Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
48. Indriya Saṃyutta
6. Sūkara-Khata Vagga

Sutta 53

Sekha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[229]

[1][pts][than] Evam me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kosambīyaṃ viharati Ghositārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Atthi nu kho bhikkhave, pariyāyo||
yaṃ pariyāya||
āgamma sekho bhikkhu||
sekha-bhūmiyaṃ ṭhito||
'sekho'smī' ti pajāneyya,||
asekho bhikkhu||
asekha-bhūmiyaṃ ṭhito||
'asekho'smī' ti pajāneyyā' ti?|| ||

"Bhagavaṃ-mūlakā no bhante, dhammā,||
Bhagavaṃ-nettikā||
Bhagavaṃ-paṭisaraṇā.|| ||

Sādhu vata bhante,||
Bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho.|| ||

Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||

"Atthi bhikkhave, pariyāyo||
yaṃ pariyāyaṃ||
āgamma sekho bhikkhu||
sekha-bhūmiyaṃ ṭhito||
'sekho'smī' ti pajāneyya,||
asekho bhikkhu||
asekha-bhūmiyaṃ ṭhito||
'asekho'smī' ti pajāneyya.|| ||

 

§

 

Katamo ca bhikkhave, pariyāyo,||
yaṃ pariyāyaṃ||
āgamma sekho bhikkhu||
sekha-bhūmiyaṃ ṭhito||
'sekho'smī' ti pajānāti?|| ||

Idha, bhikkhave, sekho bhikkhu||
'idaṃ dukkhan' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-samudayo' ti||
yathā-bhūtaṃ pajānāti.

'Ayaṃ dukkha-nirodho' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-nirodha-gāminī-paṭipadā' ti||
yatha-bhūtaṃ pajānāti.|| ||

Ayam pi kho bhikkhave, pariyāyo,||
yaṃ pariyāyaṃ||
āgamma sekho bhikkhu||
sekha-bhūmiyaṃ ṭhito||
'sekho'smī' ti pajānāti.|| ||

Puna ca paraṃ bhikkhave,||
sekho bhikkhu||
iti paṭisañcikkhati:|| ||

'Atthi nu kho ito bahiddhā añño samaṇo vā brāhmaṇo vā||
yo evaṃ bhūtaṃ tacchaṃ tathā dhammaṃ [230] deseti,||
yathā Bhagavā' ti?|| ||

So evaṃ pajānati:|| ||

'N'atthi ito bahiddhā añño samaṇo vā brāhmaṇo vā||
yo evaṃ bhūtaṃ tacchaṃ tathā dhammaṃ deseti,||
yathā Bhagavā' ti.|| ||

Ayam pi kho bhikkhave, pariyāyo||
yaṃ pariyāyaṃ||
āgamma sekho bhikkhu||
sekha-bhūmiyaṃ ṭhito||
'sekho'smī" ti pajānāti.|| ||

Puna ca paraṃ bhikkhave, sekho bhikkhu pañc'indriyāni pajānāti:|| ||

Saddh'indriyaṃ||
viriy'indriyaṃ||
sat'indriyaṃ||
samādh'indriyaṃ||
paññ'indriyaṃ.|| ||

Yaṃ-gatikāni||
yaṃ-paramāni||
yaṃ-balāni||
yaṃ-pariyosānāni.|| ||

Na h'eva kho kāyena phusitvā viharati,||
paññāya ca ativijjha passati.

Ayam pi kho bhikkhave, pariyāyo||
yaṃ pariyāyaṃ||
āgamma sekho bhikkhu||
sekha-bhūmiyaṃ ṭhito||
'sekho'smī' ti pajānāti.|| ||

 

§

 

Katamo ca bhikkhave, pariyāyo,||
yaṃ pariyāyaṃ||
āgamma asekho bhikkhu||
asekha-bhūmiyaṃ ṭhito||
'asekho'smī' ti pajānāti?|| ||

Idha, bhikkhave, asekho bhikkhu||
pañc'indriyāni pajānāti||
saddh'indriyaṃ||
viriy'indriyaṃ||
sat'indriyaṃ||
samādh'indriyaṃ||
paññ'indriyaṃ.|| ||

Yaṃ-gatatikāni||
yaṃ-paramāni||
yaṃ-balāni||
yaṃ-pariyosānāni.|| ||

Kāyena ca phusitvā viharati,||
paññāya ca ativijjha passati.|| ||

Ayam pi kho bhikkhave, pariyāyo||
yaṃ pariyāyaṃ||
āgamma asekho bhikkhu||
asekha-bhūmiyaṃ ṭhito||
'asekho'smī' ti pajānāti.|| ||

Puna ca paraṃ bhikkhave, asekho bhikkhu||
cha indriyāni pajānāti.|| ||

'Cakkhu'ndriyaṃ||
sot'indriyaṃ||
ghān'indriyaṃ||
jivh'indriyaṃ||
kāy'indriyaṃ||
man'indriyaṃ.|| ||

Imāni kho cha indriyāni||
sabbena||
sabbaṃ||
sabbathā||
sabbaṃ aparisesaṃ nirujjhanti.

Aññāni cha indriyāni||
na kuhiñci kismiñci uppajjissantī' ti pajānāti.|| ||

Ayam pi kho bhikkhave, pariyāyo||
yaṃ pariyāyaṃ||
āgamma asekho bhikkhu||
asekha-bhūmiyaṃ ṭhito||
asekho'smī' ti pajānātī" ti.|| ||

 


Contact:
E-mail
Copyright Statement