Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṃyutta
3. Sīla-ṭ-Ṭhiti Vagga

Sutta 22

Ṭhiti Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[172]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā ca Ānando āyasmā ca Bhaddo Pāṭaliputte viharanti Kukkuṭ'ārāme.|| ||

Atha kho āyasmā Bhaddo sāyanha-samayaṃ paṭisallāṇā vuṭṭhito yen'āyasmā Ānando ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Ānandena saddhiṃ sammodi.|| ||

Sammodaṇīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Bhaddo||
āyasmantaṃ Ānandaṃ etad avoca:|| ||

"Ko nu kho āvuso Ānanda, hetu||
ko paccayo||
yena Tathāgate parinibbute||
Sad'Dhammo na cira-ṭ-ṭhitiko hoti?|| ||

Ko pan'āvuso Ānanda, hetu||
ko paccayo||
yena Tathāgate parinibbute||
Sad'Dhammo cira-ṭ-ṭhitiko hotī" ti?|| ||

"Sādhu sādhu āvuso Bhadda!|| ||

Bhaddako kho te āvuso Bhadda!|| ||

Ummaggo, bhaddakaṃ paṭibhānaṃ,||
kalyāṇī paripucchā.|| ||

Evaṃ hi tvaṃ āvuso Bhadda, pucchasi:|| ||

"Ko nu kho āvuso Ānanda, hetu||
ko paccayo||
yena Tathāgate parinibbute||
Sad'Dhammo na cira-ṭ-ṭhitiko hoti?|| ||

Ko pan'āvuso Ānanda, hetu||
ko paccayo||
yena Tathāgate parinibbute||
Sad'Dhammo cira-ṭ-ṭhitiko hotī' ti" ti?|| ||

"Evam āvuso" ti.|| ||

"Catunnaṃ kho āvuso, sati-paṭṭhānānaṃ abhāvitattā abahulī-katattā Tathāgate parinibbute Sad'Dhammo na cira-ṭ-ṭhitiko hoti.|| ||

Catukkañ ca āvuso sati-paṭṭhānānaṃ bhāvitattā bahulī-katattā Tathāgate parinibbute Sad'Dhammo cira-ṭ-ṭhitiko hoti.|| ||

Katamesaṃ catunnaṃ?

Idh'āvuso, bhikkhu kāye kāy'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Imesaṃ kho āvuso catunnaṃ sati-paṭṭhānānaṃ abhāvitattā abahulī-katattā Tathāgate parinibbute Sad'Dhammo na cira-ṭ-ṭhitiko hoti.|| ||

Imesañ ca kho āvuso catunnaṃ sati-paṭṭhānānaṃ bhāvitattā bahulī-katattā Tathāgate parinibbute Sad'Dhammo cira-ṭ-ṭhitiko hotī" ti.

 


Contact:
E-mail
Copyright Statement