Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṃyutta
1. Suddhika Vagga

Sutta 10

Dutiya Vibhaṅga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[197]

[1][pts][than] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'imāni bhikkhave, indriyāni.|| ||

Katamāni pañca?|| ||

Saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

 

§

 

Katamañ ca bhikkhave, saddh'indriyaṃ?|| ||

Idha bhikkhave, ariya-sāvako saddho hoti,||
sadda-hati Tathāgatassa bodhiṃ:|| ||

"Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū anuttaro||
purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā" ti.|| ||

Idaṃ vuccati bhikkhave, saddh'indriyaṃ.|| ||

[198] Katamañ ca bhikkhave viriy'indriyaṃ?|| ||

Idha bhikkhave, ariya-sāvako āraddha-viriyo viharati,||
akusalānaṃ dhammānaṃ pahānāya,||
kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu.|| ||

So anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Idaṃ vuccati bhikkhave, viriy'indriyaṃ.|| ||

Katamañ ca bhikkhave, sat'indriyaṃ?|| ||

Idha bhikkhave, ariya-sāvako satimā hoti||
paramena sati-nepakkena sannāgato cira-katam pi cira-bhāsitam pi saritā anussaritā.|| ||

So kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Citte citt'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

Idaṃ vuccati bhikkhave, sat'indriyaṃ.|| ||

Katamañ ca bhikkhave, samādh'indriyaṃ?|| ||

Idha bhikkhave, ariya-sāvako vossagg'ārammaṇaṃ karitvā labhati samādhiṃ,||
labhati cittassek'aggataṃ.|| ||

So vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ||
sa-vicāraṃ||
vikkejaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

Vitakka-vicāranaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ||
avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekkhako ca viharati||
sato ca sampajāno||
sukhaṃ ca kāyena paṭisaṃvedeti||
yan taṃ ariyā ācikkhanti||
'Upekkhako satimā sukha-vihārī' ti||
taṃ tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṃ attha-gamā||
adukkha-ṃ-asukhaṃ||
upekhāsati-pārisuddhiṃ||
catutthaṃ-jhānaṃ upasampajja viharati.|| ||

Idaṃ vuccati bhikkhave samādh'indriyaṃ.|| ||

[199] Katamañ ca bhikkhave paññ'indriyaṃ?|| ||

Idha bhikkhave, ariya-sāvako paññavā hoti||
uday'attha-gāminiyā paññāya samannāgato,||
ariyāya nibbedhi-kāya sammā-dukkha-k-khaya-gāminiyā.|| ||

So 'idaṃ dukkhan' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-samudayo' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-nirodho' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-nirodha-gāminī-paṭipadā' ti||
yathā-bhūtaṃ pajānāti.|| ||

Idaṃ vuccati bhikkhave paññ'indriyaṃ.|| ||

Imāni kho bhikkhave, pañc'indriyānī" ti.|| ||

 

Suddhaka Vagga Paṭhama

 


Contact:
E-mail
Copyright Statement