Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṃyutta
2. Nālandā Vagga

Sutta 12

Nālandā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[159]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Nāḷandāyaṃ viharati Pāvārikambavane.|| ||

Atha kho āyasmā Sāriputto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Sāriputto Bhagavantaṃ etad avoca:|| ||

"Evaṃ pasanno'haṃ bhante, Bhagavati:|| ||

Na cāhu||
na ca bhavissati,||
na c'etarahi vijjati,||
añño samaṇo vā brāhmaṇo vā||
Bhagavatā bhiyyo'bhiññataro||
yad idaṃ sambodhiyan" ti.|| ||

"Uḷārā kho tyāyaṃ Sāriputta,||
āsabhī vācā bhāsitā,||
ekaṃso gahito,||
sīhanādo nadito:|| ||

'Evaṃ pasanno'haṃ bhante, Bhagavati:|| ||

Na cāhu||
na ca bhavissati,||
na c'etarahi vijjati,||
añño samaṇo vā brāhmaṇo vā||
Bhagavatā bhiyyo'bhiññataro||
yad idaṃ sambodhiyan' ti.|| ||

Kin nu te Sāriputta,||
ye te ahesuṃ atītam addhānaṃ||
Arahanto Sammā Sambuddhā,||
sabbe te Bhagavanto||
cetasā ceto paricca viditā:|| ||

'Evaṃ sīlā te Bhagavanto ahesuṃ iti vā,||
evaṃ dhammā te Bhagavanto ahesuṃ iti vā,||
evaṃ paññā te Bhagavanto ahesuṃ iti vā,||
evaṃ vihārino te Bhagavanto ahesuṃ iti vā,||
evaṃ vimuttā te Bhagavanto ahesuṃ iti vā' ti" ti?|| ||

[160] "No h'etaṃ bhante."|| ||

"Kim pana te Sāriputta,||
ye te bhavissanti anāgatam addhānaṃ||
Arahanto Sammā Sambuddhā,||
sabbe te Bhagavanto||
cetasā ceto paricca viditā:|| ||

'Evaṃ sīlā te Bhagavanto bhavissanti iti vā,||
evaṃ dhammā te Bhagavanto bhavissanti iti vā,||
evaṃ paññā te Bhagavanto bhavissanti iti vā,||
evaṃ vihārino te Bhagavanto, bhavissanti iti vā,||
evaṃ vimuttā te Bhagavanto bhavissanti iti vā' ti" ti?|| ||

"No h'etaṃ bhante"|| ||

"Kiṃ pana te Sāriputta, etarahi||
arahaṃ Sammā Sambuddho||
cetasā ceto paricca vidito:|| ||

'Evaṃ sīlo Bhagavā iti vā,||
evaṃ dhammo Bhagavā iti vā,||
evaṃ pañño Bhagavā iti vā,||
evaṃ vihārī Bhagavā iti vā,||
evaṃ vimutto Bhagavā iti vā' ti" ti?|| ||

"No h'etaṃ bhante."|| ||

"Ettha ca te Sāriputta,||
atīt-ā-nāgata-paccupannesu Arahantesu||
Sammā Sambuddhesu||
ceto-pariya-ñāṇaṃ n'atthi.|| ||

Atha kiñ carahi tayā Sāriputta,||
uḷārā āsabhī vācā bhāsitā||
ekaṃso gahito,||
sīhanādo nadito:|| ||

'Evaṃ pasanno'haṃ bhante, Bhagavati:|| ||

Na cāhu||
na ca bhavissati,||
na c'etarahi vijjati,||
añño samaṇo vā brāhmaṇo vā||
Bhagavatā bhiyyo'bhiññataro||
yad idaṃ sambodhiyan' ti" ti?|| ||

"Na kho me bhante,||
atīt-ā-nāgatapacc'uppannesu||
Arahantesu Sammā Sambuddhesu||
ceto-pariya-ñāṇaṃ atthi.|| ||

Api ca Dhammanvayo vidito.|| ||

Seyyathā pi, bhante, rañño paccantimaṃ nagaraṃ||
daḷhuddāpaṃ||
daḷhapākāratoraṇaṃ||
ekadvāraṃ.|| ||

Tatr'assa dovāriko paṇḍito vyatto medhāvī aññātānaṃ nivāretā,||
ñātānaṃ pavesetā,||
so tassa nagarassa samantā anupariyāya pathaṃ anukkama-māno||
na passeyya pākāra-sandhiṃ vā||
pākāra-vivaraṃ vā||
antamaso biḷālanissakkhanamattam pi.|| ||

Tassa evam assa.|| ||

'Ye kho keci olārikā pāṇā imaṃ nagaraṃ pavisanti vā||
ni-k-khamanti vā||
sabbe te iminā va||
dvārena pavisanti vā||
ni-k-khamanti vā' ti.|| ||

Evam eva kho me bhante, Dhammanvayo vidito:|| ||

'Ye pi te bhante ahesuṃ atītam addhānaṃ||
Arahanto Sammā Sambuddhā||
sabbe te Bhagavanto pañca nīvaraṇe pahāya||
cetaso upakkilese paññāya||
dubbalī-karaṇe catusu sati-paṭṭhānesu sūpatthika-cittā||
satta-bojjh'aṅge [161] yathā-bhūtaṃ bhāvetvā||
anuttaraṃ sammā-sambodhiṃ abhisambujjhiṃsu.|| ||

Ye pi te bhante bhavissanti anāgatam addhānaṃ||
Arahanto Sammā Sambuddhā||
sabbe te Bhagavanto pañca-nīvaraṇe pahāya||
cetaso upakkilese paññāya||
dubbalī-karaṇe catusu sati-paṭṭhānesu s-ū-patthika-cittā||
satta-bojjh'aṅge yathā-bhūtaṃ bhāvetvā||
anuttaraṃ sammā-sambodhiṃ abhisambujjhissanti.|| ||

Bhagavā pi bhante, etarahi arahaṃ Sammā Sambuddho pañca-nīvaraṇe pahāya||
cetaso upakkilese paññāya||
dubbalī-karaṇe catusu sati-paṭṭhānesu s'ūpatthika-citto||
satta-bojjh'aṅge yathā-bhūtaṃ bhāvetvā||
anuttaraṃ sammā-sambodhiṃ abhisambuddho" ti.|| ||

"Sādhu sādhu Sāriputta, tasmā ti ha tvaṃ Sāriputta,||
imaṃ dhamma-pariyāyaṃ abhikkhaṇaṃ bhāseyyāsi,||
bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ.|| ||

Yesam pi hi Sāriputta, mogha-purisānaṃ bhavissati Tathāgate kaṅkhā vā vimati vā tesam pimaṃ dhamma-pariyāyaṃ sutvā yā Tathāgate kaṅkhā vā vimati vā sā pahīyissatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement