Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṃyutta
4. Anussuta Vagga

Sutta 35

Sata Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[180]

[1][pts][bodh][than][olds] Evam me sutaṃ:|| ||

2. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

3. "Sato bhikkhave, bhikkhu vihareyya sampajāno,||
ayaṃ vo amhākaṃ anusāsanī.|| ||

4. Kathañ ca bhikkhave, bhikkhu sato hoti?|| ||

Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Evaṃ kho bhikkhave, bhikkhu sato hoti.|| ||

5. Kathañ ca bhikkhave, bhikkhu sampajāno hoti?|| ||

Idha bhikkhave, bhikkhuno viditā vedanā uppajjanti,||
viditā [181] upaṭṭhahanti,||
viditā abbhatthaṃ gacchanti.|| ||

Viditā vitakkā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhatthaṃ gacchanti.|| ||

Viditā saññā uppajjanti,||
viditā upaṭṭhahanti,||
viditā abbhatthaṃ gacchanti.|| ||

Evaṃ kho bhikkhave, bhikkhu sampajāno hoti.|| ||

6. Sato bhikkhave bhikkhu vihareyya sampajāno,||
ayaṃ vo amhākaṃ anusāsanī" ti.|| ||

 


Contact:
E-mail
Copyright Statement