Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṃyutta
1. Ambapāli Vagga

Sutta 1

Ambapālī Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[141]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Ambapāli vane.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Ekāyano ayaṃ bhikkhave, Maggo||
sattāṇaṃ visuddhiyā||
soka-pari-d-davānaṃ||
samati-k-kamāya||
dukkha-domanassānaṃ||
atthaṅ-gamāya||
ñāyassa adhigamāya||
Nibbānassa sacchi-kiriyāya.|| ||

Yad idaṃ cattāro sati-paṭṭhānā.|| ||

Katame cattāro?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ekāyano ayaṃ bhikkhave, Maggo||
sattāṇaṃ visuddhiyā||
soka-pari-d-davānaṃ||
samati-k-kamāya||
dukkha-domanassānaṃ||
atthaṅ-gamāya||
ñāyassa adhigamāya||
Nibbānassa sacchi-kiriyāya.|| ||

Yad idaṃ cattāro sati-paṭṭhānā.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhu Bhagavato bhāsitaṃ abhinandunti.|| ||

 


Contact:
E-mail
Copyright Statement