampajāno ti.|| ||

Upekhako tattha viharati sato sampajāno.|| ||

Subhaṃ vā kho pana vimokham upasampajja viharati.|| ||

Subhaparamāhaṃ bhikkhave, mettā-ceto-vimuttiṃ vadāmi.|| ||

Idha paññassa bhikkhuno uttariṃ vimuttiṃ appaṭivijjhato.|| ||

 

§

 

13. Kathaṃ bhāvitā ca bhikkhave,||
karuṇā-ceto-vimutti kiṅgatikā hoti kimparamā kiṃphalā kimpariyosānā?|| ||

Idha bhikkhave, bhikkhu||
karuṇā-sahagataṃ sati-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagggapariṇāmim.|| ||

Karuṇā-sahagataṃ dhamma-vicaya-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagggapariṇāmim.|| ||

Karuṇā-sahagataṃ viriya-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagggapariṇāmim.|| ||

Karuṇā-sahagataṃ pīti-sambojjh'aṅgaṃ bhāvetiv|| ||

Karuṇā-sahagataṃ passaddhi-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagggapariṇāmim.|| ||

Karuṇā-sahagataṃ samādhi-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagggapariṇāmim.|| ||

Karuṇā-sahagataṃ upekkhā-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagggapariṇāmim.|| ||

So sace ākaṅkhati a-p-paṭikkūle paṭi-k-kūla-saññī vihareyyan ti.|| ||

Paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati a-p-paṭikkūle ca paṭikkule ca paṭi-k-kūla-saññī vihareyyan ti.|| ||

Paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati paṭikkūlñ ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati a-p-paṭikkūlañ ca paṭikkūlañ ca tad ubhayaṃ abhini-vajchetvā upekhako vihareyyaṃ sato sampajāno ti.|| ||

Upekhako tattha viharati sato sampajāno.|| ||

Sabbaso vā rūpa-saññānaṃ samati-k-kamā paṭigha-saññānaṃ attha-gamā nānatta-saññānaṃ amanasikārā||
'Ananto ākāso' ti||
Ākāsanañ-c'āyatanaṃ upasampajja viharati.|| ||

Ākāsanañ-c'āyatana- [120] paramāhaṃbhikkhave,||
karuṇā-ceto-vimuttiṃ vadāmi.|| ||

Idha paññassa bhikkhuno uttariṃ vimuttiṃ appaṭivijjhato.|| ||

 

§

 

14. Kathaṃ bhāvitā ca bhikkhave,||
muditā-ceto-vimutti kiṅgatikā hoti kimparamā kiṃphalā kimpariyosānā?|| ||

Idha bhikkhave, bhikkhu||
muditā-sahagataṃ sati-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagggapariṇāmim.|| ||

Muditā-sahagataṃ dhamma-vicaya-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagggapariṇāmim.|| ||

Muditā-sahagataṃ viriya-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagggapariṇāmim.|| ||

Muditā-sahagataṃ pīti-sambojjh'aṅgaṃ bhāvetiv|| ||

Muditā-sahagataṃ passaddhi-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagggapariṇāmim.|| ||

Muditā-sahagataṃ samādhi-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagggapariṇāmim.|| ||

Muditā-sahagataṃ upekkhā-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagggapariṇāmim.|| ||

So sace ākaṅkhati a-p-paṭikkūle paṭi-k-kūla-saññī vihareyyan ti.|| ||

Paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati a-p-paṭikkūle ca paṭikkule ca paṭi-k-kūla-saññī vihareyyan ti.|| ||

Paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati paṭikkūlñ ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati a-p-paṭikkūlañ ca paṭikkūlañ ca tad ubhayaṃ abhini-vajchetvā upekhako vihareyyaṃ sato sampajāno ti.|| ||

Upekhako tattha viharati sato sampajāno.|| ||

Sabbaso vā pana Ākāsanañ-c'āyatanaṃ samati-k-kamma||
'Anantaṃ viññāṇan' ti||
Viññāṇañ-c'āyatanaṃ upasampajja viharati.|| ||

Viññāṇañ-c'āyatanaparamāhaṃ bhikkhave,||
muditā-ceto-vimuttiṃ vadāmi.|| ||

Idha paññassa bhikkhuno uttariṃ vimuttiṃ appaṭivijjhato.|| ||

 

§

 

Kathaṃ bhāvitā ca bhikkhave,||
upekhā-ceto-vimutti kiṅgatikā hoti kimparamā kiṃphalā kimpariyosānā?|| ||

Idha bhikkhave, bhikkhu||
upekhā-sahagataṃ sati-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagggapariṇāmim.|| ||

Upekhā-sahagataṃ dhamma-vicaya-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagggapariṇāmim.|| ||

Upekhā-sahagataṃ viriya-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagggapariṇāmim.|| ||

Upekhā-sahagataṃ pīti-sambojjh'aṅgaṃ bhāvetiv|| ||

Upekhā-sahagataṃ passaddhi-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagggapariṇāmim.|| ||

Upekhā-sahagataṃ samādhi-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagggapariṇāmim.|| ||

Upekhā-sahagataṃ upekkhā-sambojjh'aṅgaṃ bhāveti viveka-nissitaṃ virāga-nissitaṃ nirodha-nissitaṃ vossagggapariṇāmim.|| ||

So sace ākaṅkhati a-p-paṭikkūle paṭi-k-kūla-saññī vihareyyan ti.|| ||

Paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati paṭikkūle a-p-paṭi-k-kūla-saññī vihareyyan ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati a-p-paṭikkūle ca paṭikkule ca paṭi-k-kūla-saññī vihareyyan ti.|| ||

Paṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati paṭikkūle ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati paṭikkūlñ ca a-p-paṭikkūle ca a-p-paṭi-k-kūla-saññī vihareyyan ti.|| ||

Appaṭi-k-kūla-saññī tattha viharati.|| ||

Sace ākaṅkhati a-p-paṭikkūlañ ca paṭikkūlañ ca tad ubhayaṃ abhini-vajchetvā upekhako vihareyyaṃ sato sampajāno ti.|| ||

Upekhako tattha viharati sato sampajāno.|| ||

[121] Sabbaso vā pana Viññāṇañ-c'āyatanaṃ samati-k-kamma||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanaṃ upasampajja viharati.|| ||

Ākiñcaññ'āyatana-paramāhaṃ bhikkhave,||
upekhā-ceto-vimuttiṃ vadāmi.|| ||

Idha paññassa bhikkhuno uttariṃ vimuttiṃ appaṭivijjhato" ti.|| ||

 


Contact:
E-mail
Copyright Statement