Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṃyutta
2. Nālandā Vagga

Sutta 19

Sedaka (or Ekaṇṭaka or Desakā) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[168]

[1][pts][than][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sumhesu viharati Sedakaṃ nāma Sumbhānaṃ nigamo.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhūta-pubbaṃ bhikkhave,||
caṇḍāla-vaṅsiko caṇḍāla-vaṃsaṃ ussāpetvā Medakathālikaṃ antevāsiṃ āmantesi:|| ||

'Ehi tvaṃ samma Medakathālike, caṇḍāla-vaṃsaṃ abhirūhitvā mama upari-k-khandhe tiṭṭhāhī' ti.|| ||

'Evaṃ ācariyā' ti kho bhikkhave,||
Medakathālikā antevāsī caṇḍāla-vaṅsikassa paṭi-s-sutvā caṇḍāla-vaṃsaṃ abhirūhitvā ācariyassa upari-k-khandhe aṭṭhāsi.|| ||

Atha kho bhikkhave, caṇḍāla-vaṅsiko Medakathālikaṃ antevāsiṃ etad avoca:|| ||

'Tvaṃ samma Medakathālike, mamaṃ rakkha||
ahaṃ tvaṃ rakkhissāmi||
evaṃ mayaṃ [169] añña-mañña-guttā añña-mañña-rakkhitā sippāni c'eva dassessāma, lābhe ca lacchāma,||
sotthinā ca caṇḍāla-vaṅsā orohissāmā' ti.|| ||

Evaṃ vutte bhikkhave, Medakathālikā antevāsī caṇḍāla-vaṅsikaṃ etad avoca:|| ||

'Na kho pan'etaṃ ācariya,||
evaṃ bhavissati.|| ||

Tvaṃ ācariya,||
attāṇaṃ rakkha,||
ahaṃ attāṇaṃ rakkhissāmi.|| ||

Evaṃ mayaṃ attaguttā attarakkhitā sippāni c'eva dassessāma,||
lābhañ ca lacchāma,||
sotthinā ca caṇḍāla-vaṅsā orohessāmā.|| ||

So tattha ñāyo' ti" ti.|| ||

Bhagavā avoca:|| ||

"Yathā Medakathālikā antevāsī ācariyaṃ avoca.|| ||

Attānaṃ bhikkhave, 'rakkhissāmī' ti sati-paṭṭhānaṃ sevitabbaṃ.|| ||

Paraṃ 'rakkhissāmī' ti sati-paṭṭhānaṃ sevitabbaṃ.|| ||

Attānaṃ bhikkhave, rakkhanto paraṃ rakkhati.|| ||

Paraṃ rakkhanto attāṇaṃ rakkhati.|| ||

Kathañ ca bhikkhave, attāṇaṃ rakkhanto paraṃ rakkhati?|| ||

Āsevanāya||
bhāvanāya||
bahulī-kammena.|| ||

Evaṃ kho bhikkhave, attāṇaṃ rakkhanto paraṃ rakkhati.|| ||

Kathañ ca bhikkhave, paraṃ rakkhanto attāṇaṃ rakkhati?|| ||

Khantiyā avihiṃsāya||
mettatāya||
anuddayatāya.|| ||

Evaṃ kho bhikkhave, paraṃ rakkhanto attāṇaṃ rakkhati.|| ||

Attānaṃ bhikkhave, 'rakkhissāmī' ti sati-paṭṭhānaṃ sevitabbaṃ.|| ||

Paraṃ 'rakkhissāmī' ti sati-paṭṭhānaṃ sevitabbaṃ,||
attāṇaṃ bhikkhave rakkhanto paraṃ rakkhati.|| ||

Paraṃ rakkhanto attāṇaṃ rakkhatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement