Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
47. Sati-Paṭṭhāna Saṃyutta
5. Amata Vagga

Sutta 43

Magga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[185]

[1][pts][bodh] Evam me sutaṃ:|| ||

2. Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Ekam idāhaṃ bhikkhave, samayaṃ Uruvelāyaṃ viharāmi,||
najjā Nerañjarāya tīre Ajapālanigrodhe paṭhamābhi-sammuddho.|| ||

Tassa mayhaṃ bhikkhave, raho-gatassa patisallīnassa||
evaṃ cetaso parivitakko udapādi:|| ||

'Ekāyano'yaṃ Maggo sattāṇaṃ visuddhiyā||
soka-pari-d-davānaṃ||
samati-k-kamāya||
dukkha-domanassānaṃ attha-gamāya||
ñāyassa adhigamāya||
Nibbānassa sacchi-kiriyāya||
yad idaṃ cattāro sati-paṭṭhānā.|| ||

Katame cattāro?|| ||

Kāye vā bhikkhu kāye kāy'ānupassī vihareyya||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vā bhikkhu vedan'ānupassī vihareyya||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Citte vā bhikkhu citt'ānupassī vihareyya||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu vā bhikkhu Dhamm'ānupassī vihareyya||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ekāyano'yaṃ Maggo sattāṇaṃ visuddhiyā||
soka-pari-d-davānaṃ||
samati-k-kamāya||
dukkha-domanassānaṃ attha-gamāya||
ñāyassa adhigamāya||
Nibbānassa sacchi-kiriyāya||
yad idaṃ cattāro sati-paṭṭhānā.'|| ||

Atha kho bhikkhave, Brahmā Sahampati||
mama cetasā ceto parivitakka-maññāya||
seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya,||
pasāritaṃ vā bāhaṃ sammiñjeyya.|| ||

Evam evaṃ Brahma-loke antara-hito mama purato pātur ahosi:|| ||

Atha kho bhikkhave, Brahmā Sahampati ekaṃsaṅ uttarā-saṅgaṃ karitvā yenāhaṃ ten'añjaliṃ panāmetvā maṃ etad avoca:|| ||

'Evam etaṃ Bhagavā,||
evam etaṃ Sugata,||
ekāyano'yaṃ Maggo sattāṇaṃ visuddhiyā||
soka-pari-d-davānaṃ||
samati-k-kamāya||
dukkha-domanassānaṃ attha-gamāya||
ñāyassa adhigamāya||
Nibbānassa sacchi-kiriyāya||
yad idaṃ [186] cattāro sati-paṭṭhānā.|| ||

Katame cattāro?|| ||

Kāye vā bhikkhu kāye kāy'ānupassī vihareyya||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vā bhikkhu vedan'ānupassī vihareyya||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Citte vā bhikkhu citt'ānupassī vihareyya||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu vā bhikkhu Dhamm'ānupassī vihareyya||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ekāyano'yaṃ Maggo sattāṇaṃ visuddhiyā||
soka-pari-d-davānaṃ||
samati-k-kamāya||
dukkha-domanassānaṃ attha-gamāya||
ñāyassa adhigamāya||
Nibbānassa sacchi-kiriyāya||
yad idaṃ cattāro sati-paṭṭhānā' ti.

Idam avoca Bhikkhave Brahmā Sahampati.|| ||

Idaṃ vatvā athāparaṃ etad avoca:|| ||

'Ekāyanaṃ jātikhayantadassī||
Maggaṃ pajānāti hit-ā-nukampī||
Etena maggena ataṃsu pubbe||
Tarissanti ye ca taranti oghan' ti" ti.|| ||

 


Contact:
E-mail
Copyright Statement