Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṃyutta
3. Chaḷ-Indriya Vagga

Sutta 28

Dutiya Arahatā or Buddha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[205]

[1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Cha'y'imāni bhikkhave, indriyāni.|| ||

Katamāni cha?|| ||

Cakkhu'ndriyaṃ||
sot'indriyaṃ||
ghān'indriyaṃ||
jivh'indriyaṃ||
kāy'indriyaṃ||
man'indriyaṃ.|| ||

Imāni kho bhikkhave, cha indriyāni.|| ||

 

§

 

[206] Yāva kīvāñcahaṃ bhikkhave, imesaṅ channaṃ indriyānaṃ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ na abhaññāsiṃ,||
n'eva tāvāhaṃ bhikkhave,||
sa-devake loke sa-Mārake sa-brahmake||
sa-s-samaṇa-brāhmaṇiyā pajāya||
sadeva-manussāya||
anuttaraṃ sammā-sambodhiṃ||
abhisambuddho paccaññāsiṃ.|| ||

Yato ca kho'haṃ bhikkhave, imesaṅ channaṃ indriyānaṃ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ abbhaññāsiṃ,||
ath'āhaṃ bhikkhave,||
sa-devake loke sa-Mārake sa-brahmake||
sa-s-samaṇa-brāhmaṇiyā pajāya||
sadeva-manussāya||
anuttaraṃ sammā-sambodhiṃ||
abhisambuddho paccaññāsiṃ.|| ||

Ñāṇañ ca pana me dassanaṃ udapādi:|| ||

'Akuppā me ceto-vimutti,||
ayam antimā jāti,||
n'atthi dāni puna-b-bhavo' ti" ti.|| ||

 


Contact:
E-mail
Copyright Statement