Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṃyutta
4. Sukh'Indriya (or Uppaṭi) Vagga

Sutta 39

Araṇi or Kaṭṭh'Opama Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[211]

[1][pts][than] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'imāni, bhikkhave, indriyāni.|| ||

Katamāni pañca?|| ||

Sukh'indriyaṃ||
dukkh'indriyaṃ||
somanass'indriyaṃ||
domanass'indriyaṃ||
upekkh'indriyaṃ.|| ||

 

§

 

Sukha-vedanīyaṃ bhikkhave,||
phassaṃ paṭicca uppajjati sukh'indriyaṃ.|| ||

So sukhito va samāno 'sukhito'smi' ti pajānāti.|| ||

Tass'eva sukha-vedanīyassa phassassa nirodhā||
yaṃ tajjaṃ vedayitaṃ,||
sukha-vedanīyaṃ phassaṃ paṭicca uppannaṃ sukh'indriyaṃ||
taṃ nirujjhati.|| ||

Taṃ 'vūpasammatī' ti pajānāti.|| ||

Dukkha-vedanīyaṃ bhikkhave,||
phassaṃ paṭicca uppajjati dukkh'indriyaṃ.|| ||

So dukkhito va samāno 'dukkhito'smī' ti pajānāti.|| ||

Tass'eva dukkha-vedanīyassa phassassa nirodhā||
yaṃ tajjaṃ vedayitaṃ,||
dukkha-vedanīyaṃ [212] phassaṃ paṭicca uppannaṃ dukkh'indriyaṃ||
taṃ nirujjhati.|| ||

Taṃ 'vūpasammatī' ti pajānāti.|| ||

Somanassa-vedanīyaṃ bhikkhave,||
phassaṃ paṭicca uppajjati somanass'indriyaṃ.|| ||

So sumano va samāno 'sumano'smī' ti pajānāti.|| ||

Tass'eva somanassa-vedanīyassa phassassa nirodhā||
yaṃ tajjaṃ vedayitaṃ,||
somanassa-vedanīyaṃ phassaṃ paṭicca uppannaṃ somanass'indriyaṃ||
taṃ nirujjhati.|| ||

Taṃ 'vūpasammatī' ti pajānāti.|| ||

Domanassa-vedanīyaṃ bhikkhave,||
phassaṃ paṭicca uppajjati domanass'indriyaṃ.|| ||

So dummano va samāno 'dummano'smī' ti pajānāti.|| ||

Tass'eva domanassa-vedanīyassa phassassa nirodhā||
yaṃ tajjaṃ vedayitaṃ,||
domanassa-vedanīyaṃ phassaṃ paṭicca uppannaṃ domanass'indriyaṃ||
taṃ nirujjhati.|| ||

Taṃ 'vūpasammatī' ti pajānāti.|| ||

Upekhā-vedanīyaṃ bhikkhave,||
phassaṃ paṭicca uppajjati upekkh'indriyaṃ.|| ||

So upekhako va samāno 'upekhako'smī' ti pajānāti.|| ||

Tass'eva upekhā-vedanīyassa phassassa nirodhā||
yaṃ tajjaṃ vedayitaṃ,||
upekhā-vedanīyaṃ phassaṃ paṭicca uppannaṃ upekkh'indriyaṃ||
taṃ nirujjhati.|| ||

Taṃ 'vūpasammatī' ti pajānāti.|| ||

 

§

 

Seyyathā pi bhikkhave, dvinnaṃ kaṭṭhānaṃ Saṅghaṭṭanasammodhānā usmā jāyati.|| ||

Tejo abhinibbattati.|| ||

Tesaṃ yeva kaṭṭhānaṃ nānābhāvā vinikkhepā yā tajjā usmā sā nirujjhati.|| ||

 

§

 

Sā vūpasammati, evam eva kho, bhikkhave,||
sukha-vedaniyaṃ phassaṃ paṭicca uppajjati sukh'indriyaṃ.|| ||

So sukhitova samāno 'sukhito'smī' ti pajānāti.|| ||

Tass'eva sukha-vedaniyassa phassassa nirodhā||
yaṃ tajjaṃ vedayitaṃ,||
sukha-vedaniyaṃ phassaṃ paṭicca uppannaṃ sukh'indriyaṃ||
taṃ [213] nirujjhati,||
taṃ 'vūpasammatī' ti pajānāti.|| ||

Dukkha-vedanīyaṃ phassaṃ paṭicca uppajjati dukkh'indriyaṃ.|| ||

So dukkhitova samāno 'dukkhito'smī' ti pajānāti.|| ||

Tass'eva dukkha-vedaniyassa phassassa nirodhā||
yaṃ tajjaṃ vedayitaṃ,||
dukkha-vedaniyaṃ phassaṃ paṭicca uppannaṃ dukkh'indriyaṃ||
taṃ nirujjhati,||
taṃ 'vūpasammatī' ti pajānāti.|| ||

Somanassa-vedaniyaṃ phassaṃ paṭicca uppajjati somanass'indriyaṃ.|| ||

So sumanova samāno 'sumavo'smī' ti pajānāti.|| ||

Tass'eva somanassa-vedaniyassa phassassa nirodhā||
yaṃ tajjaṃ vedayitaṃ,||
somanassa-vedaniyaṃ phassaṃ paṭicca uppannaṃ somanass'indriyaṃ||
taṃ nirujjhati,||
taṃ 'vūpasammatī' ti pajānāti.|| ||

Domanassa-vedanīyaṃ phassaṃ paṭicca uppajjati domanass'indriyaṃ.|| ||

So dummanova samāno 'dummano'smī' ti pajānāti.|| ||

Tass'eva domanassa-vedanīyassa phassassa nirodhā||
yaṃ tajjaṃ vedayitaṃ,||
domanassa-vedanīyaṃ phassaṃ paṭicca uppannaṃ domanass'indriyaṃ||
taṃ nirujjhati,||
taṃ 'vūpasammatī' ti pajānāti.|| ||

Upekhā-vedanīyaṃ phassaṃ paṭicca uppajjati upekkh'indriyaṃ.|| ||

So upekhakova samāno 'upekhako'smī' ti pajānāti.|| ||

Tass'eva upekhā-vedanīyassa phassassa nirodhā||
yaṃ tajjaṃ vedayitaṃ,||
upekhā-vedanīyaṃ phassaṃ paṭicca uppannaṃ upekkh'indriyaṃ||
taṃ nirujjhati,||
taṃ 'vūpasammatī' ti pajānāti" ti.|| ||

 


Contact:
E-mail
Copyright Statement