Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṃyutta
3. Chaḷ-Indriya Vagga

Sutta 30

Dutiya Samaṇa-Brāhmaṇā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[206]

[1][pts] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
cakkhu'ndriyaṃ na pajānanti,||
cakkhu'ndriya-samudayaṃ na pajānanti,||
cakkhu'ndriya-nirodhaṃ na pajānanti,||
cakkhu'ndriya-nirodha-gāminī-paṭipadaṃ na pajānanti;|| ||

Sot'indriyaṃ na pajānanti,||
sot'indriya-samudayaṃ na pajānanti,||
sot'indriya-nirodhaṃ na pajānanti,||
sot'indriya-nirodha-gāminī-paṭipadaṃ na pajānanti;|| ||

Ghān'indriyaṃ na pajānanti,||
ghān'indriya-samudayaṃ na pajānanti,||
ghān'indriya-nirodhaṃ na pajānanti,||
ghān'indriya-nirodha-gāminī-paṭipadaṃ na pajānanti;|| ||

Jivh'indriyaṃ na pajānanti,||
jivh'indriya-samudayaṃ na pajānanti,||
jivh'indriya-nirodhaṃ na pajānanti,||
jivh'indriya-nirodha-gāminī-paṭipadaṃ na pajānanti;|| ||

Kāy'indriyaṃ na pajānanti,||
kāy'indriya-samudayaṃ na pajānanti,||
kāy'indriya-nirodhaṃ na pajānanti,||
kāy'indriya-nirodha-gāminī-paṭipadaṃ na pajānanti;|| ||

Man'indriyaṃ na pajānanti,||
man'indriya-samudayaṃ na pajānanti,||
man'indriya-nirodhaṃ na pajānanti,||
man'indriya-nirodha-gāminī-paṭipadaṃ na pajānanti;|| ||

na me te bhikkhave samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa-sammatā||
brāhmaṇesu vā brāhmaṇa-sammatā||
na ca pana te āyasmanto sāmaññ'atthaṃ vā brahmaññ'atthaṃ vā||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharanti.|| ||

 

§

 

"Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā||
cakkhu'ndriyaṃ pajānanti,||
cakkhu'ndriya-samudayaṃ pajānanti,||
cakkhu'ndriya-nirodhaṃ pajānanti,||
cakkhu'ndriya-nirodha-gāminī-paṭipadaṃ pajānanti;|| ||

Sot'indriyaṃ pajānanti,||
sot'indriya-samudayaṃ pajānanti,||
sot'indriya-nirodhaṃ pajānanti,||
sot'indriya-nirodha-gāminī-paṭipadaṃ pajānanti;|| ||

Ghān'indriyaṃ pajānanti,||
ghān'indriya-samudayaṃ pajānanti,||
ghān'indriya-nirodhaṃ pajānanti,||
ghān'indriya-nirodha-gāminī-paṭipadaṃ pajānanti;|| ||

Jivh'indriyaṃ pajānanti,||
jivh'indriya-samudayaṃ pajānanti,||
jivh'indriya-nirodhaṃ pajānanti,||
jivh'indriya-nirodha-gāminī-paṭipadaṃ pajānanti;|| ||

Kāy'indriyaṃ pajānanti,||
kāy'indriya-samudayaṃ pajānanti,||
kāy'indriya-nirodhaṃ pajānanti,||
kāy'indriya-nirodha-gāminī-paṭipadaṃ pajānanti;|| ||

Man'indriyaṃ pajānanti,||
man'indriya-samudayaṃ pajānanti,||
man'indriya-nirodhaṃ pajānanti,||
man'indriya-nirodha-gāminī-paṭipadaṃ pajānanti;|| ||

[207] Ye ca kho kici bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa-sammatā||
brāhmaṇesu vā brāhmaṇa-sammatā||
te ca pan'āyasmanto sāmaññ'atthaṃ vā brahmaññ'atthaṃ vā||
diṭṭhe'va dhamme sayaṃ abhiññā-sacchi-katvā upasampajja viharantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement